Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं । समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ ।
तत्थ न वड्ढइ धम्मो पराभवं लहइ गुणरागी ॥४९॥ [ समयविदोऽसमर्थाः सुसमर्था यत्र जिनमतेऽविदः ।
तत्र न वर्धते धर्मः पराभवं लभते गुणरागी ॥ ]
समयविदोऽसमर्थाः क्वचित् क्षेत्रकालादिमहिम्ना, सुसमा यत्र जिनमतस्याविदोऽज्ञाः। तत्र क्षेत्रादौ न वर्धते धर्मः, किन्तु पराभवं लभते गुणरागी ' तिष्ठन' इति शेषः॥४६॥
जं न करइ अइभावं अमग्गसेवी समत्थओ धम्मे ।
ता लटुं, अह कुज्जा ता पीडइ सुद्धधम्मत्थी ॥ ५० ॥ [ यन्न करोत्यतिभावममार्गसेवी समर्थको धर्मे । तलष्टं, अथ कुर्यात्तदा पीडयति शुद्धधर्मार्थिनः ॥]
यद् न करोत्यतिभावमतिश्रद्धामुन्मार्गप्ररूपकः । किं० । समर्थको धर्मे । तल्लष्टम्, अयोग्यत्वात्तस्य । अथ कुर्यात्, तर्हि पीडयति शुद्धधर्मार्थिनः ॥५०॥
जइ सव्वसावयाणं एगच्चं जं तु मिच्छवायम्मि । धम्मत्थियाण सुंदर ! ता कह णु पराभवं कुज्जा ? ॥ ५१ ॥ [ यदि सर्वश्रावकाणामेकत्वं यत्तु मिथ्यावादे ।
धर्मार्थिनां सुन्दर ! तदा कथं नु पराभवं कुर्यात् ! ॥] 'यदि' अग्रे योजयिष्यते, सर्वश्राद्धानामेकत्वमेकीभावो यत्तु यत्पुनमिथ्यावादः 'अत्र चैत्ये वयमेव स्तोत्रारत्रिकाद्यधिकारिणः, अस्मासु सत्सु कथमभूतपूर्वः सुविहितप्रवेशोत्सवः' इत्यादिरूपो वर्तते, तदेकत्वं यदि धार्थिनां धर्मविवादे भवति, भोः सुन्दर ! 'ता' तर्हि कथं केन प्रकारेण 'नु' वितर्के पराभवं धार्थिनां मिथ्यात्वलोकः कुर्यात् ? ॥५१॥
तं जयइ पुरिसरयणं सुगुणड्ढं हेमगिरिवरमहग्छ ।
जस्सासयम्मि सेवइ सुविहिरओ सुद्धजिणधम्मं ॥ ५२ ॥ [ तन्जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहाघम् ।
यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ॥] जयति पुरुषरत्नमौदार्यधैर्यादिसुगुणाढ्यम् , अत एव मेरुवन्महा

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56