Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं । जयजंतुजणणितुल्ले अइउदओ जं न जिणमए होइ । तं किटकालसंभवजियाण अइपावमाहप्पं ॥ ४३॥ [ जगज्जन्तुजननीतुल्यस्यात्युदयो यन्न जिनमतस्य भवति ।
तत् क्लिष्टकालसंभवजीवानामतिपापमाहात्म्यम् ॥]
जगज्जन्तुजननीतुल्यस्य, षष्ठीसप्तम्योरप्रिभेदात्, अत्युदयो यद् न जिनमतस्य भवति, तत् क्लेशहेतुत्वात् कालोऽपि क्लिष्टः स चासौ कालश्च तत्संभवजीवानामतिपापस्य माहात्म्यम् ॥४३॥
धम्मम्मि जस्स माया मिच्छत्तगहो उसुत्ति नो संका। कुगुरूवि करइ सुगुरू विउसोवि स पावपुन्नुत्ति ॥ ४४ ॥ [धर्मे यस्य माया मिथ्यात्वग्रह उत्सूत्रे नो शङ्का ।
कुगुरूनपि करोति सुगुरून् विद्वानपि स पापपूर्ण इति ॥ ] यस्य धर्मे माया लाभपूजाख्यात्यर्थ धर्मकरणं न मुक्तये, तथा, मिथ्यात्वस्यातत्त्वस्य ग्रहः 'अस्मद्गुरुभिरिदमित्थमेवोपदिष्टम्' इति कदाग्रहः, तथा, उत्सूत्रस्यागमविरुद्धस्य न भयम्-उच्छृङ्खलतयोत्सूत्रजल्पनमिति, तथा, कुगुरूनपि तत्पक्षपाततया करोति सुगुरून् 'यः' इति गम्यम्; स शास्त्रज्ञतामात्रेण विद्वानपि परमार्थतः पापपूर्णः 'भवति' इति शेषः ॥४४॥
किचंपि धम्मकिच्चं पूयापमुहं जिणिंदआणाए ।
भूयमणुग्गहरहियं आणाभंगार दुहदाइं ॥ ४५ ॥ [ कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया ।
भूतानुग्रहरहितमाज्ञाभङ्गाद् दुःखदायि ॥] कृत्यं करणीयमप्यग्रे योजयिष्यते । किं तत् । धर्मकृत्यं पूजाप्रमुख, श्रादिना देववन्दन-प्रतिक्रमण-जिनभवनविधापनादिग्रहः । कया । जिनेन्द्राशयैव । 'यथा सुखदं स्यात्' इति शेषः । तद्विषयाशा च यथा;__"काले सुइभूएणं विसुद्धपुष्फाइएहिं विहिणा उ। - सारथुइथुत्तगुरुई जिणपूया होइ कायव्वा ॥"
१ काले शुचिभूतेन विशुद्धपुष्पादिकविधिना तु। मारस्तुतिस्तोत्रगुवी जिनपूजा भवति कर्तव्या ॥१॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56