Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 25
________________ सहिसयपयरणं । मूल्यम् । यस्याधारे सेवते सुविधिरतो विधिना धर्मकरणनिष्ठो जनः शुद्धजिनधर्मम् ॥ ५२॥ सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स । जो सुविहिरयजणाणं धम्माधारं सदा देइ ॥५३॥ [सुरतरुचिन्तामणयोऽध न लभन्ते तस्य पुरुषस्य । यः सुविधिरतजनेभ्यो धर्माधारं सदा ददाति ॥] सुरतरुचिन्तामणयोर्घ मूल्यं साम्यमित्यर्थः, न प्राप्नुवन्ति तस्य पुरुषस्य, यः सुविधिरतजनानामिष्टसंपादनोपद्रववारणादिना धर्माधार सदा ददाति ॥५३॥ लज्जंति जाणिमो हं सप्पुरिसा निययनामगहणेण । पुण तेसिं कित्तणाओ अम्हाणं गलंति कमाई ॥ ५४ ।। [ लजन्ते जानाम्यहं सत्पुरुषा निजनामग्रहणेन । पुनस्तेषां कीर्तनादस्माकं गलन्ति कर्माणि ॥] लज्जन्ते, जानाम्यहम्, सत्पुरुषाः स्वनामग्रहणे, पुनरने योजयष्यिते, तेषां गुणकीर्तनात् पुनरस्माकं गलन्ति कर्माणि ॥५४॥ .. आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च । धम्म सेवंताणं नय कित्ती नेय धम्मं च ॥५५॥ [ आज्ञारहितं क्रोधादिसंयुतमात्मशंसनार्थं च । धर्म सेवमानानां नच कीर्ति व धर्मश्च ॥] आज्ञारहितं स्वबुद्धिकल्पितं क्रोधादिसंयुतमात्मप्रशंसाथै च धर्म सेवमानानां न कीर्तिः श्लाघा, न.च धर्मो भवति ॥५५॥ इयरजणसंसणाए हिट्ठा उस्सुत्तभासणे न भयं । ही ही ! ताण नराणं दुहाई जइ मुणइ जिणनाहो ॥५६॥ [ इतरजनशंसनया हृष्टा उत्सूत्रभाषणे न भयम् । ही ही ! तेषां नराणां दुःखानि यदि जानाति निननाथः ॥] धर्मबाह्यजनशंसनया हृष्टा ये, उत्सूत्रभाषिते च न भयं येषाम् , ही ही तेषां नराणां दुःखानि यदि जानाति तर्हि जिननाथ एव ॥५६॥ उस्मुत्तमासगाणं बोहीनासो अणंतसंसारो । पाणचएवि धीरा उस्सुत्तं ता ण भासंति ॥५७॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56