________________ संस्कृत-प्रवेशिका [6: शब्दरूप संख्या ] 1: व्याकरण [113 तृ० एकेन एकया एकेन द्वाभ्याम द्वाभ्याम् त्रिभिः तिभिः त्रिभिः च० एकस्मै एकस्यै एकस्मै " " त्रिभ्यः तिसृभ्यः त्रिभ्यः पं० एकस्मात् एकस्याः एकस्मात् " . . " प० एकस्य // एकस्य द्वयोः द्वयोः त्रयाणाम् तिसृणाम् त्रयाणाम् स० एकस्मिन् एकस्याम् एकस्मिन् . त्रिषु तिसृषु त्रिषु (74-77) चतुर् (चार) पञ्चम् (पांच) षषु (छ) सप्तन् (सात) (ग) एकोनविंशति (19) से सहन (1000) तक के सभी रूप यद्यपि एक वचनान्त होते हैं परन्तु वे बहुवचनान्त विशेष्यों के साथ प्रयुक्त होते हैं। जैसे - विंशतिः छात्राः शतं स्त्रियः। नियत-संख्या के परिमाण के लिए द्विवचन और बहुवचन में भी प्रयुक्त होते हैं। जैसे-विंशतयः बाह्मणानाम्, हे शते स्त्रीणाम् / (ब) एक, द्वि, त्रि और चतुर् शब्दों के रूप तीनों लिङ्गों में भिन्न-भिन्न चलते हैं। 'पञ्चन' से 'एकोनविंशति' (19) तक के रूप तीनों लिङ्गों में समान होते हैं। 'विंशति' (20) से 'नवनवति' (66) तक के सभी शब्द स्त्रीलिङ्गक हैं। 'पातम्' आदि नपु' हैं। जैसे-विंशतिः बालकाः फलानि बालिकाः वा। () 'कोटि' शब्द स्त्रीलिङ्गक है / 'महापदम' और 'जलधि' शब्द पु० हैं। (च) 'एक' से 'अष्टादश' पर्यन्त संख्यावाची शब्द विशेषण ( संध्येय) के रूप में प्रयुक्त होते हैं परन्तु अष्टादश से बाद के संख्यावाची शब्द विशेष्य (संख्या) के भी रूप में प्रयुक्त होते हैं। जैसे-एकः छात्रः ('छात्रस्य एकः' नहीं होमा)। विंशतिः छात्राः छात्राणां विशतिः वा। (छ) क्रमवाचक (पूरणार्थक-Ordinal) शब्दों के रूप संख्याओं की तरह चलते हैं। प्रथम, द्वितीय और तृतीय शब्दों के चतुर्षों से सप्तमी तक एकवचन में . सर्वनाम संबन्धी रूप भी बनते हैं / जैसे-द्वितीयस्मै, द्वितीयस्याः। (ज) संख्यावाची एक, द्वि, आदि शब्दों से बने हुए पूरणार्थक (प्रथमः, द्वितीयः आदि) शब्द निम्न प्रकार होंमे पुं० स्त्री० न० एक- प्रथमः प्रथमा प्रथमम् विंशति- विशः, विशतितमः (अग्रिमः, आदिमः) एकविंशति-एकविंशः, एकविंशतितमः द्वि- द्वितीयः द्वितीया द्वितीयम् त्रिंशत् - त्रिंशः, त्रिशत्तम: नि- तृतीयः तृतीया तृतीयम् चत्वारिंशत्-शत्वारिंशः, चत्वारिंशत्तमः चतुर- चतुर्थः चतुर्षी चतुर्थम् पञ्चाशत्- पञ्चाशः, पञ्चाशत्तमः (तुरीयः, तुर्यः) षष्टि षष्टितमः पश्चन्- पञ्चमः पञ्चमी पञ्चमम् सप्तति- सप्ततितमः षष् - पष्ठः षष्ठी षष्ठम् अशीति- अशीतितमः सप्त - सप्तमः सप्तमी सप्तमम् नवति- नवतितमः' अष्ट - अष्टमः अष्टमी अष्टमम् शत शततमः / नवन- नवमः नवमी नवमम् द्विशत - द्विशततमः दशन्- दशमः दशमी दशमम् सहस्रतमः (स) एक से परार्ध तक संख्या निम्न प्रकार है पुं० स्त्री० नपुं० प्र. चत्वारः / चतस्रः . चत्वारि पञ्च षट् सप्त वि० चतुरः तः चतुभिः चतसृभिः चतुभिः पञ्चभिः षडभिः सप्तभिः च० चतुभ्यः चतसृभ्यः चतुभ्यः पञ्चभ्यः षड्भ्यः सप्तभ्यः पं० प. चतुर्णाम् चतसृणाम् चतुर्णाम् पञ्चानाम् 'बष्णाम् सप्तामाम् स. चतुषु चतसृषु चतुर्ष पञ्चसु षट्सु सप्तसु (75-82) अष्टन (आठ) नवन (नौ) दशन (दस) विंशति (बीस) त्रिंशत् (तीस) प्र० अष्ट, अष्टौ नव दश विंशतिः त्रिंशत् द्वि० // विशतिम् त्रिंशतम् 1 एक 2 द्वि 3 त्रि 4 चतुर 5 पञ्चन् 6 वर्ष 7 सप्तन् 8 अष्टन् नवन् 10 दशन् 11 एकादशन् 12 द्वादशन् 13 त्रयोदशन् 14 चतुर्दशन् 15 पञ्चदशन् 16 षोडशन् 17 सप्तदशन् 18 अष्टादशन् 16 नवदशन् एकोनविंशति / ऊनविंशति एकात्रविशति 20 विशति 21 एकविंशति 22 द्वाविंशति 23 त्रयोविंशति 24 चतुर्विशति / 25 पञ्चविंशति 26 षड्विंशति 27 सप्तविंशति 28 अष्टाविंशति 26 नवविंशति एकोनत्रिंशत् / नत्रिशत एकान्नत्रिंशत् 30 त्रिंशत् 31 एकत्रिंशत्