Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 108
________________ 202] संस्कृत-प्रवेशिका [6 : महात्मागान्धिः स्वरूपेण शासनेन सम्मानितः / तदानी पदमिदं प्रायः आङ्गलदेशवासिनां कृते एव सुरक्षितमासीत्, सदस्यानां कार्य च परामर्शप्रदानमात्रमासीत् / परं तत्पदासीनः मालवीयः शासननीतिसमालोचनमपि यथावसरं निर्भयमकरोत् / 1906 ईसवीया लाहोरकांग्रेससभायाः तथा 1912 ईसवीये दिल्ली-कांग्रेसाधिवेशनस्य च सभापतिपदमभूषयत् / 1916 ईसवीये 'रोलट-एक्ट' इत्यस्य विरोधं गान्धिमहोदयेन सह कृतवान् / देशसेवापरायणः अर्घ द्वि-त्रिवारं कारागारवासमपि असहत / अयं हिन्दूमहासभागोसेवासंघ-सनातनधर्म महासभादिधामिक-सामाजिक संस्थानां संस्थापकः संचालका आसीत् / एवं कालक्रमेण अस्य कीतिः सर्वासु दिक्षु प्रासरत् / ___ अस्य महानुभावस्य नीतिः प्राधान्येन पक्षपातरहिता, देशभक्तिप्रधाना, विदेशवस्तुपरित्यागात्मिका, भारतीयसंस्कृतिसम्पोषिका, स्वतन्त्रताप्रवणा, प्राचीनपरम्परानुसार शिक्षाप्रादानोन्मुखी चासीत् / प्रचलितशिक्षाप्रणाली दास्यमनोवृत्तिवधिनी विचिन्त्य प्राचीन संस्कृतिसंवर्धनाय राष्ट्रियभावनासमुद्बोधनाय च काशी-हिन्दूविश्वविद्यालयं 1916 ईसवीये फरवरीमासस्य चतुर्थतारिकायां शुभभूहर्ते संस्थापितवान् / देशनायकः अयं 1946 ईसवीये नवम्बरमासस्य द्वादशतारिकायां भौतिकं शरीरम् अत्यजत्, न यशःशरीरम् / एवं महामना यावज्जीवनं सततं सामाजिकक्षेत्रे, धार्मिकक्षेत्र, राजनीतिक्षेत्रे शिक्षाक्षेत्रे च चिरस्मरणीयो सेवामकरोत् / काशी-हिन्लू-विश्वविद्यालयः तु अस्य एकः कीर्तिस्तम्भ एव, अन्येऽपि बहवः आसन् किन्तु विस्तरभिया तदुल्लेखः परित्यज्यते / किं बहुना, मालवीयः महान् राजनीतिज्ञः, समाजसेवकः, देशभक्तः, शिक्षाप्रसारकः, आध्यात्मपरायणः निर्भयचासीत् / अस्य कीतिकौमुदी दिग्दिगन्ता व्यापिनी / 6 : महात्मागान्धिः] 3 : निबन्ध [203 लब्हवा च सः स्वदेशं प्रत्यागतः / अत्र आगत्य प्राविवाककार्य (वकालत) प्रारभत सः, किन्तु तद्व्यवसायं छलकपटमयमनुभूय तस्माद् उपारमत / एकदा सः दक्षिण अफ्रीकादेशे गतः / तत्र भारतीयाना कष्टबहुला शोचनीया दशां विलोक्य तेषां समुद्धाराय महद् आन्दोलनं समचालयत् / अयं खलु गान्धिमहोदयस्य राजनीतो प्रवेशस्य प्रथमावसरः / तत्र सफलता प्राप्य सः प्रायः विंशतिवर्षानन्तरं 1914 तमे वर्षे पुनः स्वदेशं प्रत्यागतः / अत्रागत्यैव अयं मोतीहारीमण्डले निवसता नीलव्यवसायिनां गौराङ्गानाम् अत्याचारेभ्यः पीडितो जनता समुद्धा सर्वप्रथममान्दोलनं समचालयत् / ततश्च अमृतसरे 'जलियांवालाबाग' नामकस्थानस्य दारुणनरसंहारघटनातः अतिद्रवितचित्तः सः शासनविरोधे 'असहयोगान्दोलनं' प्रारभत / तदा सः शासनेन सहयोगिभिः सह कारागारवास दण्डितः / 1930 ईसवीये लवणसत्याग्रहे सः पुनः सहयोगिभिः सह कारागारवासं प्रापितः। 1631 ईसवीये सः लण्डने आयोजितायां गोलमेज परिषदि (Second Round Table Conference ) कांग्रेसप्रतिनिधिरूपेण गतः, परन्तु सफलता न अवाप्नोत् / 1937 ईसवीये अस्य प्रेरणया राष्ट्रियमन्त्रिमण्डलः खादीप्रोत्साहनम्, ग्रामसुधारः, मादकद्रव्याणां प्रतिषेधः, भारतीयशिक्षापद्धतेः प्रसारः, हरिजनेभ्यः विविधसुविधाप्रदानम् इत्यादीनि कार्याणि साधितानि / 1942 ईसवीये 'भारतं त्यजत' (Quit India) इति प्रसिद्धं महत्त्वपूर्णच अन्तिमम् आन्दोलनं प्रारब्धम् / पुनरपि सः सहयोगिभिः सह कारागारे निक्षिसः / अन्ततः 1947 तमे वर्षे अगस्तमासस्य पञ्चदयातारिकार्या पूर्णस्वतन्त्रता प्रदाय वैदेशिकघोषणया वैदेशिकशासन समाप्तिमगच्छत् देशश्च स्वतन्त्रोऽभवद / किन्तु तदानीं दुर्भाग्येन देशस्य हिन्दुस्तान-पाकिस्तानरूपेण द्विषा विभाजनं जातम् / दैवदुर्विपाकादेव 1948 तमे वर्षे जनवरीमासस्य त्रिंशत्तारिकायां यवनपक्षपातहष्टेन 'नायुरापगोडसे' नामकेन पूना विद्यलाभवने पञ्चवादनकाले प्रार्थनावसरे सः गुलिकया हतः / एवं भारतभाग्यभानुः अकाले एवं अस्तं गतः / महात्मनो गान्धिनः स्थानस्य पूर्तिरसम्भवैव सर्वथा / (6) महात्मागान्धिः को हि भारतीयो न जानाति महात्मानं गान्धिमहोदयम् / एतेन भारतीयानां स्वतन्त्रतायै समुन्नतये च महान्ति अद्भुतानि च कार्याणि कृतानि / सर्वेष अभूतपूर्वा सफलता च प्राप्ता। अस्य स्मरणं राम कृष्ण-बुद्धादीनामिव क्रियते / गान्धिमहोदयस्य जन्म 1866 ईसवीयस्य अक्टूबरमासस्य द्वितीयतारिकायां गुर्जरप्रदेशे (गुजरातप्रान्ते ) पोरबन्दरनगरे अभवत् / अस्य पितुर्नाम 'श्रीकाबागान्धिः', परममिष्ठायाः मातुश्च 'पुत्तलोबाई' इति / अस्य पिता राजकोटराज्यस्य प्रधानमन्त्री आसीत् / एतेन धार्मिकशिक्षा स्वमातुरेव प्राप्ता / प्राचीनपरम्परानुसारम् अस्य विवाहः बाल्यकाले त्रयोदशवर्षीये वयसि श्रीमत्या कस्तूरबया सह समपद्यत / विवाहानन्तरं सः मैट्रिकुलेशनपरीक्षामुत्तीर्य विधि (Law)-शिक्षाय आङ्गलदेशं - गतः / तत्र चतुर्पु वर्षेषु ता शिक्षा समाप्य तदुपाधि ( Bar-at-Law=L.L.B.) गान्धिमहोदयेन सञ्चालितस्य स्वतन्त्रतासंग्रामस्य सफलतायाः मूलमंत्रः सत्यअहिंसात्मकास्त्र प्रयोग एव / अयं मानवेतिहासे असाधारण सफलः अभूतपूर्वः प्रयोगः आसीत् / यतः दुर्दान्तः प्रबलारिभिः सह अस्त्रविहीन-देशस्य कृते नाग्या गतिरासीत् / अतः एवंविषः सफलः प्रयोगः अस्य देवत्वम् असंशयं प्रकटयति / ततः प्रभूति भारतीयाः परमप्रेम्णा एनं 'बापू', 'राष्ट्रपिता' चेति पदद्वयेन सम्मानयन्ति / अस्तुतः शरीरेण विरहितोऽपि सः अहिंसादिसिद्धान्तः अमरत्वं पाप्तः / तस्य यमगर केवल भारतवर्षे एव अपितु समस्तेऽपि विश्व अभिव्याप्त

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150