Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 236] . संस्कृत-प्रवेशिका [7-6 रुपादि, तनादि, ब्रयादि स्पृश् (प, छूना ) स्पृशति, स्पृशतु, अस्पृशत्, स्पृशेत्, स्पृष्यति / स्पर्शयति, स्पृश्यते स्फुट् (प,खिलना) स्फुटति, स्फुटतु, अस्फुटत्, स्फुटेत्, स्फुटिष्यति / स्फोटयति स्फुट्यते स्फुर (प, फड़कना) स्फुरति, स्फुरतु, अस्फुरत्, स्फुरेत्, स्फुरिष्यति / स्फारयति स्फुर्यते सप्तम गण ( रुधादि) इन्धी (मा, जलना ) इन्धे, इन्धाम, ऐन्ध, इन्धीत, इन्धिष्यते / इन्धयति, इध्यते क्षुद (उ, पीसना) अणत्ति, क्षुणतु, अक्षुणत, अन्यात्, क्षोत्स्यति / क्षोदयति, क्षुद्यते छिद् (उ, काटना) छिनत्ति, छिनत्तु, अच्छिनत्, छिन्यात, छेत्स्यति / छेदयति, छिचते पिष् (प, पीसना) पिनष्टि, पिनष्टु, अपिनष्ट, पिध्यात्, पेक्ष्यति / पेषयति, पिष्यते भज (प, तोड़ना) भनक्ति, भनक्तु, अभनक, भज्यात्,भक्यति / भञ्जयति, भज्यते भिद् (उ, तोड़ना) भिनत्ति, भिनत्तु, अभिनत्, भिन्द्यात्, भेत्स्यति / भेदयति, भिद्यते भुज् (प, पालना ) भुनक्ति, भुनक्तु, अभुनक्, मुळ्यात्, भीक्ष्यति / भोजयति, भुज्यते (था, खाना ) भुङ्क्ते, भुङ्क्ताम्, अभुङ्क्त, भुजीत, भोक्ष्यते,। भोजयति, युज् (उ, मिलाना) युनक्ति, युनक्तु, अयुनक्, गुरुज्यात्, योक्ष्यति / योजयति, युज्यते रुप (प, रोकमा ) रुणद्धि, रुणदु, अरुणत्, सन्ध्यात्, रोत्स्यति / रोधयति, रुध्यते' (आ, रोकना ) रुन्धे, रुन्धाम्, अरुन्ध, सन्धीत, रोत्स्यते / रोधयति, रुध्यते हिस् (प, हिंसा०) हिनस्ति, हिनस्तु, अहिनत्,हिंस्यात्, हिसिष्यति / हिंसयतिहिंस्यते अष्टम गण (तनादि) कृ (प, करना) करोति, करोनु, अकरोत् कुर्यात्, करिष्यति / कारयति, क्रियते / (आ, करना) कुरुते, कुरुताम्, अकुरुत, कुर्वीत, करिष्यते / कारयति, क्रियते तम् (प, फैलाना) तनोति, तनोतु, अतनोत्, तनुयात्, तनिष्यति / तानयति, तन्यते " (आ, फैलाना ) तनुते, तनुताम्, अतनुत, तन्वीत, तनिष्यते / तानयति, तम्यते / . नवम गण (क्रमादि)अश् (प, खाना) अपनाति, अश्नातु, आश्नात्, अश्नीयात्, अशिष्यति, / आणपति; क्री (प, खरीदना) क्रीणाति, क्रीणातु,अक्रीणात्, क्रीणीयात्,क्रेष्यति / कापयति क्रीयते - (भा) क्रीणीते, क्रीणीताम, अक्रीणीत, क्रीणीत, वेष्यते / क्रापयति, क्रीयते / अन्य (प, संग्रह०) ग्रनाति,अध्नातु,अग्नथ्नात्, अध्नीयात् ग्रन्थिष्यति / ग्रन्थयति, अध्यते / ग्रह, (उ, लेना) गृह्णाति, गृहात, अगृहात गहीयात, ग्रहीष्यति / ग्राहयति, गृह्यते / शो (प, जानना ) जानाति, जानातु, अजानात्, जानीयात, शास्यति / शापयति, (आ) जानीते, जानीताम्, अजानीत, जानीत, ज्ञास्यते / ज्ञापयति, ज्ञायते / पुष् (प,पुष्ट०) पुष्णाति, पुष्णातु, अपुष्णात् पुष्णीयात्, पोषिष्यति / पोषयति, पोष्यते 10 : चुरादि] परिशिष्ट : 1 : धातुकोष [237. पू (प, पवित्र०) पुनाति, पुनानु, अपुनात, पुनीयात्, पविष्यति / पाययति, पूर्यते प्री (उ.प्रसन०) प्रीणाति, प्रीणातु, अप्रीणात्, प्रीणीयात्, प्रेष्यति / प्रणयति, प्रीयते बन्धु (प, बाँधना) बध्नाति,बध्नातु,अवघ्नात् बध्नीयात्, भन्त्स्यति / बन्धयति, बध्यते मन्थ् (प, मथना) मध्नाति, मध्नातु, अमथ्नात्, मनीयात्, मन्थिष्यति / मन्धयति, मुष् (प, चूराना) मुष्णाति, मुष्णातु, अमुष्णात्, मुष्णीयात्, मोषिष्यति / मोषयति लू (उ, काटना) लुनाति, लुनातु, अलुनात्, लुनीयात्, लविस्यति / लावयति, लूयते वु (आ, छाँटना ) दृणीते, वृणीताम्, अदृणीत,वृणीत, वरिष्यते / वारयति, नियते दशम गण (चुरादि )आन्दोल(उ,हिलाना)आन्दोलमति, दोलयतु, दोलयत्, दोलयेत्, दोलयिष्यति।दोल्यते अप् (उ, पहुँचाना) आपयति, आपयतु, आपयत्, आपयेत्, आपयिष्यति / आप्यते ईर् (उ, प्रेरणा०) प्र+ईरयति-ते, ईरयतु, ऐरयत्, ईरयेत्, ईरयिष्यति / ईर्यते कथ् (प, कहना ) कथयति, कथयतु, अकथयत्, कथयेत्, कथयिष्यति / कथ्यते (आ, कहना ) कथयते, कथयताम्, अकथयत, कथयेत, कथयिष्यते / कथ्यते कृत् (उ, नाम लेना) कीर्तयति, कीर्तयतु, अकीर्तयत्,कीर्तयेत्, कीर्तयिष्यति / कीर्त्यते क्षल् (उ, घोना) प्र+क्षालयतिक्षालयतु,अक्षालयत् ,क्षालयेत्,क्षालयिष्यति / क्षाल्यते खण्ड् (उ, तोड़ना) खण्डयति,खण्डयतु, अखण्डयत्, खण्डोत्, खण्डयिष्यति / खण्डचते गण (उ, गिनना) गणयति-ते, गणयतु, अगणयत्, गणयेत्, गणयिष्यति / गण्यते गवेषु (उ, खोजना) गवेषयति, गवेषगतु, अगवेषयत्, गवेषयेत्, गवेषयिष्यति / गवेष्यते गुण्ठ (उ, पूंघट०) अव+गुण्ठयति, गुण्ठयतु, अगुण्ठयत्, गुण्ठयेत्, गुण्ठयिष्यति, गुंठयते घुष (उ, घोषणा.) घोषयति, घोषयतु, अघोषयत्, घोपयेत्, घोषयिष्यति / पोष्यते चित्र (उ, चित्र०) चित्रयति, चित्रयतु, अचित्रयत्, चित्रयेत्, चित्रयिष्यति / चित्र्यते चिन्त् (अचिन्ता०) चिन्तयति.चिन्तयतु,अचिन्तयत्,चिन्तयेत्, चिन्तयिष्यति / चिन्त्यते चिह्न.(उ, चिह्न) चिह्नयति,चिह्नवतु, अविह्वयत्, चिह्नयेत,चिह्नयिष्यति, / चिहपते चद् (उ, प्रेरणा०) चोदयति, चोदयतु, अचोदयत्, चोदयेत्, पोदयिष्यति / चोद्यते चुर (उ, चुराना) दोरयति-ते,चोरयतु, अचोरयत, चोरयेत, चोरयिष्यति / चोर्यते चूर्ण (उ, चूर्ण० ) चूर्णयति, चूर्णयतु, अचूर्णयत्, चूर्णयेत् , चूर्णयिष्यति / चूय॑ते छद् (उ, ढकना) आ+ छादयति,छादयतु, अच्छादयत्,छादयेत्, छादयिष्यति / छाद्यते ज्ञा (उ, आज्ञा०) मा + शापयति, ज्ञापयतु, अज्ञापयत् , जापयेत्, शापयिष्यति / ज्ञाप्यते टशू (उ, चिह्न) टङ्कपति, टङ्कयतु, अटळूयत्, टङ्कयेत्, टङ्कयिष्यति / टक्यते तड़ (उ, पीटना ) ताइयति, ताडयतु, अताडयत्, ताडयेत् , ताडयिष्यति / ताडपते १.चुरादिगण के प्रेरणार्थक रूपों में अन्तर नहीं होता है / अतः जगहें छोड़ दिया।

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150