Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 147
________________ 280 ] संस्कृत-प्रवेशिका [ भगवान महावीरः नौकाविहारः] परिशिष्ट : 9: निबन्ध-संग्रह [ 289 अविलम्ब तत्र प्राप्य तामेव कन्यका योगमायां मारयितुं प्रवृत्तः किन्तु सा गगनमण्डले उत्सर्य व्याहरत् - 'रे मूठ ! किमर्थं मां मारयितुं प्रयत्नं करोषि, क्यविजातः तवान्तकृत् / ' श्रीकृष्ण: नन्दवेश्मनि यशोदापायर्वे शुक्लपक्षे चन्द्र इव प्रतिदिनम् अवर्धत / यथा यथा सः अवर्धत तथा तथा राजा कंसोऽपि व्याकुलः अभवत् / सः विविधाः बाल्यलीलाः कुर्वन् सर्वेषां विशेषतः पित्रोः परमहर्षम् अजनयत् / अस्य नाम 'कृष्णः' 'श्याम'इच अभवत् कृष्णवर्णत्वात् / बाल्यकाले एव सर्वासु विधाम अस्त्रशस्त्रादिकलामु च निपुणतां प्राप्नोत् / मुरलीवादने तु विशेषतः सिद्धहस्त आसीत् / तस्य मुरलीध्वनि धुत्वा सर्वे मन्त्रमुग्धाः अभवन् / बाल्यकाले सः प्रत्यहं गोपः सह यमुनामूले धेनूः अचारयत् / गोपीनां मनस्तु मदनमोहने श्रीकृष्ण आसक्तम् आमीत् / 'राधा' तस्य प्रिया 'सुदामा' च सहपाठिमित्रमासीत् / श्रीकृष्ण गोपीना भाण्डेभ्यः नवनीतं चोरयित्वा प्रचुरम् अस्वादयत्। सः बाल्यावस्थायामेव स्वविनाशाय कसेन प्रेषिताना पूतना-वकासुरप्रभृतीनां राक्षसानां बधमकरोत् / अन्ततश्च सः कंसमपि हतवान् / सः महानीतिज्ञः अपि आसीत् / महाभारते सारथिरूपेण अर्जुनस्य साहाय्यमकरोत् / फलतः सर्वेऽपि कौरवाः विनाशिताः पाण्डवाश्च विजयिनोऽभवन् / अन्त तश्च स्वराजधानी द्वारकापुरीम् असो अलस्कृतवान् / एवं धर्मसंस्थापमाय मानवरूपेण लीला समाप्य स: लीलापुरुषोत्तमः श्रीकृष्णः शताधिकविंशतितमे व मानवशरीरम् अत्यजत् / ततः प्रभृत्येव देशेऽस्मिन् कृष्णभक्त': प्रचारः समभवत् / / तप्रभावादेव मनुष्ययोनि प्राप्य निर्वाण मलभत / अतएव सिंहः अस्य तीर्थङ्करस्य लक्ष्म मन्यते / श्वेताम्बरपरम्परानुसारं तस्य परिणयः यथाकालं समपद्यत / एकस्तमयोऽपि अजायत / किन्तु दिगम्बरमतेन तथा स्वीक्रियते। यशादिपु निर्मकपशूनां हिमा विलोक्य तस्य हृदयं दयाद्रमभवत् / अतः सः एकदा त्रिशत्वर्षावस्थायां पितरी गृहं च परित्यज्य वनमगच्छत् / तत्र ऋजकूलायाः नद्यारतीरे तपश्चरन् केवल. जानं (सकलपदार्थसाक्षात्कारि ज्ञानम् ) अलभत / केवल शानलाभानन्तरं भगवान् महावीरः षट्पष्टिदिनं यावन् योग्यशिष्यमलभमानः अनुपदिशन् केवलं हरत् / पश्चात् मगधदेशे राजगहे विपुलाचलपर्वते गौतमनामकम् (भगवान् गौतमयुद्धादग्यः, ब्राह्मणोऽयं शिष्यः ) एक योग्यशिध्यमुपलभ्य तमुपदिशन् धर्मचक्रप्रवर्तनमकरोत् / ततः परं त्रिंशत्वर्ष देश-देशान्तरेषु परिभ्रमन् अहिंसा-सत्यअचौर्य-ब्रह्मचर्य-अपरिपहरूपं जैनधर्ममृपादिशत् / यते यदेतेषामुपदेशेन सिंह व्याघ्रादयः हिंसाः अपि जन्तवः हिसावृत्तिमत्यजन् / अन्ततश्च विहारप्रान्ते 'पावापुर' नाम्नि स्थाने कातिककाणचतुर्दश्यां रात्री निर्वाणम् ( मुक्तिम् ) आप्नोत् / एतदुपलक्ष्यीकृत्यैव वीरनिर्वाणनामकः संवत्सरः जैनसमाजे प्राचलत् / जैनधर्मावलम्बिनः ततः प्रभूति अस्यां तिथी दीपावली'-समरोह प्रतिवर्ष सोत्साह सम्पादयति / तदनुगामिनि दिवसे अमावस्यायां प्रातः अर्चनादिमहोत्सवं कुर्वन्ति / इत्यं जनानामन्तिमस्तीथंकरः महावीरः कर्मजित्, सर्वज्ञः, सर्वदर्शी च मन्यते / बहुविधमुपसर्ग हसन् असहत / इत्ययमुपसर्ग विजेतृ-जितेन्द्रिय-जिम्- प्रभृतिपदैः व्यपदिश्यते / यद्यपि नायं भगवतोऽवतारः तथापि मानवः सन्नपि स्वगुणः भगवत् पदम् अन्ते प्राप्नोत् / अवाप्येतत्प्रवर्तितः धार्मिक सम्प्रदायः देशेऽस्मिन् अतिमहति समाजे प्रचलति / सत्यम् अहिंसावीतरागता चास्यमुस्योपायशाः / (33) भगवान् महावीरः जैनधर्मस्य सुप्रतिष्ठापकः भगवान् महावीर आसीत् / अयं वीर-अतिवीर. सन्मति-वर्धमान-प्रभृतिसार्थकनामभिरपि प्रसिद्धः / इतः पूर्व त्रयोविंशतिः जैनतीर्थ दूराः समभवन् / जैनबर्मस्व प्रथमप्रवर्तकः आदिनाथः, अयं तु अन्तिमः संस्थापकः / एतस्य महानुभावस्प प्रादुर्भावः विहार प्रान्ते कुण्डलपुरनगरे ई०पू०६०० तमे वर्षे चैत्र शुक्ले प्रयोदश्याम भवत् / किञ्चिदकालानन्तरं बौद्धधर्मसंस्थापको भगवान् बुद्धः समजायत / भगवतो महावीरस्य माता 'त्रिशला' पिता, च राजा सिद्धार्थः' आस्ताम् / इदमनावधेयं यदयं सिद्धार्थः तन्नामका भगवतो युद्धादन्यः / भगवतो समकाले महान्ति आश्चर्याणि दृष्टानि / जन्मकालादेव अयं दिव्यज्ञानवान् महार बांश्वासीत् / एकदा बाल्यकाले अन्यवालकैः सह क्रीडन्तं महावीर कोऽपि सर्पः आक्राम्यत् किन्तु निर्भयः सः तदाक्रमणं विफलमकरोत् / पुरा आदिनाथ मुखारविन्दात् स्वविषयकं भावितीर्थरत्वं श्रुत्वा वृप्तः सः नरकादियातनामुपभुज्य सिंहयोनिमापन्नोऽपि अहिंसा दिखतभपालयत् / अनन्तरं च (34) नौका-विहारः व्यस्तेऽस्मिन् मानवजीवने मनोर कशानं परमावश्यकम् / तस्य बहूनि साधनानि भवितुं शक्नुवन्ति / तेषु नौकाविहारोऽपि एकम् / एकदा अहं शरत्पूर्णिमाया सप्तभिः मित्र सह नौकाविहाराय गंगातटम् अगच्छम् / दामी गङ्गायाः दृश्यमतिरमणीयमासीत् / ययानिश्चय नौकाविहारकामा. वयं नौकामेकाम् बारूढवन्तः / नौका अधिजलं प्रवहन्ती शनैः शनैः प्राचलत् / शीतल-मन्द-सुगन्धसमीरः नः चेतांसि आनन्ययत् / उत्तिष्ठत्सु पतत्सु चवळजरूतरङ्गेषु विलुठत पनबिम्ब आणेन विलीनं क्षणेन प्रकटितं भवति स्म / ईदयां मनोहारि वृषय कस्म रातमा) बेतः नाह्लादयति / अस्मास्वन्यतमः संगीतमसोमिया सर .140

Loading...

Page Navigation
1 ... 145 146 147 148 149 150