Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 123
________________ 3 : जुहो; 4 : दिवादि] परिशिष्ट : 1: धातुकोष [233 तृतीय गण (जुहोत्यादि)दा' (प, देना) ददाति, ददातु, अददात्, दद्यात्, दास्यति / दापयति, दीयते (आ, देना) दत्ते, दत्ताम्, अदत्त, ददीत, दास्यते / दापयति, दीयते घा (प, धारण) दधाति, दधातु, अदधात्, दध्यात्, धास्यति / धापयति, धीयते (आ, धारण) धत्ते, धत्ताम्, अधत्त, दधीत, धास्यते / धापयति, धीयते भी (प, डरना) बिभेति, विभेतु, अबिभेद, बिभीयात, भेष्यति / भाययति, भीयते भ (उ, पालना) विति, बिभर्तु, अविभः, बिभूयात, भरिष्यति / भारयति, प्रियते हा (प, छोड़ना) जहाति, जहातु, अजहात्, जहाद, हास्यति / हापयति, हीयते हु (प, यज्ञ करना) जुहोति, जुहोतु, अजुहोत, गुहयात्, होष्यति / हावयति, हूयते 232] संस्कृत-प्रवेशिका [2: अदादि गण द्वितीय गण (अदादि)अद् (प, बाना) अत्ति, अत्तु, आदत्, अद्यात्, अत्स्यति / आदयति, अद्यते अस् (प, होना) अस्ति, अस्तु, आसीत, स्यात, भविष्यति / भावयति, भूयते आस् (मा, बैठना) आस्ते, आस्ताम्, आस्त,आसीत, आसिष्यते / मासयति आस्यते इ(प, जाना) एति, एत, ऐत्, इयात्, एष्यति / गमयति, ईयते इ(आ, पढ़ना) मधि + ईते, ईताम्, ऐत, ईयीत, एष्यते / अध्यापयति, अधीयते चकास्(प,चमकना)चकास्ति,चकास्तु अचकास्त,चकास्थात्,चकासिष्यति / चकासयति जा (प, जागना) जागति, जागत, अजागत, जागृयात, जागरिष्यति / जागरयति दुह, (प, Jहना) दोग्धि, दोग्धु, अधोक, दुह्मात्, घोक्ष्यति / दोहयति, दुह्यते (मा, दुहना) दुग्धे, दुग्धाम्, अदुग्ध, दुहीत, घोक्यते / दोहयति, दुह्यते द्रा(प, सोना) नि+दाति, निद्रात ज्यदात्, निद्रायात, निद्रास्पति / निद्रापयति, निद्रायते द्विषु (उ, द्वेष०)ष्टि, देष्टु, अद्वेष्ट्, द्विष्यात, देवयति / द्वेषयति, द्विष्यते पा (प, रक्षा०) पाति, पातु, अपात्, पायात्, पास्यति / पाययति, पायते बू (प, बोलना ) प्रवीति, प्रवीतु, अब्रवीत, ब्रूयात, वक्ष्यति / पाचयति, उच्यते (आ, बोलना) छूते, जूताम्, अब्रूत, ब्रवीत, बध्यते / वाचयति, उच्यते भा (प, चमकना) भाति, भातु, भात, भायाद, भास्यति / भासयति, भास्यते मा (प, नापना) माति, मातु, अमात्, मायात, मास्यति / मापयति, मीयते या (प, जाना) याति, वातु, अयात, यायात्, यास्यति / यापयति, यायते रु(प, शब्द करना) रीति, रौतु, अरौत, रूयात, रविष्यति / रावयति, रूयते * रुन् (प, रोना) रोविति, रोवितु, अरोदीत्, रुद्यात, रोदिष्यति / रोदयति, रुद्यते लिह, (उ, चाटना) लेदि, लेख, अलेट्, लिह्यात्, लेष्यति / लेहयति, लिहते वा (प, हवा बहना) वाति, वातु, अबात्, वायात्, वास्यति / वापयति, वायते विद्' (प, जानना ) वेत्ति, वेत्तु, अवेन, विद्यात्, वेदिष्यति / वेदयति, वेद्यते शास् (प, शिक्षा०) शास्ति, शास्तु, अशात, शिष्यात्, शासिष्यति / शासयति, शिष्यते शी (आ, सोना) शेते, शेताम्, अशेत, शयीत, शयिष्यते / शाययति, शय्यते श्वस् (प, सांस०) बसिति, श्वसितु,अश्वसीत,श्वस्यात्, वसिष्यति / श्वासयति, श्वस्यते सू (आ, जन्म देना) सूते, सूताम्, असूत, सुवीत, सविष्यते / सावयति, सूयते स्तु (उ, स्तुति०) स्तौति, स्तोतु, अस्तीत्, स्तुयात, स्तोष्यति / स्तावयति, स्तूयते स्ना (प, नहाना) स्नाति, स्नातु, अस्नात्, स्नायात्, स्नास्यति / स्नापयति, स्नायते स्वप् (प, सोना) स्वपिति, स्वपितु, अस्वपीद,स्वप्यात, स्वस्यति / स्वापयति, सुप्यते हन (प, मारना) हन्ति, हन्तु, अहन्, हन्यात्, हनिष्यति / पातयति, हन्यते चतुर्थ गण (दिवादि)कुप् (प, क्रोध०) कुप्यति, कुप्यतु, अकुप्यत्, कुष्येत् कोपिष्यति / कोपयति, कृप्यते क्रुध् (प, क्रुद्ध०) क्रुध्यति, क्रुध्यतु, अनुष्य , कुष्येत्, क्रोत्स्यति / क्रोषयति, कुष्यते क्लम् (प, थकना) क्लाम्यति, क्लाम्यतु, अक्लाम्पत्, क्लाम्येत्, पल मिष्यति / क्लामयति क्षम् (प, क्षमा०) क्षाम्यति, क्षाम्यतु, अक्षाम्यत्, क्षाम्येत्, क्षमिष्यति / क्षमयति, क्षुध (प, भूख०) क्षुध्यति, क्षुध्यतु, अशुध्यत्, क्षुध्येत्, कोस्यति / क्षोधयति, क्षुध्यते खिद् (भा,खिन्न०) विद्यते, खिद्यताम्, अखिद्यत, खिोत, बेत्स्यति / खेदयति, विद्यते जन् (आ, पैदा०) जायते, जायताम्, अजायत, जायेत, जनिष्यते / जनयति, जन्यते ज (प, वृद्ध०) जीर्यति, जीर्यतु, अजीर्यत्, जीर्येत्, जरिष्यति / अत्यति, जीर्यते ही (आ, उड़ना) उत् + डीयते,डीयताम्, अडीयत, डीयेत, यिष्यते / डाययति, डीयते तुम् (प, तुष्ट) तुष्यति, तुष्यतु, अनुष्यत्, तुष्येत्, तीक्ष्यति ! तोषयति, तुष्यते तृप् (प, तृप्त० ) तृप्यति, तृप्यतु, अतृप्यत्, तृप्येत्, तपिष्यति / तर्पयति, तृप्यते तृष् (प, प्यासा.) तृष्यति, तृष्यतु, अतृष्यत्, तृष्येत्, तषिष्यति / तर्षयति, तृष्यते अस् (प, डरना ) त्रस्यत्ति, त्रस्यतु, अत्रस्यत्, त्रस्येत्, सिष्यति / त्रासपति, त्रस्यते दम (प, वमन०) दाम्यति, दाभ्यनु, अदाम्यत्, दाम्येत्, दमिष्यति / दमयति, वम्यते दिव् (प, जुबा०) दीव्यति, दीव्यतु, अदीव्यत, दीव्येत, देविष्यति / देवयति, दीव्यते दीप् (आ, चमकना) दीप्यते, दीप्यताम्,अदीप्यत,दीप्येत,दीपिच्यते / दीपयति, दीप्यते दुष् (प, बिगड़ना ) दुष्यति, दुष्यतु, अदुष्यत् , दुष्येत्, दोश्यति / दूषयति. दुष्यते दू (आ, दुःखित०) दूयते, यताम्, अद्यत, दूयेत, दविष्यते / दावयति, पूयते दृप् (प, गर्व०) दृष्यति, दृप्यतु, अदृप्यत्, दृष्येत्, षिष्यति / वर्पयति, दृप्याने द्रुह (ग, दोह०) द्रुह्यति, द्रुह्यतु, अद्रुह्यत्, दुह्येत्, द्रोहिष्यति / द्रोहमति, हमने 1. दा ( 1, प, देना ) यच्छति / ( 2, प, काटना) वाति / 1. विद् (४,आ, होना) विद्यते / (६,उ,पाना) विन्दति / (10 आ, कहना) निवेदयते

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150