Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 272 ] संस्कृत प्रवेशिका [ दीपावली षड्-ऋतवः ] परिशिष्ट : 9 : निबन्ध-संबह / 273 पुस्तकालयमहत्वादेव एकस्मिन्नपि नमरे बहवः पुस्तकालयाः संस्थाप्यन्ते यत्र जनाः पुस्तकानि अध्येतुं समाचारपत्राणि च वाचपितुं पथावकाशं प्रतिदिनं गच्छन्ति / अस्मिन् युगे अनुसन्धानादिकार्य महत्वपूर्णमस्ति / तच्च सुव्यवस्थित, समृद्ध * पुस्तकालयं विना न सम्भवति / प्रत्येकं जनः विविधपुस्तकानि संग्रहीतुं न शक्नोति तस्मात् पुस्तकालयं विहाय किमप्यन्यत्साधनं नास्ति येन जानानां शानपिपासा शाम्येत / किञ्च, येषां पाश्र्वं पर्याप्तं धनं नास्ति ते पुस्तकालयं गत्वैव पाठय-- पुस्तकानि पुस्तकान्तराणि च यथारूचि पठन्ति / पुस्तकालयेषु समाचारपत्रद्वारा देशविदेशयोः दैनिकवृत्तान्ता: ज्ञायते / पुस्तकालयाः बहुविधाः भवन्ति / यथा-केचन पुस्तकालयाः विश्वजनीना:: भवन्ति; अपरे तु संस्था-संबद्धाः निर्धारितसदस्यानां कृते / केचित् केवलमेकभाषापुस्तकानि; केचिद् अनेकभाषामन्याः भवन्ति / केषुचित् तत्तविषयस्य / यथा-- विज्ञानस्य, वाणिज्यस्य, कलासाहित्यस्थ, दर्शनस्य, मनोरञ्जकोपन्यासादीनां वा / केचित् प्रायः सर्वविषयाणां / यथा-विश्वविद्यालयीयेषु पुस्तकालयेषु / पुस्तकालयस्य सञ्चालनाय एकः पुस्तकालयाध्यक्षो भवति यः प्रतिदिनं यथासमयमागत्य पुस्तकानाम् आदानप्रदानयोः व्यवस्था करोति / तस्य सहायतार्थम् बन्येऽपि कर्मचारिणः आवश्यकतानुसारं भवन्ति / विभिन्नपञ्जिकासु तत्तत् विषयाणां पुस्तकानि उल्लिख्यन्ते / पन्जिकान्तरेषु पुस्तकवितरणस्य प्रत्यावर्तनस्य च विवरणं लिख्यते / नियमानुसारेण पञ्जिकाना संख्या हीनाधिका भवति / मे जनाः पुस्तकालयस्य सदस्याः भवन्ति ते कानिचित् पुस्तकानि अध्यक्षाशया स्वगृहमपि नयन्ति / यदि ते यथासमयं न प्रत्यावर्तयन्ति तदा ते नियमानुसार दण्डभाजः भवन्ति / क्वचित्-क्वचित् पुरतकालये दुर्व्यवस्थाऽपि दृश्यते येन पुस्तकालयस्य समुचितः सदुपयोगः लाभो वा न सआयते। यदि इयं दुर्व्यवस्था दूरीकृता स्यातहि महान् जनलाभो भवेद / अद्य विश्वविद्यालयेषु पुस्तकालयविज्ञानस्य अध्यापनं भवति / अन्ततश्च निविवादमेतत् यत् पुस्तकालयस्य स्थापना सर्वत्र करणीया येन जनानाम् अज्ञानाधकारः अपसारितः स्यात् देशविकासोऽपि संभवेत् / (22 ) दीपावली ( दीपमाला) भारतवर्षे रक्षा बन्धनम् (श्रावणी), विजयदशमी (दशहरा), दीपावली, होलिका चैते चत्वारः हिन्दूधर्मावलम्बिना प्रमुखाः महोत्सवाः सन्ति / यद्यपि एते सर्वेऽपि सर्वैः वर्णः समानमेव प्रतिवर्ष समाद्रियन्ते तथापि एषां चतुर्णा वर्णाना कृते यथाक्रम पृथक्-पृथक् महत्त्वमस्ति / तया श्रावणी ब्राह्मणानाम्, विजयदशमी क्षत्रियाणाम्, दीपावली वैश्यानाम्, होलिका चूद्राणाम् प्रधानपर्वतया मन्यते / तेषु दीपावलीसमारोहः कात्तिकमासस्य कृष्णपक्षे अभावस्यायो सम्पाद्यते। अस्मिन् पर्वणि निशामुळे सर्वत्र पंक्तिबद्धाः दीपाः प्रज्वाल्यन्ते / अतः अस्योसबस्य नाम 'दीपावली' दीपमाला' वा वर्तते / साम्प्रतं पंक्तिबद्धन विधुत्प्रकाशेनापि प्रकाशः क्रियते। उत्सवादस्माद्बहुदिनानि पूर्वमेव जनाः स्वस्थगृहान् सम्माय सुधादिना परिकुर्वन्ति तथा नानाविधैः रङ्गः भूषयन्ति / केचन तोरणद्वाराणि पुष्पमालादिभिः अलकुर्वन्ति च / तस्माद् गृहा: गवा इव प्रतीयन्ते / नगरेषु, ग्रामेषु, गृहेषु, मन्दिरेषु, आपणेषु सर्वत्र दीपा एव दृष्टिपथमायान्ति / अपि च पन्द्रि कारहितायामपि अमावस्यायां गगनमण्डल पूर्णिमावत् प्रतिभाति / नगरेषु विविधवर्ण विद्युन्मालामण्डिताः गृहाः कस्य नाम नाकर्षन्ति चेतः। दृश्यमिदं विलोकयितुं जनाः परितः भ्रमन्ति येन मार्गेषु महान् जनसम्म> जायते / अस्मिन् महोत्सवे निशीथे लक्ष्मीपूजनमपि क्रियते / व्यापारिणः लक्ष्मी विशेषरूपेण आराध्य आयव्ययपब्जिकां पूजयन्ति वार्षिकमायब्ययादिकमपि संकलयन्ति च / अनेके जनाः यूतक्रीडा मद्यपानं चापि कुर्वन्ति / सर्वे नरा: परस्परं मिष्टान्नादिकस्यादानप्रदान कुर्वन्तः प्रमुदिताः दृश्यन्ते / विप्रेभ्यः याचकेभ्यश्च मिष्टान्नमिश्रितं लाजादिक प्रदीयते। प्रायः सर्योऽपि उत्सव: नूनं यया कयाचित् पूर्वघटनया संबद्धो भवति / जनः अस्योत्सवस्यापि अनेकानि कारणानि कल्प्यन्ते। केचित् कथयन्ति यदस्मिन्नेव दिने श्रीरामचन्द्रः लंका विजित्य अयोध्या प्रत्यावर्तत / अपरे बदन्ति यदस्मिन्नेव दिने जैनमतप्रवर्तकस्य भगवतो महावीरस्य निर्वाणमभवत् / अन्ये मन्यन्ते यदस्मिन्नेव दिने भगवान् विष्णुः वामनरूपं धृत्वा वलिना वन्दीकृता लक्ष्मीम् अमुञ्चत् / एतेषु यदपि भवेत् कारणमस्य महोत्सवस्य निविवादमेतद् यदयं परमरमणीयः वैज्ञानिकदृष्टया महत्त्वपूर्णश्च / यदस्माद् दरिद्रतायाः निस्सारणम्, रोगकीटाणमा विनाशः, स्वच्छतायाः सम्पादनम्, समाजे नवीनतायाः आविर्भावः, अन्येऽपि बहवा लाभाः भवन्ति / इदानी केचन दोषाः अपि दृष्टिपथमायान्ति / यथा-द्यूतक्रीडा, मद्यपानम्, विस्फोटकपदार्थप्रयोगः अपव्ययश्च / यदि एतेषां बोषाणां परित्यागः भवेत्तहि अस्योत्सवस्य मानवजीवने अवर्णनीयं महत्त्वं जायेत / (23-28) षड्-ऋतवः भारतदेशोऽयं नानारङ्गोपरञ्जितानां षणाम् ऋतूणां रंगभूमिः। मारे अयमेव देशः यत्र पड़ जातवः चक्रनेमिक्रमेण यथासमयं प्रतिमन रागामामिला च। यद्यपि ऋतूणां प्रवेश: नक्षत्रांनुविधायी तपाति साधारण IN

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150