Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 238] संस्कृत-प्रवेशिका [10 : चुरादि 10: चुरादि,१: सम्बन्धी वर्ग] परिशिष्ट : 2 : शब्दकोष [236 लोक् (उ,देखना) आ + लोकयति,लोकयतु,अलोकयत्,लोकयेत्, लोक यिष्यति / लोक्यते लोच (उ, देखना) आ+ लोचयति,लोचयतु, अलोचयत, लोचयेत्, लोचयिष्यति / लोच्यते वच् (उ, वाचना) वाचयति-ते, वाचयतु, अवाचयत्, वाचयेत्, वाचयिष्यति। वाच्यते बञ्च (उ, ठगना) वञ्चयति,वञ्चयतु, अवञ्चयत्, वञ्चयेत्, वञ्चयिष्यति / बध्यते विद् (उ, कहना) नि + वेदयति, वेदयतु, अवेदयत्, वेदयेत्, वेदयिष्यति / वेद्यते बीज् (उ, पंखा०) बीजयति, वीजयतु, अवीजयत्, वीजयेत्, वीजयिष्यति / वीज्यते (उ, हटाना, ढकना)वारयति-ते, वारयतु, अवारयत्, वारयेत्, वारयिष्यति / वार्यते वृज् (उ, छोड़ना) वर्जयति, वर्जयतु, अवर्जयत्, वर्जयेत्, वर्जयिष्यति / वयते सान्त्व् (उ,सान्त्वना०) सान्त्वयति, सान्त्वयतु, असान्त्वयत्, सान्त्वयेत्,सान्त्वयिष्यति / सूच (उ, सूचना०) सूचयति, सूचयतु, असूचयत्, सूपयेत्, सूचयिष्यति / सूच्यते सूत्र (उ, संक्षिप्त०) सूत्रयति, सूत्रयतु, असूत्रयत्, सूत्रयेत्, सूत्रयिष्यति / सूज्यते स्पृह (उ, चाहना) स्पृहयति, स्पृहयतु, अस्पृहयत्, स्पृह्येत्, स्पृहयिष्यति / स्पृह्यते स्वद् (उ, स्वाद०)स्वादयति, स्वादयतु, अस्वादयत्, स्वादयेत्, स्वादयिष्यति / स्वाद्यते तर्क (उ, सोचना) तर्कपति, तर्कयतु, अतर्कयत्, तर्कयेत्, तर्कयिष्यति / तर्फघते संस् (उ, सजाना ) अव+तंसयति, तंसयतु, अतंसयत्, तंसयेत्, संसयिष्यति / तस्यते तुल (उ, सोलना) तोलयति, तोलयतु, मतोलयत्, तोलयेत्, तोलयिष्यति / तोल्यते दण्ड (उ, दण्ड०) दण्डयति, दण्डयतु, अदण्डयत, दण्डयेत, दण्डयिष्यति / दण्ाधते धू (उ, रखना) धारयति-से, धारयतु, अधारयत्, धारयेत्, धारयिष्यति / धार्यते घृष (उ, दबाना) घर्षयति, धर्षयतु, अधर्षयत्, धर्षयेत्, घर्षयिष्यति / घमंते पाल (उ, पालना) पालयति, पालयतु, अपालयत्, पालयेत्, पालयिष्यति / पाल्यते पीड (उ, दुःख०) पीडयति, पीडयतु, अपीडयत्, पीडयेत्, पीडयिष्यति / पीडधते पूष (उ, पालना) पोषयति-ते, पोषयतु, अपोषयत्, पोषयेत्, पोषयिष्यति / पोष्यते पूज् (उ, पूजना) पूजयति-रो, पूजयतु, अपूजयत्। पूजयेत्, पूजयिष्यति / पूज्यते पूर् (उ, भरना) पूरयति-ते, पूरयतु, अपूरयत्, पूरयेत्, पूरयिष्यति / पूर्यते प्री (उ, प्रसन्न) प्रीणयति-ते, प्रीणयतु, अप्रीणयत्, प्रीणयेत्, प्रीणयिष्यति / प्रीण्यते भः (उ, खाना ) भक्षयति-ते, भक्षयतु, अभक्षयत्, भक्षयेत्, भक्षयिष्यति / भक्ष्यते भत्स (उ, डाँटना) भर्सयति, भर्सयतु, अभसंयत्, भसयेत्, भत्संयिष्यति / भत्स्यते मण्ड (उ, सजाना) मण्डयति, मण्डयतु, अमण्डयत्, मण्डयेत, मण्डयिष्यति / मन्डपते मन्त्र (उ, मन्त्रणा०) मन्त्रयति, मन्त्रयतु, अमन्त्रयत्, मन्त्रयेत्, मन्त्रयिष्यति / मन्यते मान (उ, आदर०) मानयति-ते, मानयतु, अमानयत्, मानयेत, मानयिष्यति / मान्यते मार्ग (उ,ळंटना) मायति-ते, मार्गयतु, अमान्यत, मायेत, मार्ग यिष्यति। मार्यते मार्ज (उ,साफ०) मार्जयति, मार्जयतु, अमार्जयत, मार्जयेत, माजयिष्यति / भाज्यते मिश्र(उ,मिलाना) मिश्रयति-ते, मिश्रयतु, अमिश्रयत्, मिश्रयेत्, मिथयिष्यति / मिथ्यते मुच (उ, मुक्त०) मोचयति-ते, मोचयतु, अमोचयत्, मोचयेत्, मोचयिष्यति। मोच्यते मृग (उ, ढूंढना) मृगयति, मृगयतु, अमृगयत्, मृगयेत, मृगयिष्यति / मृश्यते मृज् (उ, साफ०) मार्जयति-ते, मार्जयतु, अमार्जयत्, मार्जयेत्, मार्जयिष्यति। माय॑ते मृष (उ, क्षमा०) मर्षयति, मर्षयतु, अमर्षयत्, मर्षयेत्, मर्षयिष्यति / मय॒ते यन्त्र (उ,नियमित०)नि + यन्त्रयति, यन्त्रयत, अयन्त्रयत् , यन्त्रयेत्,यन्त्रयिष्यति। यत्र्यते युज् (उ, लगाना) योजयति-तं, योजयतु, अयोजयत, योजयेत्, योजयिष्यति / योज्यते रच (उ, बनाना) रचयति-ते, रचयतु, अरचयत्, रचयेत्, रचयिष्यति / रच्यते रस् (उ, स्वाद०) रसयति-ते, रसयतु, अरसयत्, रसयेत्, रसविष्यति / रस्यते रूप् (उ, रूप बनाना) रूपयति-ते, रूपयत, मरूपयत्, रूपयेत्, रूपयिष्यति / रूप्यते लक्ष् (उ, देखना) लक्षयति-ते, लक्षयतु, अलक्षयत्, लक्षयेत्, लक्षयिष्यति / लक्ष्यते लङ्घ (उ, लाँधना) लखपति-ते, लङ्घयत, अलङ्घयत्, लजयेत्, लङ्कयिष्यति / लंध्यते लड् (उ, प्यार०) लाउयति-ते, लाडयत, अलाइयत्, लाडयेत्, लाडयिष्यति / लाच्यते परिशिष्ट :२.(वाग्-व्यवहार ) शब्दकोष (1) सम्बन्धी वर्ग (Relations)| दासी-चेटी अतिथि-अतिथि: दुश्मन-अरिः, शत्रुः, रिपुः अध्यापक--अध्यापकः दूत--संदेशहरः दूतः औरत-नारी, स्त्री, योषित् देवर-देव (देवी) कुल-कुटुम्बम्, परिवार देवरानी-यातृ (याता) गाभिन-गर्भिणी ननद-ननान्दृ (ननान्दा) ग्राहक-ग्राहकः, क्रेता नाती-गप्त (नप्ता) चाचा ( काका)-पितृव्यः नाना-मातामहः चेला-शिष्यः नोकर-मृत्यः, दासः, सेवकः, अनुचरः छिनार-कुलटा, पुंश्चली पति-पतिः, भर्ता, धवः जमींदार-भूमिपतिः, भूस्वामी पतिव्रता-पतिव्रता, सती जंवाई (दामाद)-जामाता पतोहू-पुत्रवधूः जीजा(बहनोई)-भगिनीपतिः, आवुत्तः पत्नी-पत्नी, भार्या, दाराः (पुं०) जेठ-पत्यग्रजः परदादा-प्रपितामहः दादा-पितामहः परनाना-प्रमातामहः द्रादी-पितामही परपोता-प्रपौत्र

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150