Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 122
________________ 23.] संस्कृत-प्रवेशिका [१:म्बादि गण मील (प, मांख मीचना) मीलति, मीलतु, अमीलत्, मीलेक, मीलिष्यति / मीलयति मुद (आ, प्रसन्न०) मोदते, मोयताम्, अमोदत, मोदेत, मोदिष्यते / मोदयति, मुद्यते मूर्छ (प,मूछित०) मूर्छति,मूच्र्छतु,अमूच्र्छत मर्छन्, मच्छिष्यति / मच्छयति, मुर्छयते म्ल (प, मुरझाना) म्लायति, म्लायतु, अम्लायत, म्लायेत, म्लास्यति / म्लापयति यज़ (उ, यज्ञ०) यजति-ते, यजतु, अयजत्, यजेत, यक्ष्यति / याजयति, इज्यते यत् (मा, प्रयल०) यतते, यतताम्, अयतत, यतेत, यतिष्यते / यातयति, यस्यते याच (उ, मांगना) याचति, याचतु, अयाचत, याचेत, याचिष्यति / याचयति, याच्यते रक्ष (प, पालन०) रक्षति, रक्षतु, भरदात, रक्षेत, रक्षिध्यति / रक्षयति, रक्ष्यते रट् (प, रटना) रति, रस्तु, अरटत्, रटेत, रटिष्यति / राटयति, रठाते रम्' (बा, रमना) रमते, रमताम्, अरमत, रमेत, रस्यते / रमयति, रम्यते राज् (उ, चमकना) राजति, राजतु, अराजत्, राजेत, राजिष्यति / राजयति, राज्यते रुच (आ, अच्छा०) रोचते, रोचताम्, अरोचत, रोचेत,रोचिध्यते / रोचयति, रुच्यते रुह (प, उगना) रोहति, रोहतु, अरोहत, रोहेत, रोष्यति। रोहयति, रहते लग (प, लगना) गति, लगतु, अलगत्, लगेत, लगिष्यति / लगयति, लग्यते. लह (मा, लौषना) उत् + लपते, संपताम्, अलंपत, लंघेत, लंपिष्पते / लंघयति लभ (मा, पाना) लभते, लभताम्, अलमत, लभेत, लभस्यते / सम्भयति, लभ्यते लम्बू (मा, लटकना) सम्बते, लम्बताम्, अलम्बत, लम्बेत, लम्बिष्यते। लम्बयति लस (प, शोभित०)वि+लसति, लसतु, अलसत् लसेत्, लसिष्यति / लासयति, लस्यते लिङ्ग, (प, आलिंगम०) आ+लिंगति,लिंगतु,अलिंगत्, लिंगेत्, लिगिष्यति / लिंगयति लुट (प, लोटना) लोटति, लोटतु, अलोटत्, लोटेत, लोटिष्यति / खोटयति, लुटाते नुद (प, बिलोना) आ+ लोडति, लोडतु, अलोडत्, लोडेत्, लोडिष्यति / लोडयति बद् (प, बोलना) वदति, वदतु, अवदत्, बदेत, वदिष्यति / बाययति, उद्यते वन्द (मा, प्रणाम०) वन्दते, वन्दताम्, अवन्दत, वन्देत, वन्दिष्यते / बन्दयति वन्द्यते वप् (उ, बोना ) वपति-ते, वपतु, अवपत्, वपेत्, वप्स्यति / वापयति, उप्यते वम् (प, उगलना) वमति, वमतु, अवमत्, वमेत्, वमिष्यति / वमयति, वम्यते वस् (प, रहना) वसति, वसतु, अवसत्, वसेत्, वत्स्यति / वासयति, उध्यते बह, (उ, ढोना) वहति-ते, बहत, अवहत् , बहेत, वक्ष्यति / बाहयति, उह्यते वाञ्छ (प, चाहना) वाञ्छति,वाञ्छतु, अवाञ्छत्, वाञ्छेत्,वाञ्छिष्यति / वाञ्छयति वृत् (आ, होना) वर्तते, वर्तताम्, अवर्तत, वर्तेत, बतिष्यते / वर्तयति, वृत्यते वृध (आ, बढ़ना) वर्धते, वर्धताम्, अवर्धत, वर्धेत, वधिष्यते / वर्धयति, वृध्यते 1 : वादि गण] परिशिष्ट : 1: धातुकोष [231 वृष (प, बरसना ) वर्षति, वर्षतु, अवर्षत्, वर्षेत्, वषिष्यति / वर्षयति, वृष्यते वे (उ, बुनना) वयति-ते, वयतु, अवयत्, वयेत्, वास्यति / वाययति, यते वेप् (आ, कॉपना) वेपते, वेपताम्, अवेपत, वेपेत, वेपिच्यते / बेपयति, वेष्यते वेष्ट् (धा, घेरना) वेष्टते, वेष्टताम्, अवेष्टत, वेष्टेत, वेष्टिष्यते / वेष्टयति, वेष्ट्यते व्यय् (आ, दुःखित) व्यथते, व्यथताम्, अव्यथत, व्यथेत, व्ययिष्यते / व्यथयति बज् (प, जाना) व्रजति, प्रजत, अवजत्, ब्रजेत्, प्रजिष्यति / वाजयति, बज्यते शडू (मा, शङ्का०) शबूते, शताम्,अशङ्कत, शङ्कत,शतिध्यते / शङ्कपति,शङ्कयते - शम् (उ, शाप.) शपति-ते, शपतु, अशपत्, शपेत्, शप्स्यति / भापति, शप्यते शंस् (प, प्रशंसा०) प्र+शंसति, शंसतु, असत्, शंसेत्, शंसिष्यति / शंसयति, शंस्यते शिश् (आ,सीखना) शिक्षते,शिक्षताम्,अशिक्षत, शिक्षेत,शिक्षिष्यते / शिक्षयति, शिक्ष्यते शुच् (प, शोक०) शोचति, शोचतु, अशोचत, शोचेत, शोचिष्यति / शोचयति, शुच्यते शुभ (आ, चमकना) शोभते, शोभताम्, अशोभत, शोभेत, शोभिध्यते / शोभयति श्चुत् (प, चूना) श्रोतति, श्वोतत, अधोतत, चीतेत, श्रोतिष्यति / श्रोतयति,प्रचत्यते भि (उ, आश्रय०) श्रयति-ते, अयतु, अषयत, श्रयेत, श्रयिष्यति / थाययति, धीयते धु (प, सुनना) शृणोति, शृणोतु, अशृणोत्, शृणुयात्, श्रोष्यति / श्रावयति, श्रूयते श्लाथ् (आ, प्रशंसा) प्रलापते,श्लाघताम, अश्लाघत,पलाघेत, पलाषिष्यते / श्लाषयति ष्ठिन् (प, यूकना) नि+ण्टीवति, ष्ठीवतु, अष्ठीवत् ष्ठीवेत्, ठेविष्यति / ष्ठेवयति सद् (प, बैठना) नि+ सीदति, सीदतु, असीदत्, सीदेव, सत्स्यति / सादयति, सद्यते सह, (आ, सहना) सहते, सहताम्, मसहत, सहेत, सहिष्यते / साहयति, सह्यते सू (प, सरकना) सरति, सरतु, असरत, सरेत, सरिष्यति / सारयति, नियते सेव (मा, सेवा करना) सेवते, सेवताम्, असेवत, सेवेत, सेविष्यते / सेवयति, सेव्यते स्वल् (प, गिरना)स्खलति,स्खलतु,अस्खलत्,स्खलेत,स्वलिष्यति / स्वलयति,स्वल्यते स्था (प, ठहरना) तिष्ठति, तिष्ठतु, अतिष्ठत, तिष्ठत, स्थास्यति / स्थापयति, स्थीयते स्पन्द (मा,फड़कना) स्पन्दते, स्पन्दताम्, अस्पन्दत, स्पन्देत, स्पन्दिष्यते / स्पन्दयति स्पर्ध (आ,स्पर्षां०)स्पर्धते, स्पर्धताम्, अस्पर्धत,स्पर्धेत,सधिष्यते। स्पर्धयति, स्पध्यते स्मि (आ, मुस्कराना) स्मयते, स्मयताम्, अस्मयत, स्मयेत,स्मेष्यते / स्माययति, स्मीयते स्मृ (प, स्मरण०) स्मरति, स्मरतु, अस्मरत, स्मरेत, स्मरिष्यति / स्मारयति, स्मर्यते स्यन्द् (आ, बहना) स्यन्दतें, स्यन्दताम्, अस्पन्दत, स्पन्वेत, स्यन्दिष्यते / स्यन्दयति संस् (मा, सरकना) संसते, संसताम्, अन्नसत, संसेत, संसिष्यते / संसयति, संस्यते स (प, चूना) स्रवति, ववतु, अस्रवत्, नवेत्, स्रोष्यति / सावयति, खूमते हस् (प, हरना) हसति, हसतु, अहसत्, हसेत्, हसिष्यति / हासमति, मते ह (उ,चुराना) हरति-ते, हरतु, अहरत्, हरेत, हरिष्यति / हारगति, लगते ढे (उ, बुलाना) मा+बपति, हयतु, अब्जयत, जयेत् अयमति जाति वर्ग 1. वि+रम् (1, प, रमना) विरमति, विरमतु, व्यरमत्,विरमेत्, विरंस्यति / 2. लव धातु चुरादिगण में उ० है / जैसे-लंघयति-ते।

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150