________________ 23.] संस्कृत-प्रवेशिका [१:म्बादि गण मील (प, मांख मीचना) मीलति, मीलतु, अमीलत्, मीलेक, मीलिष्यति / मीलयति मुद (आ, प्रसन्न०) मोदते, मोयताम्, अमोदत, मोदेत, मोदिष्यते / मोदयति, मुद्यते मूर्छ (प,मूछित०) मूर्छति,मूच्र्छतु,अमूच्र्छत मर्छन्, मच्छिष्यति / मच्छयति, मुर्छयते म्ल (प, मुरझाना) म्लायति, म्लायतु, अम्लायत, म्लायेत, म्लास्यति / म्लापयति यज़ (उ, यज्ञ०) यजति-ते, यजतु, अयजत्, यजेत, यक्ष्यति / याजयति, इज्यते यत् (मा, प्रयल०) यतते, यतताम्, अयतत, यतेत, यतिष्यते / यातयति, यस्यते याच (उ, मांगना) याचति, याचतु, अयाचत, याचेत, याचिष्यति / याचयति, याच्यते रक्ष (प, पालन०) रक्षति, रक्षतु, भरदात, रक्षेत, रक्षिध्यति / रक्षयति, रक्ष्यते रट् (प, रटना) रति, रस्तु, अरटत्, रटेत, रटिष्यति / राटयति, रठाते रम्' (बा, रमना) रमते, रमताम्, अरमत, रमेत, रस्यते / रमयति, रम्यते राज् (उ, चमकना) राजति, राजतु, अराजत्, राजेत, राजिष्यति / राजयति, राज्यते रुच (आ, अच्छा०) रोचते, रोचताम्, अरोचत, रोचेत,रोचिध्यते / रोचयति, रुच्यते रुह (प, उगना) रोहति, रोहतु, अरोहत, रोहेत, रोष्यति। रोहयति, रहते लग (प, लगना) गति, लगतु, अलगत्, लगेत, लगिष्यति / लगयति, लग्यते. लह (मा, लौषना) उत् + लपते, संपताम्, अलंपत, लंघेत, लंपिष्पते / लंघयति लभ (मा, पाना) लभते, लभताम्, अलमत, लभेत, लभस्यते / सम्भयति, लभ्यते लम्बू (मा, लटकना) सम्बते, लम्बताम्, अलम्बत, लम्बेत, लम्बिष्यते। लम्बयति लस (प, शोभित०)वि+लसति, लसतु, अलसत् लसेत्, लसिष्यति / लासयति, लस्यते लिङ्ग, (प, आलिंगम०) आ+लिंगति,लिंगतु,अलिंगत्, लिंगेत्, लिगिष्यति / लिंगयति लुट (प, लोटना) लोटति, लोटतु, अलोटत्, लोटेत, लोटिष्यति / खोटयति, लुटाते नुद (प, बिलोना) आ+ लोडति, लोडतु, अलोडत्, लोडेत्, लोडिष्यति / लोडयति बद् (प, बोलना) वदति, वदतु, अवदत्, बदेत, वदिष्यति / बाययति, उद्यते वन्द (मा, प्रणाम०) वन्दते, वन्दताम्, अवन्दत, वन्देत, वन्दिष्यते / बन्दयति वन्द्यते वप् (उ, बोना ) वपति-ते, वपतु, अवपत्, वपेत्, वप्स्यति / वापयति, उप्यते वम् (प, उगलना) वमति, वमतु, अवमत्, वमेत्, वमिष्यति / वमयति, वम्यते वस् (प, रहना) वसति, वसतु, अवसत्, वसेत्, वत्स्यति / वासयति, उध्यते बह, (उ, ढोना) वहति-ते, बहत, अवहत् , बहेत, वक्ष्यति / बाहयति, उह्यते वाञ्छ (प, चाहना) वाञ्छति,वाञ्छतु, अवाञ्छत्, वाञ्छेत्,वाञ्छिष्यति / वाञ्छयति वृत् (आ, होना) वर्तते, वर्तताम्, अवर्तत, वर्तेत, बतिष्यते / वर्तयति, वृत्यते वृध (आ, बढ़ना) वर्धते, वर्धताम्, अवर्धत, वर्धेत, वधिष्यते / वर्धयति, वृध्यते 1 : वादि गण] परिशिष्ट : 1: धातुकोष [231 वृष (प, बरसना ) वर्षति, वर्षतु, अवर्षत्, वर्षेत्, वषिष्यति / वर्षयति, वृष्यते वे (उ, बुनना) वयति-ते, वयतु, अवयत्, वयेत्, वास्यति / वाययति, यते वेप् (आ, कॉपना) वेपते, वेपताम्, अवेपत, वेपेत, वेपिच्यते / बेपयति, वेष्यते वेष्ट् (धा, घेरना) वेष्टते, वेष्टताम्, अवेष्टत, वेष्टेत, वेष्टिष्यते / वेष्टयति, वेष्ट्यते व्यय् (आ, दुःखित) व्यथते, व्यथताम्, अव्यथत, व्यथेत, व्ययिष्यते / व्यथयति बज् (प, जाना) व्रजति, प्रजत, अवजत्, ब्रजेत्, प्रजिष्यति / वाजयति, बज्यते शडू (मा, शङ्का०) शबूते, शताम्,अशङ्कत, शङ्कत,शतिध्यते / शङ्कपति,शङ्कयते - शम् (उ, शाप.) शपति-ते, शपतु, अशपत्, शपेत्, शप्स्यति / भापति, शप्यते शंस् (प, प्रशंसा०) प्र+शंसति, शंसतु, असत्, शंसेत्, शंसिष्यति / शंसयति, शंस्यते शिश् (आ,सीखना) शिक्षते,शिक्षताम्,अशिक्षत, शिक्षेत,शिक्षिष्यते / शिक्षयति, शिक्ष्यते शुच् (प, शोक०) शोचति, शोचतु, अशोचत, शोचेत, शोचिष्यति / शोचयति, शुच्यते शुभ (आ, चमकना) शोभते, शोभताम्, अशोभत, शोभेत, शोभिध्यते / शोभयति श्चुत् (प, चूना) श्रोतति, श्वोतत, अधोतत, चीतेत, श्रोतिष्यति / श्रोतयति,प्रचत्यते भि (उ, आश्रय०) श्रयति-ते, अयतु, अषयत, श्रयेत, श्रयिष्यति / थाययति, धीयते धु (प, सुनना) शृणोति, शृणोतु, अशृणोत्, शृणुयात्, श्रोष्यति / श्रावयति, श्रूयते श्लाथ् (आ, प्रशंसा) प्रलापते,श्लाघताम, अश्लाघत,पलाघेत, पलाषिष्यते / श्लाषयति ष्ठिन् (प, यूकना) नि+ण्टीवति, ष्ठीवतु, अष्ठीवत् ष्ठीवेत्, ठेविष्यति / ष्ठेवयति सद् (प, बैठना) नि+ सीदति, सीदतु, असीदत्, सीदेव, सत्स्यति / सादयति, सद्यते सह, (आ, सहना) सहते, सहताम्, मसहत, सहेत, सहिष्यते / साहयति, सह्यते सू (प, सरकना) सरति, सरतु, असरत, सरेत, सरिष्यति / सारयति, नियते सेव (मा, सेवा करना) सेवते, सेवताम्, असेवत, सेवेत, सेविष्यते / सेवयति, सेव्यते स्वल् (प, गिरना)स्खलति,स्खलतु,अस्खलत्,स्खलेत,स्वलिष्यति / स्वलयति,स्वल्यते स्था (प, ठहरना) तिष्ठति, तिष्ठतु, अतिष्ठत, तिष्ठत, स्थास्यति / स्थापयति, स्थीयते स्पन्द (मा,फड़कना) स्पन्दते, स्पन्दताम्, अस्पन्दत, स्पन्देत, स्पन्दिष्यते / स्पन्दयति स्पर्ध (आ,स्पर्षां०)स्पर्धते, स्पर्धताम्, अस्पर्धत,स्पर्धेत,सधिष्यते। स्पर्धयति, स्पध्यते स्मि (आ, मुस्कराना) स्मयते, स्मयताम्, अस्मयत, स्मयेत,स्मेष्यते / स्माययति, स्मीयते स्मृ (प, स्मरण०) स्मरति, स्मरतु, अस्मरत, स्मरेत, स्मरिष्यति / स्मारयति, स्मर्यते स्यन्द् (आ, बहना) स्यन्दतें, स्यन्दताम्, अस्पन्दत, स्पन्वेत, स्यन्दिष्यते / स्यन्दयति संस् (मा, सरकना) संसते, संसताम्, अन्नसत, संसेत, संसिष्यते / संसयति, संस्यते स (प, चूना) स्रवति, ववतु, अस्रवत्, नवेत्, स्रोष्यति / सावयति, खूमते हस् (प, हरना) हसति, हसतु, अहसत्, हसेत्, हसिष्यति / हासमति, मते ह (उ,चुराना) हरति-ते, हरतु, अहरत्, हरेत, हरिष्यति / हारगति, लगते ढे (उ, बुलाना) मा+बपति, हयतु, अब्जयत, जयेत् अयमति जाति वर्ग 1. वि+रम् (1, प, रमना) विरमति, विरमतु, व्यरमत्,विरमेत्, विरंस्यति / 2. लव धातु चुरादिगण में उ० है / जैसे-लंघयति-ते।