SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 228] संस्कृत-प्रवेशिका [1 : भ्वादि गण चूषु (प, चूसना ) चूपति, चूषतु, अचूषद, चूषेत्, चूषिष्यति / चूषयति, चूष्यते चेष्ट (बा, चेष्टा०)चेष्टते, चेष्टताम्, अचेष्टत, चेष्टेत, पेष्टिष्यते / चेष्टयति, चेष्टयते जप् (प, जपना) जपति, जपतु, अजपत्, जपेत्, जपिष्यति / जापयति, जप्यते जल्प (प, यात०) जल्पति, जल्पतु, अजल्पत, जल्पेत, जल्पिष्यति / जल्पयति, जल्प्यते जि (प, जीतना) जयति, जयत, अजयत, जयेत्, जेष्यति / जाययति, जीयते जीव (प, जीना) जीवति, जीवतु, अजीवत्, जीवेत, जीविष्यति / जीवयति, जीव्यते (बा, भाई ) अम्भते, जृम्भताम्, अजृम्भत, जम्भेत, ऋम्भिष्यते / जम्भयति, ज्वल (प, जलना) ज्वलति, ज्वलतु,अज्वलव, ज्वलेत,ज्वलिष्यति / ज्वालयति,ज्वल्यते तम् (प, छीलना) तक्षति, तक्षतु, अतक्षत्, तक्षेत्, तक्षिष्यति / तक्षयति, तक्ष्यते / तम् (प, तपना) तपति, तपतु, बतपत्, तपेत, तप्स्यति / तापयति, तप्यते तर्ण' (प, मत्स्ना०) तर्जति, तजंतु, अतर्जत, तर्जेत, तनिष्पति / तर्जयति, तपते तु (प, तैरना) तरति, तरतु, अतरत्, तरेत, तरिष्यति / तारयति, तीर्यते त्यजू (क, छोड़ना) त्यजति, त्यजतु, अत्यजत, त्यजेव, त्यक्ष्यति / त्याजयति, त्यज्यते पप् (मा, लजाना) त्रपते, अपताम्, अत्रपत, पेत, पिष्यते / अपयति, प्यते *(मा, बचाना) त्रायते, पायताम्, अत्रायत, कामेत, त्रास्यते / नापयति, त्रायते स्वर् (मा, जल्दी०) त्वरते, त्वरताम्, अत्यरत, त्वरेत, त्वरिष्यते / त्वरयति, स्वर्यते दय (बा, दया०) दयते, दयताम्, अदयत, दयेत, दयिष्यते / दापयति, दय्यते दंए (प, डसना) दशति, दशतु, अवशत, दशेत, दक्ष्यति / दशयति, दश्यते वह (प, जलाना) दहति, बहतु, अबहत, दहेत, धक्ष्यति / दाहयति, दह्यते दीक्ष (आ, दीक्षा०)दीक्षते,दीक्षताम, अदीक्षत, दीक्षेत, दीक्षिष्यते / दीक्षयति, दीक्ष्यते दश (प, देवना) पश्यति, पश्यतु, अपश्यत्, पश्येत्, द्रक्ष्यति / दर्शयति, दृश्यते युव (बा, चमकना)योतते, द्योतताम्, अद्योतत, द्योतेत, चोतिष्यते / द्योतयति, द्युत्यते दु(प, पिघलना) द्रवति, द्रवतु, अद्रवत्, वेद, द्रोष्यति / द्रावयति, दूयते धाद् (उ, दौड़ना) धावति, धावतु, अधावत धावेत, धाविष्यति / धावयति, घाव्यते धूप (प, सुखाना) घूपायति, धूपायत, अधूपायत्, धूपायेत्, धूपायिष्यति / धूपाययति मा (प, फेंकना.) धमति, धमतु, अघमन, धमेद, मास्यति / मापयति, ध्मायते ध्य (प, ध्यान०) ध्यायति, ध्यायतु,अध्यायत्, ध्यायेत्, ध्यास्यति / ध्यापयति, ध्यायते ध्वन् (प, शब्द०) ध्वनति, ध्वनत, अध्वन, ध्वनेत्, ध्वनिष्यति / ध्वनयति, ध्वन्यते / ध्वंस् (भा, नष्ट०) बसते,ध्वंसताम् अध्वंसत,ध्वंसेत, ध्वंसिष्यते / ध्वंसयति, ध्वस्यते मद् (प, नाद०) नदति, नदतू, बनदद, नदेव, नदिष्यति / नादयति, नद्यते नन्द् (प, प्रसन्न०) नन्वति, नन्दतु, अनन्दव, नन्देव, मन्दिष्यति / नन्दयति, नन्द्यते 1 : वादि गण] परिशिष्ट : 1: धातुकोष [ 226 नम् (प, शुकना) नमति, नमत, अनमत, नमेत, नस्यति / नमयति, नम्यते निन्द् (प, निन्दा) निन्दति,निन्दत, अनिन्दव, निन्देव, निन्दिध्यति / निन्दयति, निद्यते नी (प, लेजाना) नयति, नयतु, अनयत, मयेत्, नेष्यति / नाययति, नीयते (आ, रोजाना) भयते, नयताम्, अनयत, नयेत, नेष्यते / नाययति, नीयते पच (उ, पकाना) पचति, पचतु, अपचत्, पचेत्, पक्ष्यति / पाचयत्ति, पच्यते पठ् (प, पड़ना) पठति, पठतु, अपठत्, पठेत्, पठिष्यति / पाठयति, पठपते पण (आ, खरीदना) पणते, पणताम्/अपणत, पणेत, पणिष्यते / पाणयति, पण्यते पत् (प, गिरना) पतति, पततु, अपतत्, पतेत्, पतिष्यति / पातयति, पत्यते पा (प, पीना) पिवति, पिबतु अपिबत्, पिबेत्, पास्यति / पाययति, पीयते पू (मा, पवित्र) पवते, पवताम्, अपवत, पर्वत, पविष्यते / पावयति, पूयते प्लु (आ, कूदना ) प्लवते, प्लक्ताम्, अप्लवत, प्लवेत, प्योष्यते / प्लावयति, प्लूयते फल् (प, फलना ) फलति, फलतु, अफल, फलेत, फसिध्यति / फाल्यति, फल्यते बाध्(बा, पीड़ा०) बाधते, बाधताम्, अबाधत, बाघेत, बाषिष्यते / बाधयति, बाध्यते बुध्' (उ, जानना) बोधति, बोधतु, अबोधत, बोचे, बोधिष्यति / बोधयति, बुध्यते भज् (उ, सेवा०) भजति, भजतु, अभजत, भजेत्, भक्ष्यति / भाजयति, भज्यते भण् (प, कहना ) भणति, भणदु, अभणत्, भणेत्, भणिष्यति / भाणयति, भव्यते भाष(आ, कहना) भाषते, भाषताम्, अभाषत, भाषेत, भाषिष्यते / भाषयति, भाष्यते भास् (बा, चमकना) भासते,, भासताम्, अभासत, भारोत, भासिष्यते / भासयति, भित् ( आ, मांगना) भिक्षते, भिक्षताम्, अभिक्षत, भिक्षेत, भिविध्यते / भिक्षयति भिदि (प, टुकड़े०) भिदति, भिदतु, अभिवत्, भिदेव, भिदिष्यति / भिन्दयति, भिद्यते.' भू (प, होना) भवति, भवतु, अभवत्, भवेत्, भविष्यति / भावयति, भूयते. भूप् (प, सजाना ) भूषति, भूषतु, अभूषत्, भूषेव, भूविष्यति / भूषयति, भूष्यते भू* (उ, भरना) भरति-ते, भरतु, अभरत, भरेद, भरिष्यति / भारयति, प्रियते भ्रम' (प, घूमना ) भ्रमति, भ्रमतु, अभ्रमत्, भ्रमेव, भ्रमिष्यति / भ्रमयति, भ्रम्यते भ्रंश (आ, गिरना) भ्रंशते, भ्रंशताम्, अभ्रंशत, भ्रंशेत, भ्रंशिष्यते / भ्रंशयति, अंश्यते मम् (प, मयना) मथति, मथतु, अमथन्, मयेत्, मषिष्यति / माययति, मध्यते मान् (आ, जिज्ञासा०) मीमांसते, मीमांसताम्, अमीमांसत, मीमांसेत, मीमांसिध्यते / 1. बुध (4, बा, जानना) बुध्यते, बुध्यताम्, अबुध्यत, बुध्येत,भोत्स्यते। बोधयति,बुध्यते / 2. भिद् (७,उ,तोड़ना) भिनत्ति (भिन्ते), भिनत्तु, अभिनत्, भिन्द्यात्मेत्स्यति / भेषगति 3. भू (३,उ,धारण) बिति(विभूते),बिभर्त, अविभः, विभयात, मरिष्यति / भारमति 4. प्रम् (४,प, घूमना) भ्राम्यति, भाम्पतु, अनाम्यत, प्राभ्येत, अगिमति प्रमात 5. मान् (10, उ, आदर) मानयति,मानयत,अमामयत, मानयेत.माणनिम्नति मापन 1. यह धातु चुरादिगण में (डाँटना अर्थ में) 0 होती है / जैसे-तर्जयते /
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy