Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 228] संस्कृत-प्रवेशिका [1 : भ्वादि गण चूषु (प, चूसना ) चूपति, चूषतु, अचूषद, चूषेत्, चूषिष्यति / चूषयति, चूष्यते चेष्ट (बा, चेष्टा०)चेष्टते, चेष्टताम्, अचेष्टत, चेष्टेत, पेष्टिष्यते / चेष्टयति, चेष्टयते जप् (प, जपना) जपति, जपतु, अजपत्, जपेत्, जपिष्यति / जापयति, जप्यते जल्प (प, यात०) जल्पति, जल्पतु, अजल्पत, जल्पेत, जल्पिष्यति / जल्पयति, जल्प्यते जि (प, जीतना) जयति, जयत, अजयत, जयेत्, जेष्यति / जाययति, जीयते जीव (प, जीना) जीवति, जीवतु, अजीवत्, जीवेत, जीविष्यति / जीवयति, जीव्यते (बा, भाई ) अम्भते, जृम्भताम्, अजृम्भत, जम्भेत, ऋम्भिष्यते / जम्भयति, ज्वल (प, जलना) ज्वलति, ज्वलतु,अज्वलव, ज्वलेत,ज्वलिष्यति / ज्वालयति,ज्वल्यते तम् (प, छीलना) तक्षति, तक्षतु, अतक्षत्, तक्षेत्, तक्षिष्यति / तक्षयति, तक्ष्यते / तम् (प, तपना) तपति, तपतु, बतपत्, तपेत, तप्स्यति / तापयति, तप्यते तर्ण' (प, मत्स्ना०) तर्जति, तजंतु, अतर्जत, तर्जेत, तनिष्पति / तर्जयति, तपते तु (प, तैरना) तरति, तरतु, अतरत्, तरेत, तरिष्यति / तारयति, तीर्यते त्यजू (क, छोड़ना) त्यजति, त्यजतु, अत्यजत, त्यजेव, त्यक्ष्यति / त्याजयति, त्यज्यते पप् (मा, लजाना) त्रपते, अपताम्, अत्रपत, पेत, पिष्यते / अपयति, प्यते *(मा, बचाना) त्रायते, पायताम्, अत्रायत, कामेत, त्रास्यते / नापयति, त्रायते स्वर् (मा, जल्दी०) त्वरते, त्वरताम्, अत्यरत, त्वरेत, त्वरिष्यते / त्वरयति, स्वर्यते दय (बा, दया०) दयते, दयताम्, अदयत, दयेत, दयिष्यते / दापयति, दय्यते दंए (प, डसना) दशति, दशतु, अवशत, दशेत, दक्ष्यति / दशयति, दश्यते वह (प, जलाना) दहति, बहतु, अबहत, दहेत, धक्ष्यति / दाहयति, दह्यते दीक्ष (आ, दीक्षा०)दीक्षते,दीक्षताम, अदीक्षत, दीक्षेत, दीक्षिष्यते / दीक्षयति, दीक्ष्यते दश (प, देवना) पश्यति, पश्यतु, अपश्यत्, पश्येत्, द्रक्ष्यति / दर्शयति, दृश्यते युव (बा, चमकना)योतते, द्योतताम्, अद्योतत, द्योतेत, चोतिष्यते / द्योतयति, द्युत्यते दु(प, पिघलना) द्रवति, द्रवतु, अद्रवत्, वेद, द्रोष्यति / द्रावयति, दूयते धाद् (उ, दौड़ना) धावति, धावतु, अधावत धावेत, धाविष्यति / धावयति, घाव्यते धूप (प, सुखाना) घूपायति, धूपायत, अधूपायत्, धूपायेत्, धूपायिष्यति / धूपाययति मा (प, फेंकना.) धमति, धमतु, अघमन, धमेद, मास्यति / मापयति, ध्मायते ध्य (प, ध्यान०) ध्यायति, ध्यायतु,अध्यायत्, ध्यायेत्, ध्यास्यति / ध्यापयति, ध्यायते ध्वन् (प, शब्द०) ध्वनति, ध्वनत, अध्वन, ध्वनेत्, ध्वनिष्यति / ध्वनयति, ध्वन्यते / ध्वंस् (भा, नष्ट०) बसते,ध्वंसताम् अध्वंसत,ध्वंसेत, ध्वंसिष्यते / ध्वंसयति, ध्वस्यते मद् (प, नाद०) नदति, नदतू, बनदद, नदेव, नदिष्यति / नादयति, नद्यते नन्द् (प, प्रसन्न०) नन्वति, नन्दतु, अनन्दव, नन्देव, मन्दिष्यति / नन्दयति, नन्द्यते 1 : वादि गण] परिशिष्ट : 1: धातुकोष [ 226 नम् (प, शुकना) नमति, नमत, अनमत, नमेत, नस्यति / नमयति, नम्यते निन्द् (प, निन्दा) निन्दति,निन्दत, अनिन्दव, निन्देव, निन्दिध्यति / निन्दयति, निद्यते नी (प, लेजाना) नयति, नयतु, अनयत, मयेत्, नेष्यति / नाययति, नीयते (आ, रोजाना) भयते, नयताम्, अनयत, नयेत, नेष्यते / नाययति, नीयते पच (उ, पकाना) पचति, पचतु, अपचत्, पचेत्, पक्ष्यति / पाचयत्ति, पच्यते पठ् (प, पड़ना) पठति, पठतु, अपठत्, पठेत्, पठिष्यति / पाठयति, पठपते पण (आ, खरीदना) पणते, पणताम्/अपणत, पणेत, पणिष्यते / पाणयति, पण्यते पत् (प, गिरना) पतति, पततु, अपतत्, पतेत्, पतिष्यति / पातयति, पत्यते पा (प, पीना) पिवति, पिबतु अपिबत्, पिबेत्, पास्यति / पाययति, पीयते पू (मा, पवित्र) पवते, पवताम्, अपवत, पर्वत, पविष्यते / पावयति, पूयते प्लु (आ, कूदना ) प्लवते, प्लक्ताम्, अप्लवत, प्लवेत, प्योष्यते / प्लावयति, प्लूयते फल् (प, फलना ) फलति, फलतु, अफल, फलेत, फसिध्यति / फाल्यति, फल्यते बाध्(बा, पीड़ा०) बाधते, बाधताम्, अबाधत, बाघेत, बाषिष्यते / बाधयति, बाध्यते बुध्' (उ, जानना) बोधति, बोधतु, अबोधत, बोचे, बोधिष्यति / बोधयति, बुध्यते भज् (उ, सेवा०) भजति, भजतु, अभजत, भजेत्, भक्ष्यति / भाजयति, भज्यते भण् (प, कहना ) भणति, भणदु, अभणत्, भणेत्, भणिष्यति / भाणयति, भव्यते भाष(आ, कहना) भाषते, भाषताम्, अभाषत, भाषेत, भाषिष्यते / भाषयति, भाष्यते भास् (बा, चमकना) भासते,, भासताम्, अभासत, भारोत, भासिष्यते / भासयति, भित् ( आ, मांगना) भिक्षते, भिक्षताम्, अभिक्षत, भिक्षेत, भिविध्यते / भिक्षयति भिदि (प, टुकड़े०) भिदति, भिदतु, अभिवत्, भिदेव, भिदिष्यति / भिन्दयति, भिद्यते.' भू (प, होना) भवति, भवतु, अभवत्, भवेत्, भविष्यति / भावयति, भूयते. भूप् (प, सजाना ) भूषति, भूषतु, अभूषत्, भूषेव, भूविष्यति / भूषयति, भूष्यते भू* (उ, भरना) भरति-ते, भरतु, अभरत, भरेद, भरिष्यति / भारयति, प्रियते भ्रम' (प, घूमना ) भ्रमति, भ्रमतु, अभ्रमत्, भ्रमेव, भ्रमिष्यति / भ्रमयति, भ्रम्यते भ्रंश (आ, गिरना) भ्रंशते, भ्रंशताम्, अभ्रंशत, भ्रंशेत, भ्रंशिष्यते / भ्रंशयति, अंश्यते मम् (प, मयना) मथति, मथतु, अमथन्, मयेत्, मषिष्यति / माययति, मध्यते मान् (आ, जिज्ञासा०) मीमांसते, मीमांसताम्, अमीमांसत, मीमांसेत, मीमांसिध्यते / 1. बुध (4, बा, जानना) बुध्यते, बुध्यताम्, अबुध्यत, बुध्येत,भोत्स्यते। बोधयति,बुध्यते / 2. भिद् (७,उ,तोड़ना) भिनत्ति (भिन्ते), भिनत्तु, अभिनत्, भिन्द्यात्मेत्स्यति / भेषगति 3. भू (३,उ,धारण) बिति(विभूते),बिभर्त, अविभः, विभयात, मरिष्यति / भारमति 4. प्रम् (४,प, घूमना) भ्राम्यति, भाम्पतु, अनाम्यत, प्राभ्येत, अगिमति प्रमात 5. मान् (10, उ, आदर) मानयति,मानयत,अमामयत, मानयेत.माणनिम्नति मापन 1. यह धातु चुरादिगण में (डाँटना अर्थ में) 0 होती है / जैसे-तर्जयते /

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150