Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 119
________________ 224 ] संस्कृत-प्रवेशिका [गुणाः पूजास्थानम् 0 प्रदान 'वाचिकी' हिंसा / शस्त्रादिना जीवस्य हननं प्रताडनं वा 'कायिकी' हिंसा / एतासां तिसृणां हिंसानां परित्यागोऽहिसेति कथ्यते / इत्थमहिसाया इदमेव मौलिक रूप यत् मानवैः मनसा वचसा कर्मणा च तन करणीयं यदन्येषां प्रतिकूल भवेत् / उक्तञ्च श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् / आत्मनः प्रतिकूलानि परेषां न समाचरेत् / / तथा प-'आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः' / एवम् 'आत्मवत् सर्वभूतेषु' इति सिद्धान्तानुसरणहिंसा / यदि जगति हिंसायाः ताण्डवनृत्यं स्यातहि न कोऽपि नरः देशो वा शान्त्या सुखेन वा स्थातुं शक्नोति / अहिंसाबलेनैव स्वस्य लोकस्य च कल्याणं भविष्यति / अहिंसाशस्त्रेणेव भारतदेशः पराधीनतां विहाय स्वतन्त्रतामलभत / भगवता महावीरेण, भगवता बुद्धन, महात्मना गान्धिमहोदयेन च अहिंसाया एवोपदेशः प्रदत्तः / कलिङ्गाधिपतिना सम्राजा अशोकेनाऽपि अहिंसायाः प्रचारः कृतः। जैनधर्मस्य मूलोहेश्यनऽहिंसा एव / अहिंसायाः महिमा अचिन्त्यः / शत्रवोऽपि अहिंसया मित्राणि भवन्ति, क्रूराः अपि सरला जायन्ते / अहिंसापरायणः सर्वत्र निर्भयं विचरन्ति, सुखं प्रतिष्ठांच प्राप्नुवन्ति। सत्य-तप-स्याग-क्षमा-प्रेम-पवित्रता-प्रभूतयः गुणाः समायन्ति / कि बहुना, असम्भबानि अपि कार्याणि अहिंसया सिध्यन्ति / अहिंसायाः माहात्म्यं विचिन्त्य एव अधुना सौराष्ट्रात विश्वशान्त्यर्थं प्रयतन्ते / इत्थम् अहिंसाव्यवहार प्रशस्तः सर्वोत्कृष्टधर्मप्रवेति निर्विवादमेव / सत्यमेवोक्तम्--'अहिंसा परमो धर्म:' / (20) गुणाः पूजास्थानं गुणिबु नलिङ्गं न च वयः (गुणहि सर्वत्र पदं निधीयते) 'पूजायाः आधारभूताः गुणा एव सन्ति न तु लिङ्गन च वयः' इति प्रतिपादकेन महाकविना भवभूतिना अरुन्धत्या मुखेन सीता प्रति स्वकीयः श्रद्धाभावः प्रदशितः अस्यां सूक्तो। श्लोकवायम् शिशु शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धत्कर्षस्त्वयि तु मम भक्ति दृढयति / शिशुत्वं स्त्रणं वा भवतु ननु वन्यासि जगतां गुणाः पूजास्थानं गुणिषु न लिङ्गं न च वमः / / वस्तुतः गुणीपुरुषः सर्वस्यापि जगतः सम्मानपात्रता लभते / लघुरपि सः महतो पूज्यः श्रद्धेयश्च भवति / महानपि गुणरहितः जनः सदाचारिभिः न केवलम् अनाद्रियते एव अपितु त्यज्यतेऽपि / धर्मप्रियेण गुणवता विभीषणेन विद्वान् स्वभ्राता रावणोऽपि परित्यक्तः, रामश्च आद्रितः। गुणाः पूजास्थानम् ] 3. निबन्ध [225 यद्यपि जगति 'सर्वे गुणाः काञ्चनमाश्रयन्ति' इत्यपि सूक्तिः सुप्रसिद्धा। दृश्यते च निर्गुणोऽपि गुणवान्, निरक्षरोऽपि विद्वान् भवति धनप्रभावात् / परन्तु अघुनैव सर्वत्र जीवन निर्वाहः न भवति / अर्थराशि प्राप्य जनाः सम्मानावाप्तये समाजे समुत्सुकाः दृश्यन्ते / वास्तविकी सम्मानप्राप्तिस्तु गुणद्वारा एव भवति / गुणिनं विना धनिकानां कार्यसिद्धिर्न भवति / 'गुणैर्हि सर्वत्र पदं निधीयते' इत्यं गुणरप्राप्यं किञ्चिदपि नास्ति / 'स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते' इत्यपि चोक्तम् / शास्त्राध्ययनमात्रेण कोऽपि विद्वान् गुणो वा न भवति / वस्तुतः स एव विद्वान् मुणवान् च यः क्रियावान् / गुणाः कुत्र भवन्ति ? कस्मिन् समये कस्थ वयसि वा समुद्भूताः भवन्ति? इति वक्तुं न शक्यते / तत्र स्त्रीत्वं-पुरुषत्वं, बाल्यत्वं वृद्धत्वं, शूद्रत्वं-ब्राह्मणत्वं च कारणं नास्ति / अतएवोक्तम् गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः / वासुदेवं नमस्यन्ति वसुदेवं न मानवाः / / न हि जन्मनि ज्येष्ठत्वं ज्येष्ठत्वं गुण उच्यते। गुणात् गुरुत्वमायाति दधि-दुग्ध-घृतं तथा / वस्तुतस्तु मानवजीवने गुणानां महन्मूल्यं वर्तते / गुणानामभावे तु मानवजीवन पशुवदेव निष्फलं भवति / सम्यगुक्तम् येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः। ते मत्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति / एतेषां गुणानामेव वैशिष्टयात् पिकः सक्रियते, काकः तिरस्क्रियते च / गुणः यादृर्ण सम्मान प्रतिष्ठा स्नेहश्च प्राप्यते तत् सर्व नान्यः साधनः। धनादिभिः या प्रतिष्ठा लभ्यते सा न चिरस्थायिनी, न लोकव्यापिनी न च सज्जनरनुमोदिता / अतः 'गुणं पृच्छस्व मा रूपम्, शीलं पृच्छस्व मा कुलम्' इत्युक्तम् / किच, 'गणा: गुणशेषु' गुणाः भवन्ति ते निगुणं प्राप्य भवन्ति दोषाः / इत्यादिभिः यथा गुणमाहात्म्य निर्विवादम् तथैव तत्र 'आयुलिनादीनां वैशिष्टधं नास्ति' इत्यपि समीचीनम् / अतः सर्वत्र गुणान् विचार्य एवं आदरः कर्तव्यः न तु केवलम् आयुलिङ्गादीन् विलोक्य / /

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150