Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 220] संस्कृत-प्रवेशिका [विद्या यद्यपि विज्ञानेन प्रथमविविधैराविष्कारैः विश्वस्य महानुपकारः कृतः तथापि चरमकोटिकराविष्कारः विनाशस्यापि सामग्री भृशं सुलभीकता; यथा-दानी सर्वेऽपि मानवाः संत्रस्ताः भीताश्व विज्ञानमभिशापं मन्यन्ते / वस्तुतस्तु, न किमपि वस्तु स्वतः एकान्ततः उपकारकम् अपकारकं वा / प्रयोगाधीनव तस्य उपकारकता अपकारकता वा / तस्मात् नायं विज्ञानदोषः / यदि कोऽपि विषं भुजानम् आत्मानं विनाशयेत् नायं विषस्पापराधः, किन्तु तत्प्रयोक्तुरेव / यदि विज्ञानस्य प्रयोगः सुखाय कल्याणाय शान्तये च भवेत् तहि अभिशापवार्ताऽपि नोदीयात् / तस्मात् विज्ञान तथैव प्रयोक्तव्यं यथा समस्तं जगतीतलं स्वर्गतुल्यं मानवजीवन सुखशान्तिमयं च सम्पद्येत / (16) विद्या (किं किं न साधयति कल्पलतेव विद्या विद्ययाऽमृतमश्नुते) विद्याधनं सर्वश्रेष्ठं घनमस्ति / अस्य वैशिष्टयमिदं यत व्यये कृते अपि विद्या संवद्धते, अव्यये तु क्षीयते / किञ्च, इदं धनं न भ्रातृभाज्यं न च पौरादिभिः अपहरणयोग्यम् / विद्यया इहलोकस्य परलोकस्य च सर्वाः अपि सम्पदः प्राप्तुं शक्यते, नान्येन साधनेन / अतएवोक्तं विचारकै: अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति / व्ययतो वृद्धिमायाति क्षयमायाति संचयात् // न चौरहायं न च राजहायं न भ्रातृभाज्यं न च भारकारि / व्यये कृते वर्धत एवं नित्यं विद्याधनं सर्वधनप्रधानम् / / विद्याशब्दस्य निष्पत्तिः 'ज्ञानार्थकस्य' विद्धातोः भवति / अतः वस्तुनः सम्यक्तया ज्ञानं विद्येति / लौकिकी विद्या (भौतिकज्ञानम्) अलौकिकी विद्या (आध्यात्मिकज्ञानम्) चेति द्विविधा विद्या / धर्माधर्मयोः, कर्तव्याकर्तव्ययोः विवेकः विद्ययैव भवति / अनया एव मनुष्यो मनुष्य इति / विद्याविहीनस्तु मूर्खः, असभ्यः, पशुरिति च व्यपविश्यते / विद्यार्वभवसम्पन्नः देशे विदेशे सर्वत्र पूज्यते / विदेशे यत्र सर्वे अपरिचिताः सन्ति तत्र वियव बन्धुः, गुरूणां गुरुरपि विद्यैव / किमधिकं विद्यैव परमा देवता। कविना समीचीनमुक्तम् विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः / विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः // तथा च-'स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते / ' विद्याबलेनैव मानवाः अमृताः भवन्ति परमपदवीञ्च प्राप्नुवन्ति 'विद्ययाऽमृतमश्नुते / राजानः विद्यावा पुरस्तात् नतमस्तकाः जायन्ते / विद्या प्रदीप इव सन्मार्ग दर्शयति–'घनान्धकारेष्विव दीपदर्शनम्। महाकविना दण्डिनाऽपि उद्घोषित सत्यम् 3: निबन्ध [ 221 यद् यदि अस्मिन् जगति विद्याज्योतिः न भवेत् तहि इदं सकलं जगत् अन्धकारावृतं सम्पत्स्येत इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् / यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते // . अपि च-'सर्वस्य लोचनं शास्त्रं यस्यनास्त्यन्ध एव सः।' शब्दाह्वयं ज्योतिरण विद्येव अस्ति / 'ब्रह्मविद् ब्रह्मव भवति', 'ऋते ज्ञानान मुक्तिः' इत्यादयः श्रुतयः अपि मोक्षप्राप्तिकारणभूतायाः विद्यायाः माहात्म्यं प्रकटयन्ति / विद्या एकमुत्तमं भूषणमपि अस्ति-'विद्यासमं नास्ति शरीरभूषणम्' / सर्वविध शिष्टये सत्यपि एतदपि सुनिश्चितं यद् विनयेनैव विद्या शोभते / विनयाभावे विद्या 'विद्या' नास्ति / अतएवोक्तम् विद्या ददाति विनयं विनयाद् याति पात्रताम् / पात्रत्वात् धनमाप्नोति धनाद् धर्मस्ततः सुखम् // यद्यपि संसारे लक्ष्मीसरस्वत्योः विरोवोऽपि दृश्यते / त्रचित् मतिमतां या दरिद्रता अवलोक्यते तत् सर्व दुर्भाग्यविजृम्भितम् सम्यग्ज्ञानाभावो वा / सः एव विद्वान् यस्तु क्रियावान् / अतएवोक्तम्-'विद्यामधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स विद्वान् / ' विद्याकृते महान् श्रमः अपेक्ष्यते / अतः विद्यार्जनकाले विद्याथिभिः आलस्यं परित्यज्य सुखचिन्ता न करणीया, यतो हि सुखाथिनो कुतो विद्या, विद्यार्थिनश्च कुतः सुखम् / किंबहुना, आविष्काराणां जननी, कर्तव्याकर्तव्यशापका, मुक्तिप्रदा, सुखावहा' कीतिविस्तारिका, कामदुहा, बन्धुसमा, प्रदीपतुल्या, दिव्यनेत्रसहशा, कल्पलतेव विद्या किं किं न साधयति / समुचितमेव भणितम् मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय सेदम् / लक्ष्मी तनोति वितनोति च दिक्षु कीति किं किं न साधयति कल्पलतेव विद्या / / (17) सत्यम् (सत्यमेव जयते नानृतम्) / सर्वेषु गुणेषु सत्यं सर्वोत्कृष्ट वर्तते / सर्व ग्रन्थाः एकमुखेन सत्यस्य महिमानमुद्धोषयन्ति / यथा-'नास्ति सत्यात् परो धर्मों, नानृतात् पातकं महत् / ' ये नराः सततं सत्यमेव भाषन्ते न खलु कदाचिदपि अन्तां गिरं निःसारयन्ति ते सर्वेषामपि कृते विश्वासस्य श्रद्धायाश्च भाजनानि भवन्ति / ऐहिक पारलौकिकच सर्व विधं मङ्गलं भवति अनेन गुणेन / अश्वमेधसहस्रादपि सत्यमेव विशिष्यते / अतएवोक्तम्--- अश्वमेधसहनं च सत्यं च तुलया धृतम् / 'अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते // तथा चोपनिषदि लिखितम्-'सत्येन लभ्यस्तपसा मेष भागा'। किञ्च, 'सर्व सत्ये प्रतिष्ठितम्'।

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150