Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 118
________________ 222] . संस्कृत-प्रवेशिका [ उद्योगः सते कल्याणाय हितं सत्यम् / वस्तुनः यद् स्वरूपं विद्यते तस्य तेनैव रूपेण प्रकाशनं सत्यमिति / सत्यधर्मस्य परिपालनमतीवकठिनम् / सत्यभाषणविषये एतदपि चिन्तनीयम् यत् तत् प्रियमपि भवेत् नाप्रियम् / अतएवोक्तम्-'सत्यं ब्रूयात् प्रियं श्यात् न चूयात्सत्यमप्रियम् / एवं सत्यवादिनः सर्वत्र साफल्यम्, सम्मानम्, कल्याणञ्च लभन्ते / यः खलु असत्यं वदति सः पथभ्रष्टः चरित्रभ्रष्टश्च भवन् सर्वत्र निन्दापात्रं भवति / इत्थम् असत्यभाषणेन स्वस्य हानिः नाशश्च भवतः / इतिहासाद् ज्ञायते यत् महाराजो दशरथः स्वप्रियपुत्र राम चतुर्दशवर्षेभ्यो धन प्रेषयत् / राजा हरिश्चन्द्रः सत्यपरिपालनार्थमेव विविधानि दुःखानि सेहे, पदे पदे अपमानितश्च अभवत्, परं सत्यभाषणात् न विरक्तः / अजातशत्रुः धर्मराजो युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयश्रियमलभत / राजा मयूरध्वजो निजपुषस्य शिरो अरया विधा विभक्तवान् / महात्मा गान्धिमहोदयोऽपि सत्पादेव भारतवर्ष स्वतन्त्रमकरोत् / अतएव 'सत्यमेव जयते' इति राजचिह्न भारतस्य स्वीकृतम् / इत्थं यदि वयं जीवनपथि उन्नतिमभिलषामः तहि अस्माभिः सत्यव्रतस्य परिपालनमवश्यं करणीयम् / देशस्य, समाजस्य संसारस्य च कल्याणम् अभ्युदयश्च सस्यादेव भविष्यतः / अतः सत्यमेवोक्तम्- 'सत्यमेव जयते नानृतम्। (18) उद्योगः ( उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ) लघ महतो वा कस्यापि कार्यस्य सिद्धये उद्योगस्य महती आवश्यकता भवति / केवलम् इच्छामात्रेण कार्य न सिद्धयति / ये जनाः सततमेव उद्योगपरायणाः सन्ति तेषां कृते जगति किमपि असाध्यं दुर्लभञ्च नास्ति / उद्योगिनः पुरुषस्य पुरतः सिद्धयः बद्धाञ्जलयः उपस्थिताः भवन्ति, भाग्यमपि उद्योगिनः एव साहाय्यं कुरुते / उक्तच पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते / तस्मात् पुरुषकारेण विना देवं न सिद्धयति / / तथा च-उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः // अभिलषितार्थप्राप्त्यर्थ सुदृढेन संकल्पेन बाधामविगणय्य या प्रवृत्तिः, सा उद्योगः / उद्योगो हि पुरुषकारः, कर्म, उद्यमः इति च कथ्यते / सर्वाणि दुःखानि सर्व चाभावाः अकर्मण्यतया भवन्ति / आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुरस्ति / उद्यमसमो नान्यः बन्धुरस्ति / उद्योगी पुरुषः यदि इच्छेत्तहि समस्तं लोकमपि परावर्तयेत् / उद्योगाभावे सति प्राप्तमपि विनश्यति / अतएवोक्तम् उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदेवेन देयमिति कापुरुषा बदन्ति / दवं निहत्य कुरु पौरुषमात्मशक्त्या यस्ने कृते यदि न सिद्धयति कोऽत्र दोषः / / अहिंसा] 3 : निबन्ध [ 223 किञ्च-उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः // तथा च-आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः / नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति // योजनानां सहस्रं तु शनर्गच्छन् पिपीलिका / अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति / / * सर्वत्र वयम् उद्योगस्य महत्त्वम् अवलोकयामः / येषां कृते पूर्वम् एकवारमपि भोजन दुर्लभमासीत्, ये च शतशो विदीर्णानि वस्त्राणि धारयन्तः महत्ता कष्टेन अङ्गगोपन कर्तुं शक्नुवन्ति स्म ते एव उद्योगेन महान्तो धनवन्तः सन्तः बहुमूल्यः कौशेयवसनः शरीराणि विभूषयन्ति / किमधिकम्, उद्योगेन अलभ्यमपि सुलभं भवति, असम्भवमपि सम्भव भवति, दुर्बलोऽपि बलवान् भवति, मूर्योऽपि विद्वान् भवति / प्रकृतिः स्वकीयं सर्वमपि भवं तस्मै उपायनीकरोति / वैज्ञानिकाः उद्योगप्रभावेणय जले, स्थले आकाशे च सर्वत्र अप्रतिहतगतिवन्तः सन्ति / लोके विषमता विलोक्य केचन कार्यसिद्धयर्थं देवं ( भाग्यम् ) प्रमाणयन्ति / देवे अनुकूले सर्व सुसाध्यं भवति, प्रतिकूले सति सर्व विपर्यस्यति / देवप्रभावादेव पुरुषोत्तमः रामोऽपि असम्भवमपि हेममृगं विलोक्य अलुभत / अतएवोक्तम्-.--'नवान्यथा भवति यल्लिखित विधात्रा' / परन्तु यथा क्षेत्रेषु उप्तमपि बीज सेचनादिकर्म अपेक्षते तथैव देवसाधनेऽपि उद्योगस्यावश्यकता नियता / अतएवोक्तं भगवद्गीतायाम् नियतं कुरु कर्म त्वं कर्म ज्यायो हकर्मणः / शरीरयात्रापि च ते न प्रसिध्येदकर्मणः // प्रकृतिरपि उद्योगपरतायाः एव शिक्षा वितरति / सूर्य चन्द्रादयः पक्षिकीटादयश्चसर्वे स्व-स्वकार्यसलग्नाः अवलोक्यन्ते / अतः अस्माभिरपि आलस्यं विहाय उद्योगपरायणः भवितव्यम्, यतः पौरुषं विना भाग्यमपि फलदं न भवति यथा केन चक्रेण न रथस्य मतिभवेत् / तथा पुरुषकारेण विना देव न सिद्धयति / / (16) अहिंसा (अहिंसा परमो धर्मः) सर्वेषामपि सत्य-ब्रह्मचर्यादीनां धर्माणा मूलम् अहिंसा वर्तते / अहिंसव धर्ममार्गः / परमात्मनोऽपरं रूपमहिसैव / अधुना जगति हिंसायाः साम्राज्यमस्ति / प्राणिवधः मनोरखनस्य साधनम् वर्तते / युद्धविभीषिका सर्वत्र जम्मायते / विश्वशान्तिः चिन्तनीयां दशां प्राप्ता। अतः वर्तमानसमये अहिंसायारुपयोगिता प्राचीनकालावपि अधिका जाता। हिंसा विविधा भवति-मानसिकी वाचिकी कायिकी च / कस्यचित जी अशुभादिचिन्तनं 'मानसिकी' हिंसा / असत्यभाषणेन कठोरभाषणेगा.tish

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150