Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 3 : वाराणसी] 3 : निबन्ध [ 166 नगरी 'काशी' नाम्ना अपि प्रसिद्धा वर्तते / लोकभाषायाम् अस्याः नाम 'बनारस' इत्यप्यस्ति / अनेकेषु प्राचीनग्रन्थेषु अस्याः महिमा उपलभ्यते / इयं गङ्गायाः वामतटे धनुषाकारेण विराजते। 198] संस्कृत-प्रवेशिका [2-3 : गङ्गा, वाराणसी (2) गङ्गा (भागीरथी) . भगवती गङ्गा (गम् + गन् + टाप् ) भारतदेशस्य पुण्यतमा पतितपावनी एका दिव्या नदी। इयं हिमालयपर्वतस्य 'गंगोत्तरी' नामकस्थानात प्रभवति / ततः प्रयागे यमुना-सरस्वतीभ्यां सम्मिलिता सती तस्मिन्-तस्मिन् स्थाने अनेकनदीभिश्व मिलित्वा प्रवहन्ती कलकत्तासमीपे गंगासागरसंगमे समुद्र निमज्जति / इयं गङ्गा विधात्मना स्वर्ग, पातालं मर्त्यलोकञ्च व्याप्नोति तस्मात् 'त्रिपथगा'; स्वर्गादवतरन्ती इयं शिवजटासु कश्चित्कालमवरुवा पुनश्च भगीरथप्रार्थनया सगरसन्ततिसमुद्धाराय ततोऽवतरन्ती पृथ्वीलोके 'भागीरथी'; हिमवतः प्रभूतत्वात् 'हेमवती' इति चोच्यते / बह्रोः आश्रमस्य मध्यावधस्तादपसरन्ती इयं 'जाहवी' इत्यपि व्यपदिश्यते / हिमवतः ज्येष्ठपुत्री गङ्गा आसीत् / सा ब्रह्मणः शापवशात् पृषिव्यामापतिता। तब शांतनुराशः पत्नी जाता। तया तत्र अष्टी पुत्राः जाताः, तेषु भीष्मः एकः / इत्यमियं गङ्गादेव्याः मूर्तरूपत्वात् 'गङ्गा' इति / एवमेव अन्यान्यपि बहूनि नामानि पुराणेषु शास्त्रान्तरेषु च समुपलभ्यन्ते / अस्याः तीरे भूयांसि महानगराणि सन्ति / तेषु हरिद्वारम्, प्रयागः, वाराणसी, पाटलिपुत्रम् ('पटना' इति), भागलपुरम्, कलिकाता ('कलकत्ता' इति) विशेषतः उल्लेखनीयानि / हरिद्वारे वाराणस्याञ्च अस्याः सौन्दर्य वाचामगोचरतां याति / क्षेत्रादिसेचने विद्युदादिसमुत्पादने च गङ्गा अस्माकं भूयांसमुपकारं करोति / अस्याः जलम् अतिपवित्रम्, निर्मलं स्वास्थ्यकर / इदं चिराय रक्षितमपि कीटादिना विकृति न प्राप्नोति / अस्याः तीरे निवासेन, जलपानेन, स्नानेन, वायुसंस्पर्शन च महान् स्वास्थ्यलाभो भवति, पापानि च नश्यन्ति / अतः प्रतिवर्षम् असंख्या धार्मिकजनाः हरिद्वार-प्रयाग-काशी प्रभृतीनिगङ्गातीर्थस्थानानि स्नानाय गच्छन्ति / अस्याः प्रमुखतीर्थस्थामस्थतटभागेषु बहवः मनोहराः घट्टाः सन्ति यत्र मनोरञ्जनप्रियाः बहवः जनाः नौकाविहारादिकं कुर्वन्ति, तटस्य रमणीयता च पश्यन्ति / समये-समये अस्याः तटेषु बहुत्र महान्तः उत्सवाः आयोज्यन्ते / एवम्प्रकारेण गङ्गानदी इहलोके परलोके च उभयत्र हितावहा / अतः समुचितमेवोक्तं देवीभागवते गङ्गा गनेति यो ब्रूयात् योजनानां शतैरपि। ' मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति / / (3) वाराणसी (काशी) भारतदेशस्य उत्तरप्रदेशे वाराणसी नगरी प्राचीनतम तीर्थस्थानम् / केचन असी(यसी) कणानयोमध्ये स्थितत्वात अस्याः नाम 'वाराणसी' ति व्यवहरन्ति / इयं इयं नगरी कदा स्थापिताऽभूत इति निश्चेतुं न शक्यते / पुराणानुसारेण इयं भगवता शंकरेण स्वनिवासाय निवसतां च मुक्तिप्रदानाय त्रिशूलस्योपरि स्वयं स्थापिता। जनता अद्यापि विश्वसिति यद भगवान् शंकरः अत्रैव निवसति / अतः योऽत्र पार्थिव शरीरं त्यजति सः भगवतः कृपया तारकर्मत्रबलेन ए सद्यः मुक्ति प्राप्नोति / 'काश्यां मरणान्मुक्ति' इति सिद्धान्तस्तु अस्याः आध्यात्मिक महत्त्वं प्रतिपादयति / अत्र जगत्प्रसिद्ध विश्वनाथस्य सुवर्णमयं मन्दिरम्, अन्नपूर्णादेव्या मन्दिरम्, संकटमोचननामकं हनुमतो मन्दिरम्, हिन्दूविश्वविद्यालये नवीनं विश्वनाथमन्दिरम्, संकटामन्दिरम्, नवदुर्गाणां मन्दिराणि, कालभैरवमन्दिरम्, पाश्र्धनायनमन्दिरम, निकटवर्तिनि सारनाये जैन-बौद्ध-हिन्दुमन्दिराणि च प्रसिद्धतमानि सन्ति / उक्तमन्दिरातिरिक्तानि अन्यानि अपि विशालमन्दिराणि संतिष्ठन्ते, लघुमन्दिराणा का गणना। भगवती विन्ध्यवासिनी अष्टभुजी देवी समीपस्थे विन्ध्याचले विराजते / इत्यं नगरी इयं समस्तधर्माणामेव केन्द्रीभूता दृश्यते / पतितपावनी मोक्षप्रदायिनी च गङ्गा अत्र भक्तानां श्रेयसे प्रवहति / गङ्गायाः वामतटे बहवः मनोहराः घट्टाः सन्ति / तेषु च पंचगङ्गा-मणिकर्णिका-दशाश्वमेध-हरिचन्द्र-तुलसीघट्टाः प्रसिद्धतमाः। दशाश्वमेधपट्टे तु सर्वदा गानिकाणां समवायो दृश्यते, यत्र अनेके स्त्रीपुरुषाः प्रतिदिनमागत्य प्रातः स्नानपूजादिकं सायं च कथा-कीर्तनादिश्रवणं कुर्वन्ति / मणिकर्णिका-हरिश्चन्द्रघट्टयोः दाहसंस्कारः काशीलाभाय ( मुक्तिलाभाय) सर्वदैव प्रचलति / पंचगङ्गायां कार्तिकमासे, दशाश्वमेधे माघमासे, अस्सीघट्टे च वैशाखमासे, गङ्गास्नानं विशेषफलदायकम् / तुलसीदासस्य निवासस्थानत्वात् तुलसीघट्टस्यापि महत्त्वं सर्वजनप्रसिद्धम् / भूयते अत्र तुलसीघट्टे श्रीरामचरितमानसस्य रचना अभवत् / इमां नगरी परितः पञ्चकोशी परिक्रमार्थं सुप्रसिद्धात वाराणसी भारतस्य सुप्रसिद्ध पुरातनं विद्यापीठमासीत् / इदानीमपि अत्र काशीहिन्दूविश्वविद्यालयः, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः काशीविद्यापीठन इमे विश्वविद्यानां केन्द्ररूपेण त्रयो विश्वविद्यालयाः विलसन्ति / अन्येऽपि संस्कृतस्य माङ्गलभाषायाश्च बहवः विद्यालयाः महाविद्यालयाश्च सन्ति / अत्याना पणिताना देशे विदेशे च सर्वत्र ख्यातिरस्ति / इत्थमस्याः शैक्षिकगौरवमपि न न्यूनम

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150