________________ 3 : वाराणसी] 3 : निबन्ध [ 166 नगरी 'काशी' नाम्ना अपि प्रसिद्धा वर्तते / लोकभाषायाम् अस्याः नाम 'बनारस' इत्यप्यस्ति / अनेकेषु प्राचीनग्रन्थेषु अस्याः महिमा उपलभ्यते / इयं गङ्गायाः वामतटे धनुषाकारेण विराजते। 198] संस्कृत-प्रवेशिका [2-3 : गङ्गा, वाराणसी (2) गङ्गा (भागीरथी) . भगवती गङ्गा (गम् + गन् + टाप् ) भारतदेशस्य पुण्यतमा पतितपावनी एका दिव्या नदी। इयं हिमालयपर्वतस्य 'गंगोत्तरी' नामकस्थानात प्रभवति / ततः प्रयागे यमुना-सरस्वतीभ्यां सम्मिलिता सती तस्मिन्-तस्मिन् स्थाने अनेकनदीभिश्व मिलित्वा प्रवहन्ती कलकत्तासमीपे गंगासागरसंगमे समुद्र निमज्जति / इयं गङ्गा विधात्मना स्वर्ग, पातालं मर्त्यलोकञ्च व्याप्नोति तस्मात् 'त्रिपथगा'; स्वर्गादवतरन्ती इयं शिवजटासु कश्चित्कालमवरुवा पुनश्च भगीरथप्रार्थनया सगरसन्ततिसमुद्धाराय ततोऽवतरन्ती पृथ्वीलोके 'भागीरथी'; हिमवतः प्रभूतत्वात् 'हेमवती' इति चोच्यते / बह्रोः आश्रमस्य मध्यावधस्तादपसरन्ती इयं 'जाहवी' इत्यपि व्यपदिश्यते / हिमवतः ज्येष्ठपुत्री गङ्गा आसीत् / सा ब्रह्मणः शापवशात् पृषिव्यामापतिता। तब शांतनुराशः पत्नी जाता। तया तत्र अष्टी पुत्राः जाताः, तेषु भीष्मः एकः / इत्यमियं गङ्गादेव्याः मूर्तरूपत्वात् 'गङ्गा' इति / एवमेव अन्यान्यपि बहूनि नामानि पुराणेषु शास्त्रान्तरेषु च समुपलभ्यन्ते / अस्याः तीरे भूयांसि महानगराणि सन्ति / तेषु हरिद्वारम्, प्रयागः, वाराणसी, पाटलिपुत्रम् ('पटना' इति), भागलपुरम्, कलिकाता ('कलकत्ता' इति) विशेषतः उल्लेखनीयानि / हरिद्वारे वाराणस्याञ्च अस्याः सौन्दर्य वाचामगोचरतां याति / क्षेत्रादिसेचने विद्युदादिसमुत्पादने च गङ्गा अस्माकं भूयांसमुपकारं करोति / अस्याः जलम् अतिपवित्रम्, निर्मलं स्वास्थ्यकर / इदं चिराय रक्षितमपि कीटादिना विकृति न प्राप्नोति / अस्याः तीरे निवासेन, जलपानेन, स्नानेन, वायुसंस्पर्शन च महान् स्वास्थ्यलाभो भवति, पापानि च नश्यन्ति / अतः प्रतिवर्षम् असंख्या धार्मिकजनाः हरिद्वार-प्रयाग-काशी प्रभृतीनिगङ्गातीर्थस्थानानि स्नानाय गच्छन्ति / अस्याः प्रमुखतीर्थस्थामस्थतटभागेषु बहवः मनोहराः घट्टाः सन्ति यत्र मनोरञ्जनप्रियाः बहवः जनाः नौकाविहारादिकं कुर्वन्ति, तटस्य रमणीयता च पश्यन्ति / समये-समये अस्याः तटेषु बहुत्र महान्तः उत्सवाः आयोज्यन्ते / एवम्प्रकारेण गङ्गानदी इहलोके परलोके च उभयत्र हितावहा / अतः समुचितमेवोक्तं देवीभागवते गङ्गा गनेति यो ब्रूयात् योजनानां शतैरपि। ' मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति / / (3) वाराणसी (काशी) भारतदेशस्य उत्तरप्रदेशे वाराणसी नगरी प्राचीनतम तीर्थस्थानम् / केचन असी(यसी) कणानयोमध्ये स्थितत्वात अस्याः नाम 'वाराणसी' ति व्यवहरन्ति / इयं इयं नगरी कदा स्थापिताऽभूत इति निश्चेतुं न शक्यते / पुराणानुसारेण इयं भगवता शंकरेण स्वनिवासाय निवसतां च मुक्तिप्रदानाय त्रिशूलस्योपरि स्वयं स्थापिता। जनता अद्यापि विश्वसिति यद भगवान् शंकरः अत्रैव निवसति / अतः योऽत्र पार्थिव शरीरं त्यजति सः भगवतः कृपया तारकर्मत्रबलेन ए सद्यः मुक्ति प्राप्नोति / 'काश्यां मरणान्मुक्ति' इति सिद्धान्तस्तु अस्याः आध्यात्मिक महत्त्वं प्रतिपादयति / अत्र जगत्प्रसिद्ध विश्वनाथस्य सुवर्णमयं मन्दिरम्, अन्नपूर्णादेव्या मन्दिरम्, संकटमोचननामकं हनुमतो मन्दिरम्, हिन्दूविश्वविद्यालये नवीनं विश्वनाथमन्दिरम्, संकटामन्दिरम्, नवदुर्गाणां मन्दिराणि, कालभैरवमन्दिरम्, पाश्र्धनायनमन्दिरम, निकटवर्तिनि सारनाये जैन-बौद्ध-हिन्दुमन्दिराणि च प्रसिद्धतमानि सन्ति / उक्तमन्दिरातिरिक्तानि अन्यानि अपि विशालमन्दिराणि संतिष्ठन्ते, लघुमन्दिराणा का गणना। भगवती विन्ध्यवासिनी अष्टभुजी देवी समीपस्थे विन्ध्याचले विराजते / इत्यं नगरी इयं समस्तधर्माणामेव केन्द्रीभूता दृश्यते / पतितपावनी मोक्षप्रदायिनी च गङ्गा अत्र भक्तानां श्रेयसे प्रवहति / गङ्गायाः वामतटे बहवः मनोहराः घट्टाः सन्ति / तेषु च पंचगङ्गा-मणिकर्णिका-दशाश्वमेध-हरिचन्द्र-तुलसीघट्टाः प्रसिद्धतमाः। दशाश्वमेधपट्टे तु सर्वदा गानिकाणां समवायो दृश्यते, यत्र अनेके स्त्रीपुरुषाः प्रतिदिनमागत्य प्रातः स्नानपूजादिकं सायं च कथा-कीर्तनादिश्रवणं कुर्वन्ति / मणिकर्णिका-हरिश्चन्द्रघट्टयोः दाहसंस्कारः काशीलाभाय ( मुक्तिलाभाय) सर्वदैव प्रचलति / पंचगङ्गायां कार्तिकमासे, दशाश्वमेधे माघमासे, अस्सीघट्टे च वैशाखमासे, गङ्गास्नानं विशेषफलदायकम् / तुलसीदासस्य निवासस्थानत्वात् तुलसीघट्टस्यापि महत्त्वं सर्वजनप्रसिद्धम् / भूयते अत्र तुलसीघट्टे श्रीरामचरितमानसस्य रचना अभवत् / इमां नगरी परितः पञ्चकोशी परिक्रमार्थं सुप्रसिद्धात वाराणसी भारतस्य सुप्रसिद्ध पुरातनं विद्यापीठमासीत् / इदानीमपि अत्र काशीहिन्दूविश्वविद्यालयः, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः काशीविद्यापीठन इमे विश्वविद्यानां केन्द्ररूपेण त्रयो विश्वविद्यालयाः विलसन्ति / अन्येऽपि संस्कृतस्य माङ्गलभाषायाश्च बहवः विद्यालयाः महाविद्यालयाश्च सन्ति / अत्याना पणिताना देशे विदेशे च सर्वत्र ख्यातिरस्ति / इत्थमस्याः शैक्षिकगौरवमपि न न्यूनम