________________ भाग:३: निबन्ध (Composition) (1) काशी-हिन्दू-विश्वविद्यालयः अस्माकं देशे अनेक महाविद्यालयाः विश्वविद्यालयाश्च सन्ति परं काशी-हिन्दविश्वविद्यालयः सर्वान् अतिशेते / अयं विश्वविद्यालयः न केवलं भारतस्य अपितु समस्तसंसारस्य प्रख्याततमेषु विश्वविद्यालयेषु एकः / अत्र कला-विज्ञान-वाणिज्य-संगीत 1. 'नि+बन्धु - निबन्ध (अच्छी तरह से बाँधना ) / किसी विषय पर परिमार्जित भाषा में स्वतः परिपूर्ण क्रमबद्ध विचारों के लेखन को 'निबन्ध' कहते हैं। अतः-(१) वणित विषय की पूर्णता, (2) विचारों की क्रमबद्धता तथा (3) भाषा की परिमार्जितता-ये तीन मुख्य बातें निबन्ध में होती हैं। इसके लिए जरूरी है कि-(क) भाषा-शैली सरल, सरस, अर्थ-गम्भीर, भावानुरूप, स्वाभाविक, व्याकरण से शुद्ध, प्रवाहपूर्ण, सुभाषित-लोकोक्ति-अलङ्कार आदि से अलकृत, तथा पुनरुक्ति-क्लिष्टता-संदिग्धता-अनावश्यक विस्तार आदि दोषों से रहित हो। (ब) निबन्ध के प्रारम्भ में प्रभावोत्पादक संक्षिप्त प्रस्तावना ( इसमें विषय-निर्देश किया जाता है। प्रस्तावना प्रारम्भ करने के कई बङ्ग हैं। जैसे-विषय की परिभाषा से, उपयोगिता से, सूक्ति या कहावत से, दृश्यवर्णन से, घटना विशेष से, आदि) हो। (ग) अन्त में सारगर्भित संक्षिप्त उपसंहार तथा मध्यभाग में विषय के विविध पहलुओं का विस्तृत विवेचन हो / निबन्धों को विषय-तत्व की दृष्टि से सामान्यतः निम्न तीन भागों में विभक्त किया जा सकता है (1) वर्णनात्मक ( Descriptive)-इसमें मुख्यतः वर्णनीय विषय (प्राकतिक तथा अप्राकृतिक वस्तुओं) के बाह्य स्वरूप का स्थूल वर्णन किया जाता है। जैसे-गङ्गा, वाराणसी, गौ, दीपावली, विद्यालयः आदि / (2) विवरणात्मक (Narrative) इसमें ऐतिहासिक अथवा काल्पनिक घटनाओं, जीवन-चरित एवम् आत्मकया बादि का क्रमिक विवरण प्रस्तुत किया जाता है / इसमें वर्णन की अपेक्षा क्रमिक-विकास पर विशेष ध्यान रखा जाता है। जैसे-नौका-विहारः, महात्मागान्धी, पुस्तकस्य आत्मकथा, आदि / (3) विचारात्मक (Reflective)--इसमें तर्क एवं युक्तियों के द्वारा प्रतिपाद्य विषय की उपयोगिता और अनुपयोगिता का विचार किया जाता है। इसमें विचारों की मुख्यता होती है। विचारात्मक निबन्ध कई प्रकार के होते हैं / जैसे-भावात्मक (सत्यम्, अहिंसा, धर्यम् / आदि), समीक्षात्मक (गद्यं कवीनां निकषं वदन्ति, उपमा कालिदासस्य ) आदि / काशी-हिन्दू-विश्व०] 3: निबन्ध [197 प्राच्यविद्याविज्ञान-समाजविज्ञान-कृषि-चिकित्सा-विधि-प्रोद्योगादयः बहवः संकायाः विद्यन्ते येषु विभिन्न विद्याः पाठयितुं महीयांसः लब्धप्रतिष्ठाः श्रेष्ठविद्वांसः सन्ति / कलासंकाये महिलामहाविद्यालये प्राच्यविद्याविज्ञान-संकाये च संस्कृतस्य अध्यापन भवति / महामनसा मदनमोहनमालवीयेन प्रचलितशिक्षाप्रणाली दूषितां दृष्ट्वा उत्तमशिक्षाप्रसाराय काश्याम् अयं हिन्दू-विश्वविद्यालयः संस्थापितः। अस्य शिलान्यासः 1916 ईसवीयवत्सरे लाउँ-हाटिङ्गमहोदयस्य करकमलाभ्यां सम्पन्नः / डा. सरसुन्दरलालः आप्रारम्भात् 1918 ईसवीयपर्यन्तं, ततः डा० पी० एस० शिवस्वामीभग्यरः 1916. ईसवीयपर्यन्तं, ततश्च महामना मदनमोहनमालवीयाः 1939 ईसवीयपर्यन्तं कुलपतिपदम् अलंकृतवान् / तदनन्तरं अन्ये विश्वविताः महोदयाः (डा० राधाकृष्णन सर्वपल्ली, आ० नरेन्द्रदेवप्रभृतयः) विश्वविद्यालयस्य कुलपतिपदं विभूषितवन्तः / सम्प्रति"""महोदयः कुलपतिपदं प्रसाधयति / अयं राष्ट्रिय विश्वविद्यालयः नगराद् बहिः विशालया परिखया परिवेष्टितः वर्तते / अस्मिन् विश्वविद्यालये बहवः अवान्तर-महाविद्यालयाः सन्ति यत्र विविधविद्याप्रवीणाः अध्यापनकलानिपुणाश्च द्विसहस्त्राधिकाः अध्यापकाः अध्यापयन्ति / अत्रत्यया मनोरमया वैज्ञानिक-शिक्षापखल्या सुव्यवस्थितनिवासादिव्यवस्थया व आकृष्टाः छात्राः दूरदेशतोऽपि आगत्य पठन्ति, विविधोपाधीन् लभन्ते च / अत्र छात्राणां संख्या पञ्चविंशतिसहस्राधिका वर्तते / अत्र बृहत्पुस्तकालयः, क्रीडाङ्गणानि, छात्रावासाः, शिवाजी. हालनामक-मल्लशाला, ओषधालयाश्च सन्ति / अत्र न केवलमध्यापनस्यैव अपितु देशभक्त, समाजसेवायाः, सैनिकशिक्षायाः, सदाचारस्य, व्याख्यानकलायाः, मल्लविद्या शिक्षा समुचितः शोभनश्च प्रबन्धो वर्तते / प्रतिरविवासरं मालवीयभवने प्रातः गीतोपदेशोऽपि प्रकाण्डविद्वद्भिः दीयते / प्रायः सर्व छात्राः हृष्टपुष्टाः विकसितबदनाः भद्रवेषाः सदाचारपरायणाश्च सन्ति / / विश्वविद्यालयस्य प्रधानद्वाराद्वहिः महामनसो मालवीयस्य खड्गासना एका सुरम्या मूर्तिः विराजते / बत्र यत्र-तत्र बहूनि सुपुष्पितानि उद्यानानि, आकर्षकाणि सुरम्यविशालभवनानि च विलसन्ति / सुप्रसिद्ध बिडलामंदिरं वर्तते यत्र विश्वनाथस्य शोभना मूर्तिः शोभते / अस्य मंदिरस्य दर्शनाय देशस्य सर्वभागेभ्यः जनाः समायान्ति / बालिकानां कृते स्नातक-परीक्षां यावत् पृथक् महाविद्यालयः आवासाश्च वर्तन्ते / स्नातकोत्तरकक्षायां तु प्रायः सर्वेषां सहव शिक्षा-प्रबन्धो विद्यते / इत्यं प्राच्य-पाश्चात्यविद्याकेन्द्र काशी-हिन्दू विश्वविद्यालयः चतुर्दिक्षु विख्यातः / अत्र पठन्तः छात्राः गौरवमनुभवन्ति, उपाधि लब्ध्वा निर्गताः स्नातकाश्च स्वस्वकार्येषु सफलतया व्यापृताः भवन्ति / अतः अस्य उत्तरोत्तरविकासाय मर्यावापरिरक्षाणाय च साहाय्यं सर्वेषां पवित्रं कर्तव्यमस्ति /