________________ 5: मदनमोहन मालवीयः] 3: निबन्ध [201 धर्मचक्रप्रवर्तनमकरोत् / पश्चात् प्रामाद् ग्राम परिश्रमन् धर्म चोपदिशन् अनेकान भिक्षुसंघान् विहारांश्च आस्थापयत् / पञ्चचत्वारिंशत् वर्षाणि तथा कुर्वन् 'देवरिया' जनपदस्य 'कुशीनगरे' अशीतिवयस्कः सः महापरिनिर्वाणं प्राप्नोत् / भारतवर्मा-चीन-लंका-जापान-नेपालप्रभृतिदेशेषु अद्यापि तेनोपदिष्टधर्मस्य प्रभावः प्रसारश्च दृश्येते / सय बौद्धधर्मः अन्ताराष्ट्रियता प्राप्तः / अस्य मुख्योपदेशाः पञ्चशीलादिपदेन व्यपदिश्यन्ते / 'अहिंसा, सत्यम्, अचौर्यम्, ब्रह्मचर्यम्, मद्यमांसादित्यागः इति पंचशीलाः / दुःखम्, दुःखसमुदयः, दुःखनिरोधः, दुःखनिरोधमार्गः, इति 'चत्वारि आर्यसत्यानि'। 200] संस्कृत-प्रवेशिका [4: भगवान् बुद्धः संक्षेपेण इयं नगरी भारतीय संस्कृतिकेन्द्रभूता, यतोऽत्र सर्वधर्म-सम्प्रदायादीनां संस्थानानि यत्र तत्र समवलोक्यन्ते / अस्या गौरवं सौष्ठवं च वैदेशिकानामपि हृदयम् पावर्जयति / अतो धन्या इयं विरचिरचना काशी / शङ्कराचार्येण उक्तम् काशी धन्यतमा विमुक्तिनगरी सालङ्कृता गङ्गका तत्रेय गणिकर्णिका सुखकरी मुक्तिहिं तत् किङ्करी / स्वौकस्तुलितः सदैव बिबुधैः काश्या समं ब्रह्मणा काची क्षोगितलेस्थिता गुरुतरा स्वर्गों लघुः खे गतः // (4) भगवान् बुखः संसारे भगवतो बुद्धस्य नाम को न जानाति / परमात्मनः दशावतारेषु भगवती बुद्धस्य नवमं स्थानम् / साधं-द्विसहस्त्र संवत्सरपूर्व भारतस्योत्तरकोशलेषु कपिलवस्तुनाम्या नगयाँ सुम्बिनीवने वैशाखपूर्णिमाया भगवान् बुद्धः स्वजम्ममा भारतभुवमलकरवान् / अस्य माता 'मायादेवी' पिता च गणानामधिपतिः शाक्यवंशीयो महाराजः 'शुद्धोदनः' / अस्य माता प्रसवात् सप्तमे दिने स्वर्ग गता। अतोऽस्य पालनं विमाता 'प्रजावती' अकरोत् / अस्य नाम सर्वार्थसिद्धिकरः "सिद्धार्थः' आसीन, परन्तु बोधिज्ञानप्राप्यनन्तरं 'बुद्ध' नाम्ना विख्यातोऽभवत् / 'अस्य जन्मकाले एव ज्योतिविद्भिः फलादेशः कृतः यदयं महापुरुषः राज्यादिसुखं परित्यज्य वने तपश्चरित्या च स्वधर्म समस्ते भूमण्डले प्रसारयिष्यति। अतः दैवज्ञप्रबोधितो राजा पुत्रवियोगभिया संसारस्य सर्वान् रमणीयान् पदार्यान् आनाय्य तं तथा बरब्जयत् यथा सः किं दुःखम्' इति ज्ञातुं न शक्नुयात् / अल्पे एव वयसि सः सर्वासु विद्यासु पारङ्गतोऽभवत् / समस्तसुखसाधनैः परिवृतमपि तं राजकुमार संसारात विरक्तं वीक्ष्य पिता तस्य परिणयम् अन्वर्थनाम्या राजकुमार्या यशोधरया सह अकरोत् / सा मचिरेणव कालेन 'राहुल' नामानं पुत्रमजनयन् / देवप्रेरणया परिभ्रमणकाले सिद्धार्थः जराजर्जरितसर्वाङ्ग वृद्धम्, रोगाक्रान्तगात्र रुग्णम्, श्मशानं नीयमानं मृतपुरुषम्, प्रशान्तचित्तं 'सौम्यमूर्ति सन्यासिनं च दृष्ट्वा नितान्तवीणवैराग्यः अभवत् / सः एकदा स्वनिश्चयानुसारम् अर्धरात्री स्तनन्धयं पुर्व मनोरमा पत्नी च सुषुप्त्यवस्थायां परित्यज्य सारथिना सह 'कन्थक'नामकम् अश्वमारुप महाभिनिष्क्रमणमकरोत् / मार्ग सारथये स्वाभरणादीरिः दत्त्वा स्वाभिशायं प्रकटीकृत्य प्रत्यावर्तयत / अथ दनादनं परिभ्रमन् घोर तपः अतपत् / पश्चात 'गया' नगयो वढमूले चिरं तपस्यन् दिव्यज्योतिः अलभत / ततः परं सः 'मुड' प्रति माम्ना सः वटवृक्षश्च 'बोधिवृक्ष' नाम्ना प्रख्यातोऽभवत् / अथ लम्ध-नामज्योतिः सः विश्वकल्याणाय सर्वप्रथमं सारनाथे (वाराणसीसमीपे) / (5) महामना मदनमोहनमालवीयः श्रीमद्भगवद्गीतानुसारेण ये केचन अलौकिकशक्तिसम्पन्नाः महापुरुषाः महीतले समवतरन्ति ते ईश्वरस्यैव अंशभूता भवन्ति / एतादृशाः जगद्वन्दनीयाः महापुरुषाः सर्वेष्वेव देशेषु समये-समये प्रादुर्भवन्ति / एवंविधेषु बाधुनिकेषु महापुरुषेषु भारतीयसंस्कृतेः समुपखिकस्य हिन्दुधर्मकजीवनस्य महामनसो मदनमोहनमालवीयस्य स्थान परममहत्त्वपूर्णम् अनुकरणीयञ्च / अस्य जम्म 1861 ईसवीये दिसम्बरमासस्य 25 तारिकायां प्रयागसमीपतिनि ग्रामे ब्राह्मणकुले अभवत् / अस्य पूर्वजानां राजस्थानान्तर्गत-मालवदेशनिवासित्वाद अयं 'मालवीयः' इति उपाण्यातः / अस्य पिता पं०'अजनाथमालवीयः' विद्वान् सरसकथावानकच आसीत् / अस्य विवाहः मिर्जापुरवासिन्या कुन्दनदेण्या सह जातः / मालवीयेन प्रारम्भिकशिक्षा पितृपादमूले गृहे एव प्राप्ता। अंग्रे कलकत्ता-विश्वविद्यालयान् 1884 ईसवीय बी० ए० परीक्षा समुत्तीर्णा / निर्धनताकारणादस्याध्ययनकाले बहुविघ्नानि समायातानि / अर्थाभावात् 1854 ईसवीयादारभ्य 1887 पर्यन्तं राजकीयोच्च विद्यालयेऽयं शिक्षकपदं स्वीकृतवान् / पश्चात् 1891 ईसवीये सः विधिपरीक्षा ( बकालत - L.L.B.) समुत्तीयं प्राइविवाककार्य ( वकालत) प्रयागे प्रारभत / परन्तु देशसेवाय वाक्कीलव्यवसायं परिस्यक्तवान् / मालवीयः प्रतिदिनं श्रीमद्भागवतस्य भगवद्गीतायाध स्वाध्यायमकरोत् / कालाकाङ्करस्य राज्ञः अनुरोधेन 'दैनिक-हिन्दुस्तान' नामक समाचारपत्र सम्पादितवान् / किञ्चित्कालानन्तरम् अयं बह्वीः पत्र-पत्रिकाः तत्तत्काले नेपू येन समपादयत्; यथा-'इण्डियन-यूनियनपत्रम्', 'हिन्दी-साप्ताहिकपत्रम्', 'अभ्युदयपत्रम, दैनिक 'लीडर' नामकं ऑङ्गलपत्रम्, मासिकपत्रिका 'मर्यादा' / 1902 सनीय उत्तरप्रदेशीयविधानसमितेः तवन 1906 ईसवीये केन्द्रीयविधामसगिक गाय