Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 107
________________ 5: मदनमोहन मालवीयः] 3: निबन्ध [201 धर्मचक्रप्रवर्तनमकरोत् / पश्चात् प्रामाद् ग्राम परिश्रमन् धर्म चोपदिशन् अनेकान भिक्षुसंघान् विहारांश्च आस्थापयत् / पञ्चचत्वारिंशत् वर्षाणि तथा कुर्वन् 'देवरिया' जनपदस्य 'कुशीनगरे' अशीतिवयस्कः सः महापरिनिर्वाणं प्राप्नोत् / भारतवर्मा-चीन-लंका-जापान-नेपालप्रभृतिदेशेषु अद्यापि तेनोपदिष्टधर्मस्य प्रभावः प्रसारश्च दृश्येते / सय बौद्धधर्मः अन्ताराष्ट्रियता प्राप्तः / अस्य मुख्योपदेशाः पञ्चशीलादिपदेन व्यपदिश्यन्ते / 'अहिंसा, सत्यम्, अचौर्यम्, ब्रह्मचर्यम्, मद्यमांसादित्यागः इति पंचशीलाः / दुःखम्, दुःखसमुदयः, दुःखनिरोधः, दुःखनिरोधमार्गः, इति 'चत्वारि आर्यसत्यानि'। 200] संस्कृत-प्रवेशिका [4: भगवान् बुद्धः संक्षेपेण इयं नगरी भारतीय संस्कृतिकेन्द्रभूता, यतोऽत्र सर्वधर्म-सम्प्रदायादीनां संस्थानानि यत्र तत्र समवलोक्यन्ते / अस्या गौरवं सौष्ठवं च वैदेशिकानामपि हृदयम् पावर्जयति / अतो धन्या इयं विरचिरचना काशी / शङ्कराचार्येण उक्तम् काशी धन्यतमा विमुक्तिनगरी सालङ्कृता गङ्गका तत्रेय गणिकर्णिका सुखकरी मुक्तिहिं तत् किङ्करी / स्वौकस्तुलितः सदैव बिबुधैः काश्या समं ब्रह्मणा काची क्षोगितलेस्थिता गुरुतरा स्वर्गों लघुः खे गतः // (4) भगवान् बुखः संसारे भगवतो बुद्धस्य नाम को न जानाति / परमात्मनः दशावतारेषु भगवती बुद्धस्य नवमं स्थानम् / साधं-द्विसहस्त्र संवत्सरपूर्व भारतस्योत्तरकोशलेषु कपिलवस्तुनाम्या नगयाँ सुम्बिनीवने वैशाखपूर्णिमाया भगवान् बुद्धः स्वजम्ममा भारतभुवमलकरवान् / अस्य माता 'मायादेवी' पिता च गणानामधिपतिः शाक्यवंशीयो महाराजः 'शुद्धोदनः' / अस्य माता प्रसवात् सप्तमे दिने स्वर्ग गता। अतोऽस्य पालनं विमाता 'प्रजावती' अकरोत् / अस्य नाम सर्वार्थसिद्धिकरः "सिद्धार्थः' आसीन, परन्तु बोधिज्ञानप्राप्यनन्तरं 'बुद्ध' नाम्ना विख्यातोऽभवत् / 'अस्य जन्मकाले एव ज्योतिविद्भिः फलादेशः कृतः यदयं महापुरुषः राज्यादिसुखं परित्यज्य वने तपश्चरित्या च स्वधर्म समस्ते भूमण्डले प्रसारयिष्यति। अतः दैवज्ञप्रबोधितो राजा पुत्रवियोगभिया संसारस्य सर्वान् रमणीयान् पदार्यान् आनाय्य तं तथा बरब्जयत् यथा सः किं दुःखम्' इति ज्ञातुं न शक्नुयात् / अल्पे एव वयसि सः सर्वासु विद्यासु पारङ्गतोऽभवत् / समस्तसुखसाधनैः परिवृतमपि तं राजकुमार संसारात विरक्तं वीक्ष्य पिता तस्य परिणयम् अन्वर्थनाम्या राजकुमार्या यशोधरया सह अकरोत् / सा मचिरेणव कालेन 'राहुल' नामानं पुत्रमजनयन् / देवप्रेरणया परिभ्रमणकाले सिद्धार्थः जराजर्जरितसर्वाङ्ग वृद्धम्, रोगाक्रान्तगात्र रुग्णम्, श्मशानं नीयमानं मृतपुरुषम्, प्रशान्तचित्तं 'सौम्यमूर्ति सन्यासिनं च दृष्ट्वा नितान्तवीणवैराग्यः अभवत् / सः एकदा स्वनिश्चयानुसारम् अर्धरात्री स्तनन्धयं पुर्व मनोरमा पत्नी च सुषुप्त्यवस्थायां परित्यज्य सारथिना सह 'कन्थक'नामकम् अश्वमारुप महाभिनिष्क्रमणमकरोत् / मार्ग सारथये स्वाभरणादीरिः दत्त्वा स्वाभिशायं प्रकटीकृत्य प्रत्यावर्तयत / अथ दनादनं परिभ्रमन् घोर तपः अतपत् / पश्चात 'गया' नगयो वढमूले चिरं तपस्यन् दिव्यज्योतिः अलभत / ततः परं सः 'मुड' प्रति माम्ना सः वटवृक्षश्च 'बोधिवृक्ष' नाम्ना प्रख्यातोऽभवत् / अथ लम्ध-नामज्योतिः सः विश्वकल्याणाय सर्वप्रथमं सारनाथे (वाराणसीसमीपे) / (5) महामना मदनमोहनमालवीयः श्रीमद्भगवद्गीतानुसारेण ये केचन अलौकिकशक्तिसम्पन्नाः महापुरुषाः महीतले समवतरन्ति ते ईश्वरस्यैव अंशभूता भवन्ति / एतादृशाः जगद्वन्दनीयाः महापुरुषाः सर्वेष्वेव देशेषु समये-समये प्रादुर्भवन्ति / एवंविधेषु बाधुनिकेषु महापुरुषेषु भारतीयसंस्कृतेः समुपखिकस्य हिन्दुधर्मकजीवनस्य महामनसो मदनमोहनमालवीयस्य स्थान परममहत्त्वपूर्णम् अनुकरणीयञ्च / अस्य जम्म 1861 ईसवीये दिसम्बरमासस्य 25 तारिकायां प्रयागसमीपतिनि ग्रामे ब्राह्मणकुले अभवत् / अस्य पूर्वजानां राजस्थानान्तर्गत-मालवदेशनिवासित्वाद अयं 'मालवीयः' इति उपाण्यातः / अस्य पिता पं०'अजनाथमालवीयः' विद्वान् सरसकथावानकच आसीत् / अस्य विवाहः मिर्जापुरवासिन्या कुन्दनदेण्या सह जातः / मालवीयेन प्रारम्भिकशिक्षा पितृपादमूले गृहे एव प्राप्ता। अंग्रे कलकत्ता-विश्वविद्यालयान् 1884 ईसवीय बी० ए० परीक्षा समुत्तीर्णा / निर्धनताकारणादस्याध्ययनकाले बहुविघ्नानि समायातानि / अर्थाभावात् 1854 ईसवीयादारभ्य 1887 पर्यन्तं राजकीयोच्च विद्यालयेऽयं शिक्षकपदं स्वीकृतवान् / पश्चात् 1891 ईसवीये सः विधिपरीक्षा ( बकालत - L.L.B.) समुत्तीयं प्राइविवाककार्य ( वकालत) प्रयागे प्रारभत / परन्तु देशसेवाय वाक्कीलव्यवसायं परिस्यक्तवान् / मालवीयः प्रतिदिनं श्रीमद्भागवतस्य भगवद्गीतायाध स्वाध्यायमकरोत् / कालाकाङ्करस्य राज्ञः अनुरोधेन 'दैनिक-हिन्दुस्तान' नामक समाचारपत्र सम्पादितवान् / किञ्चित्कालानन्तरम् अयं बह्वीः पत्र-पत्रिकाः तत्तत्काले नेपू येन समपादयत्; यथा-'इण्डियन-यूनियनपत्रम्', 'हिन्दी-साप्ताहिकपत्रम्', 'अभ्युदयपत्रम, दैनिक 'लीडर' नामकं ऑङ्गलपत्रम्, मासिकपत्रिका 'मर्यादा' / 1902 सनीय उत्तरप्रदेशीयविधानसमितेः तवन 1906 ईसवीये केन्द्रीयविधामसगिक गाय

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150