Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 7 : महाकविः कालिदासः 3: निबन्ध [205 204 ] संस्कृत-प्रवेशिका [7 : महाकविः कालिदासः (7) महाकविः कालिदासः कविकुलगुरुः कालिदासः न केवल भारतस्य अपितु समस्तविश्वस्य महाकविषु मूर्धन्यतया परिगण्यते / संस्कृतसाहित्ये अस्य प्रतिभा सर्वातिशायिनी / पाश्चात्यसमालोचकाः अपि एनं शेक्सपीयरोपमं स्वीकृत्य सम्मानयन्ति / यथा चोक्तम् 'पुरा कवीनां गणना-प्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः / अशापि तत्तुल्यकयेरभावादनामिका सार्थवती बभूव / / कालिदासस्य जन्मस्थानमधिकृत्य त्रीणि मतानि सन्ति-(१) केचिदेनं बङ्गदेशीयं मन्यन्ते यतः अस्य 'कालिदास' इति नामैव अभिव्यनक्ति यदयं 'कालि' समाराधनेन कविप्रतिभा लब्धवान् / बङ्गेषु देवी-काली प्राधान्येन पूज्यते / अद्यापि भाषाडस्य प्रतिपदि कालिदासोत्सवः महतायोजनेन सम्पायते / (2) अपरे तु एनं काश्मीरवासिनं मन्यन्ते / अप कुमारसंभवे हिमालयवर्णनम्, मेघदूते अलकापुर्यादिवर्णनम्, अभिज्ञानशाकुन्तले मागच्याश्रमोपकण्ठे काश्मीरप्रदेशानुहारि उपत्यकावर्णनं चैव प्रमाणम् / (3) अन्ये तु एनं उज्जयिनीनिवासिनं मन्यन्ते / एतन्मतसाधक मेघदूते अवन्तिदेशस्थोज्जयिन्याः, तत्समीपस्थप्रदेशानां (दशार्ण-मन्दसौर-विदिशा भेलसादीनां), क्षिप्रायाः भगवतो महाकालस्य च वर्णनम् / अन्यच्च पण्डितसमाजे एतदपि प्रचलितं यत् कालिदासः स्वजन्मना काश्मीरभुवमलकृत्य प्रौढ़े वयराि उज्जयिनीमागतः।। एवमेव कालिदासस्य समयोऽपि विवादग्रस्तः / अत्रापि चत्वारि मतानि प्राधान्येन प्रचलितानि सन्ति-(१) 'मालविकाग्निमित्र' नाटकस्य अनुरोधेन शुङ्गवंशीयस्य राक्षः अग्निमित्रस्य कालः (ईसापूर्व द्वितीयशताब्द्याम् अर्धशतकम् ) उपरितमा सीमा, तथा समाजः हर्षस्य आश्रितेन बाणेन सबहुमान कालिदासनाम वणितम्, तदनुसारेण सप्तमशताब्दीतः प्राक् षष्ठशताब्दी अधस्तना सीमा पर्यवस्यति / एतदभ्यन्तरे एवं केचन कालिदाससमयं ईसापूर्वद्वितीयशताब्दी मन्यन्ते / (2) अपरे जनश्रुतिमनुसृत्य राश: विक्रमादित्यस्य नवरत्नेषु अन्यत अमिमं विक्रमसंवत्सरारम्भे वर्तमानं कालिदासं प्रथमशताब्द्याम् स्थापयन्ति / (3) अन्ये तु सम्राजः विक्रमादित्यापरनामकस्य द्वितीयचन्द्रगुप्तस्य समकालिकस्य कालिदासस्य समयं चतुर्थशताब्दी स्वीकुर्वन्ति / अत्र युक्तिरियमुपस्थाप्यते यत् कलिदासस्य काव्ये यत् वर्णनमुपलभ्यते तत् प्रायो अस्मिन्नेव राशि संगच्छते / (4) मेक्समूलरप्रभृतिभिः कालिदासस्य कालः षष्ठशताब्दी निर्णीयते / अस्य प्रारम्भिकजीवने एका किंवदन्ती बद्धमला प्रचलति / अयं साधारणब्राह्मणकुलोत्पन्नः अल्पे एव वयसि पितृविहीनः परगृहे पालितोऽभवत् / अशिक्षितः अयमेकदा यस्य वृक्षस्य यस्याः शाखायाः अग्रभागं अधिवः आसीत् तामेव छेत्त प्रारभत / तं तथा दृष्ट्वा 'महामूर्ख' इति च मत्वा शास्त्रार्थे कयाचित् विद्योत्तमया राज कुमार्या तिरस्कृताः विद्वांसः तं तस्याः प्रासादं प्रतीकारभावनया नीतवन्तः / तत्र प्रवृत्ते च शास्त्राचे छलेन पराजितायाः तस्याः तत्प्रतिज्ञानुसारम् एतेन सह परिणयं कारितवन्तः / पश्चात् प्रथमसमागमे एवं उष्ट्रस्थाने 'उ' शब्द प्रयुञ्जानं तं महामूर्ख मत्वा सा तं गृहात निस्सारितवती। एवं स्त्रिया पराभूतः कालिदासः कालान्तरे महाकालीप्रसादेन सिद्धि कविप्रतिभा च लब्ध्वा स्वगृहमागतः। यदा सः पत्नी द्वारकपाटमुद्घाटयितुं सम्बोधितवान् तदा सा अन्त:स्थिता एव प्रत्यषद 'अस्ति कश्चिद् वाग्विशेषः ' ततः सः तद्वाक्यस्य प्रतिपदमधिकृत्य क्रमशः कुमारसंभवम् (अस्त्युत्तरस्यामित्यादि), मेघदत्तम् (कश्चित् कान्ताविरहेत्यादि) रघुवंशम् ( वागर्थाविवेत्यादि) चेति त्रीणि काव्यानि अरचयत् / अन्यान् अपि ग्रन्थान् निर्मितवान् / यथा-अभिज्ञानशाकुन्तलम, विक्रमोर्वशीयम् मालविकाग्निमित्रम् चेति श्रीणि नाटकानि तथा ऋतसंहारनामकमेक मुक्तककाव्यम् च / तत्र काव्येषु रधुवंशमहाकाव्यम्, नाटकेषु अभिज्ञानशाकुन्तलम्, खण्डकाव्येषु ( Lyrics ) मेघदूतं सुविख्यातम् / अस्य रचनासु-(१) ध्वनिप्राधान्यं तत्प्रयुक्त चार्थ गाम्भीर्यम्; (2) अलङ्कारविषयाणां सर्वसाधारणानुभवगोचरता तत्प्रयुक्तमुपमादिवैशिष्टयम्, यथोक्तम्-'अपमा कालिदासस्य (0) प्रसाद-माधुर्यवैशद्यम्; (4) शब्दस्य अर्थानुरूपता; (5) वैदर्भीरीति-रस-विषयानुकलछन्दसा प्रयोग; (6) भावप्रवणता; (7) कला-कौशलम्; (5) प्रकृतिवर्णन-चरित्रचित्रण पुण्यम् ; (9) सहजसौन्दर्य निरूपणम् / (10) भारतीय-संस्कृतिसम्पोषकत्व बाहुल्येन दृश्यते। अन्येऽपि बहवो विशेषाः सन्ति किन्तु निबन्धविस्तरभिया नोल्लिख्यते / किं बहुना, यादृशं चारुत्वं रचना-चमत्कृतिर्वा अस्य प्रन्थेषु उपलभ्यते तत् प्रायो अन्यत्र दुर्लभम् / उदाहरणार्थ त्रीणि पद्यानि प्रस्तुयन्ते-- संचारिणी दीपशिखेव रात्री यं यं व्यतीयाय पतिवरा सा / नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः / / रघुवंशः / / . इदं किल व्याजमनोहरं वपुस्तपःक्षम साधयितुं च इच्छति / ध्रुवं स नीलोत्पलपत्रधारया शमीलता क्षेत्तमृषिर्व्यवस्वति / / शाकुन्तलम् / / मन्दं मन्द नुदति पवनश्चानुकूलो यथा त्वां वामश्चार्य नुवति मधुरं चातकस्ते सगन्धः। खिन्नः खिन्नः शिखरिष पदं न्यस्य गन्तासि यत्र / क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य / / मेघदूतम् / / किं बहुना, कवेरप्रतिम वैदुष्यं विचार्य श्रीकृष्णेन कविना सम्यगेवोक्तम् -- अस्पष्टदोषा नलिनीव हृद्या हारावलीव प्रथिता गुणोथैः / प्रियाशुपालीव विमर्दहया न कालिदासावपरस्य पाणी।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150