Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 111
________________ MATHURN परोपकारः] 3: निबन्ध [206 एवं स्वेषां परेवाच कल्याणसम्पावनाय सदाचारस्यैवापेक्षा न तूपदेशमात्रस्य / श्रीमद्गीतायां लिखितम्-'जोषयेत सर्वकर्माणि विद्वान् युक्तः समाचरन्' / 208] संस्कृत-प्रवेशिका [: सदाचारः दुष्प्रवृत्तयः सदाचाराभावमूलाः, सर्वे गुणाः सदाचारमूलाच / सत्स्वपि अर्थबलादिषु सदाचारेण विना तस्य सर्व शून्यं भवति / यथोक्तम्-'वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च / अक्षीणो वित्ततः क्षीणः वृत्ततस्तु हतो हतः / ' अपि चाङ्गलभाषायाम 'If health is lost, something is lost. If wealth is lost nothing is lost. If character is lost everything is lost.' सदाचारविहीनाः निरगल ( स्वच्छन्दम् ) कुमार्ग विचरन्तः इहलोके परलोके च दुःखभाजः भवन्ति / यथा सर्वशास्त्रनिष्णातो महाबलवान् रावणः सर्वशः काल-कबलितः, स्वर्ग गतोऽपि राजा नहुषः अधः निपातितः / यदि कोऽपि धन-विद्यादिबलात् आत्मनो दुश्चरित्राणि गोपयित्वा प्रतिष्ठा प्राप्नुयात् परं सोऽपि दुष्कर्मणां भाण्डस्फोटे परमनिन्दनीयां दुर्दशा प्राप्नोति / सच्चरित्रतायाः कोऽपि अनिर्वचनीयः लोकोत्तरः प्रभावी भवति येन तस्य पुरस्तात् महान्तोऽपि जनाः निष्प्रभा भवन्ति / मर्यादापुरुषोत्तमराम-महावीर-बुद्धप्रभृतयः महापुरुषाः सदाचारबलेनैव पूजनीयाः। चिरं देशोऽयं सदाचारे विख्यातः आसीत् किन्तु इदानीं महतः 'खेदस्य विषयः यद् केचन परोपदेशकुणलाः नेतारः सदाचाराद् दूरं गताः / अतएव अस्मद्देशे प्रशस्तसिद्धान्तेषु सत्सु अपि सुखस्य शान्तेश्च ह्रासः सञ्जातः, विदेशेषु च अस्य प्राचीनं गौरवम् अपाचिनोत् / वस्तुतः सदाचाराभावे प्रशस्त सिद्धान्तानां मूल्यवत्ता शून्यैव यथा सुविचारितमपि औषधं नाम-स्मरणमात्रेण आरोग्य-जनकत्वाभावात् निष्फलम् / उक्तमेव सत्यम् शास्त्राण्यधीत्यपि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स एव / सुचिन्तितञ्चौषधमातुराणां न नाममात्रेण करोत्यरोगम् // ये जनाः घनविद्यादिगुणसम्पन्नाः परन्तु आचारहीनाः सन्ति तान् वेदाः अपि न पुनन्ति / अतः प्रसिद्धा उक्तिरियम्-'आचारहीनान पुनन्ति वेदाः।' ये च सदाचारपरायणाः तेषां प्रतिष्ठा सार्वकालिकी भवति / ___ सन्तते चरित्रनिर्माणाय गुरुजनैः सदाचारिभिभाव्यम् / सदाचारवलेनैव श्रीस्वामीरामकृष्णपरमहंस-मदनमोहनमालवीयप्रभृतयः समाजसुधारकाः दिगम्त विधान्तकीर्तयः देशसमुन्नायकाच अभवन् / किं बहुना, सदाचारं बिना सर्व व्यर्थम् इहलोके सुखस्य, परलोके च चरमपुरुषार्थस्य मोक्षस्प साधनं सदाचार एव / (10) परोपकारः (परोपकाराय सतां विगूतयः) परेषामुपकारः 'परोपकार'। अन्येषां हिताय यदपि क्रियते शत् सर्व 'परोपकार' इति कथ्यते / मानवजीवनल्य साफल्यं परोपकारे एव / शास्त्रेषु गावासोऽपि . धर्माः वणिताः सन्ति तेषां सर्वेषां परोपकारः मूर्धनि तिष्ठति / यथोक्तं महर्षिणा व्यासेन अष्टादशपुराणेषु व्यासस्य वचनद्वयम् / - परोपकारः पुण्याय पापाय परपीडनम् / / परोपकारस्य भावना अन्तःकरणे पवित्रतामुत्पादयति, ईया-द्वेषादिकानुष्यं विनाशयति, प्राणिमात्रे च भ्रातृभावं संवर्धयति / परोपकारिणः अन्येषां दुःखानि आत्मगतानि मन्यन्ते तानि दूरीकर्तुं सततं प्रयतन्ते च / ते परोपकरणे स्वकीयं दुग्ध न गणयन्ति / ते निर्धनेभ्यः धनम्, वस्त्रहीनेभ्यः वस्त्राणि, बुभुक्षितेभ्यो अन्नम्, पिपासितेभ्यो जलम्, अशिक्षितेभ्यः शिक्षाम्, असहायेभ्यः साहाय्यं ददति / ते एक देशसेवा समाजसेवां विश्वकल्याणं च कतु प्रभवन्ति / तेषां सर्वस्वं परार्थमेव भवति, न क्षुद्रस्वार्थाय / प्रकृतिरपि सदा परोपकारे निरता अस्मभ्यं तस्यैव शिक्षा ददाति / विमृश्यता किमर्थ रात्रिदिवं गन्धवहः प्रयाति, सूर्यचन्द्रमसौ नक्षत्राणि च प्रकाशन्ते, नयः अविरल प्रवहन्ति, तरवः सुस्वादुफलानि फलन्ति, सुभानि सौरभ विकिरन्ति, मेघाच वर्षन्ति / एतेषां सर्वेषामेकमेव समाधानं 'परोपकार' इति / यथोक्तम्-- पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादम्ति फलानि वृक्षाः / धाराधरो वर्षति नात्महेतोः, परोपकाराय सतां विभूतयः / / 'परोपकारार्थमिदं शरीरम्' इति मन्यमानानां परोपकारिणां स्वभावः कथं भवति ? अषोक्तम्-- भवन्ति, नास्तरवः फलोदामैः, नवाम्बुभिर्भूरिविलम्बिनो घनाः / अनुशताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैध परोपकारिणाम् / / अस्महेशे अनेके महापुरुषाः परहितमाचरन्तः अशेषजमिनम् अयापयन् / परोपकारभावनया महाराजः शिविः शरणागतस्य कपोतस्य रक्षणाय ममोग श्येनाय प्रायच्छत् / महाराजो बधीनिः देवानां हिताय स्वकीयानिमामोनित वान् / महाराजो मयूरध्वजः अन्यस्य आधानिवारणाम नाम / / सदाचाराधशो लोके सदाचारात्सुखं दिवि / सदाचाराद् भवेन्मोक्षः 'सदाचारो हि कामधुक' / /

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150