________________ MATHURN परोपकारः] 3: निबन्ध [206 एवं स्वेषां परेवाच कल्याणसम्पावनाय सदाचारस्यैवापेक्षा न तूपदेशमात्रस्य / श्रीमद्गीतायां लिखितम्-'जोषयेत सर्वकर्माणि विद्वान् युक्तः समाचरन्' / 208] संस्कृत-प्रवेशिका [: सदाचारः दुष्प्रवृत्तयः सदाचाराभावमूलाः, सर्वे गुणाः सदाचारमूलाच / सत्स्वपि अर्थबलादिषु सदाचारेण विना तस्य सर्व शून्यं भवति / यथोक्तम्-'वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च / अक्षीणो वित्ततः क्षीणः वृत्ततस्तु हतो हतः / ' अपि चाङ्गलभाषायाम 'If health is lost, something is lost. If wealth is lost nothing is lost. If character is lost everything is lost.' सदाचारविहीनाः निरगल ( स्वच्छन्दम् ) कुमार्ग विचरन्तः इहलोके परलोके च दुःखभाजः भवन्ति / यथा सर्वशास्त्रनिष्णातो महाबलवान् रावणः सर्वशः काल-कबलितः, स्वर्ग गतोऽपि राजा नहुषः अधः निपातितः / यदि कोऽपि धन-विद्यादिबलात् आत्मनो दुश्चरित्राणि गोपयित्वा प्रतिष्ठा प्राप्नुयात् परं सोऽपि दुष्कर्मणां भाण्डस्फोटे परमनिन्दनीयां दुर्दशा प्राप्नोति / सच्चरित्रतायाः कोऽपि अनिर्वचनीयः लोकोत्तरः प्रभावी भवति येन तस्य पुरस्तात् महान्तोऽपि जनाः निष्प्रभा भवन्ति / मर्यादापुरुषोत्तमराम-महावीर-बुद्धप्रभृतयः महापुरुषाः सदाचारबलेनैव पूजनीयाः। चिरं देशोऽयं सदाचारे विख्यातः आसीत् किन्तु इदानीं महतः 'खेदस्य विषयः यद् केचन परोपदेशकुणलाः नेतारः सदाचाराद् दूरं गताः / अतएव अस्मद्देशे प्रशस्तसिद्धान्तेषु सत्सु अपि सुखस्य शान्तेश्च ह्रासः सञ्जातः, विदेशेषु च अस्य प्राचीनं गौरवम् अपाचिनोत् / वस्तुतः सदाचाराभावे प्रशस्त सिद्धान्तानां मूल्यवत्ता शून्यैव यथा सुविचारितमपि औषधं नाम-स्मरणमात्रेण आरोग्य-जनकत्वाभावात् निष्फलम् / उक्तमेव सत्यम् शास्त्राण्यधीत्यपि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स एव / सुचिन्तितञ्चौषधमातुराणां न नाममात्रेण करोत्यरोगम् // ये जनाः घनविद्यादिगुणसम्पन्नाः परन्तु आचारहीनाः सन्ति तान् वेदाः अपि न पुनन्ति / अतः प्रसिद्धा उक्तिरियम्-'आचारहीनान पुनन्ति वेदाः।' ये च सदाचारपरायणाः तेषां प्रतिष्ठा सार्वकालिकी भवति / ___ सन्तते चरित्रनिर्माणाय गुरुजनैः सदाचारिभिभाव्यम् / सदाचारवलेनैव श्रीस्वामीरामकृष्णपरमहंस-मदनमोहनमालवीयप्रभृतयः समाजसुधारकाः दिगम्त विधान्तकीर्तयः देशसमुन्नायकाच अभवन् / किं बहुना, सदाचारं बिना सर्व व्यर्थम् इहलोके सुखस्य, परलोके च चरमपुरुषार्थस्य मोक्षस्प साधनं सदाचार एव / (10) परोपकारः (परोपकाराय सतां विगूतयः) परेषामुपकारः 'परोपकार'। अन्येषां हिताय यदपि क्रियते शत् सर्व 'परोपकार' इति कथ्यते / मानवजीवनल्य साफल्यं परोपकारे एव / शास्त्रेषु गावासोऽपि . धर्माः वणिताः सन्ति तेषां सर्वेषां परोपकारः मूर्धनि तिष्ठति / यथोक्तं महर्षिणा व्यासेन अष्टादशपुराणेषु व्यासस्य वचनद्वयम् / - परोपकारः पुण्याय पापाय परपीडनम् / / परोपकारस्य भावना अन्तःकरणे पवित्रतामुत्पादयति, ईया-द्वेषादिकानुष्यं विनाशयति, प्राणिमात्रे च भ्रातृभावं संवर्धयति / परोपकारिणः अन्येषां दुःखानि आत्मगतानि मन्यन्ते तानि दूरीकर्तुं सततं प्रयतन्ते च / ते परोपकरणे स्वकीयं दुग्ध न गणयन्ति / ते निर्धनेभ्यः धनम्, वस्त्रहीनेभ्यः वस्त्राणि, बुभुक्षितेभ्यो अन्नम्, पिपासितेभ्यो जलम्, अशिक्षितेभ्यः शिक्षाम्, असहायेभ्यः साहाय्यं ददति / ते एक देशसेवा समाजसेवां विश्वकल्याणं च कतु प्रभवन्ति / तेषां सर्वस्वं परार्थमेव भवति, न क्षुद्रस्वार्थाय / प्रकृतिरपि सदा परोपकारे निरता अस्मभ्यं तस्यैव शिक्षा ददाति / विमृश्यता किमर्थ रात्रिदिवं गन्धवहः प्रयाति, सूर्यचन्द्रमसौ नक्षत्राणि च प्रकाशन्ते, नयः अविरल प्रवहन्ति, तरवः सुस्वादुफलानि फलन्ति, सुभानि सौरभ विकिरन्ति, मेघाच वर्षन्ति / एतेषां सर्वेषामेकमेव समाधानं 'परोपकार' इति / यथोक्तम्-- पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादम्ति फलानि वृक्षाः / धाराधरो वर्षति नात्महेतोः, परोपकाराय सतां विभूतयः / / 'परोपकारार्थमिदं शरीरम्' इति मन्यमानानां परोपकारिणां स्वभावः कथं भवति ? अषोक्तम्-- भवन्ति, नास्तरवः फलोदामैः, नवाम्बुभिर्भूरिविलम्बिनो घनाः / अनुशताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैध परोपकारिणाम् / / अस्महेशे अनेके महापुरुषाः परहितमाचरन्तः अशेषजमिनम् अयापयन् / परोपकारभावनया महाराजः शिविः शरणागतस्य कपोतस्य रक्षणाय ममोग श्येनाय प्रायच्छत् / महाराजो बधीनिः देवानां हिताय स्वकीयानिमामोनित वान् / महाराजो मयूरध्वजः अन्यस्य आधानिवारणाम नाम / / सदाचाराधशो लोके सदाचारात्सुखं दिवि / सदाचाराद् भवेन्मोक्षः 'सदाचारो हि कामधुक' / /