Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 112
________________ 210] संस्कृत-प्रवेशिका [संस्कृतभाषायाः महत्त्वम् एतादृशाः एव अनेके परोपकारपरायणाः श्रीराम-कृष्ण-महावीर-बुद्ध गान्धि-मालवीयप्रभूतयः महापुरुषाः संजाताः येषां सुकृत्यैः देश: समुन्नतः अभवत् / एतेषां सर्वां यशांसि चिरस्थायीनि / उक्तन श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन / विभाति कायः खलु सज्जनानां, परोपकारेण न चन्दनेन / / 'परोपकारपरायणानां सर्वदा सर्वत्र च सम्मानः अवश्यम्भावी' इति. मस्वा सर्वेरपिसदं स्वार्थ परित्यज्य परोपकाराय यतनीयम् / यदि मानवानां हृदयेषु परोपकारस्य अल्पा अपि भावना समुदिता भवेतहि संसारस्य बह्वीनां जटिल समस्यानाम् अनायासमेव समाधानं सम्पद्यत, शान्तिश्च स्थाप्येत / 'उदारचरितानान्तु वसुधैव कुटुम्बकम्', 'सर्वे भवन्तु सुखिनः' इत्यादिसिद्धान्तवन्तः परोपकारिणः भवन्ति / अन्येषाम् उपकर्तुः आत्मनोऽपि हितानि भवन्ति, विभूतयश्च पवे-पदे आयान्ति / यथोक्तम्'परोपकरणं येषां जागति हृदये सताम् / नश्यन्ति विपदस्तेषां सम्पयस्तु पदे पदे // अपि च; परोपकारः कर्तव्यः प्राणरपि धनरपि। परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि।। (11) संस्कृतभाषायाः महत्त्वम् वैशिष्टयञ्च संसारेऽस्मिन् विभिन्नदेशेषु विभिन्नाः भाषाः प्रचलिताः सन्ति / न कोऽपि ताः परिगणयितुं समर्थः / संस्कृतभाषायाः इदं वैशिष्टधं यदियमेव 'देवीवाक्', 'सुरभारती', 'गीर्वाणवाणी' इत्यादिपरभिधीयते, नान्या कापि भाषा / अन्यच्च, अन्याः सर्वाः भाषाः मानवव्यवहारमात्रसाधनभूताः किन्तु संस्कृतभाषा कर्मविद्या-ब्रह्मविद्योभयप्रतिपादिका अपि अस्ति / इयं संस्कृतभाषा प्राचीनतमा, सुप्रसिद्धा, प्रायः सर्वासामपि भारतीयभाषाणां जननी च / प्राकृत-पालि-अपभ्रंशादिप्रणाल्या अधुना प्रचलिताः हिन्दी-बंगला-मराठी-गुजराती-प्रभृतयः सर्वाः अपि भाषाः एतस्याः एव समुद्भूताः इति पुत्री-पौत्रीस्थानापन्नाः / अस्याः व्याकरणं सर्वतोभावेन वैज्ञानिकं सर्वविधदोषरहितं सुव्यवस्थितं च / अतएव मैकडानल-कीलहान-मैक्समूलर-कीयप्रभूतयः वैदेशिका: विद्वांसः अपि अस्याः प्रशंसा मुक्तकण्ठेन अकुर्वन् / 'सम्' पूर्वकात् 'कृ' धातोनिष्पन्नः 'संस्कृत' शब्दः / भाष्यते - जनः दैनन्दिनव्यवहारे प्रयुज्यते इति भाषा / अनया व्युत्पत्त्या अनुमातुं शक्यते यत् कदाचिद् इयमपि जनसाधारूप प्रयुज्यमाना आसीत् / श्रूयते यदियं भाषा पूर्वम् अव्याकृता (प्रकृति-प्रत्ययसंस्काररहिता, अखण्डरूपा च ) आसीत्, प्रयोक्तृदोषेण कालक्रमेण किञ्चित् अपभ्रष्टा च अभवत् / पश्चान् देवतानुरोधेन इन्द्रः व्याकरणशास्त्र निर्माय इमा व्याकृताम् (प्रकृति-प्रत्ययसंस्कारसहिताम् ) अकरोत् / अतएव 'संस्कृतम्' इयं संस्कृतभाषायाः महत्त्वम् ] 3: निबन्ध [211 संज्ञा प्रचलिता अभवत् / एवम् अस्याः भाषायाः प्रथमं व्याकरणम् 'ऐन्द्रम्' (इन्द्रप्रणीतम्) आसीत् / अधुना 'पाणिनिव्याकरणम्' (पाणिनिप्रणीतम्) पठन-पाठने प्रचलितम् / प्रकृति-प्रत्ययसंस्कारयुक्ता इयं संस्कृतभाषा साधुशब्दवती इति / साधुशब्दप्रयोगेन धर्मो भवति, असाधुशब्दप्रयोगेन तु अधर्मः / यथोक्तम् 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्ग लोके च कामधुग भवति' / अस्याः भाषायाः द्विविध रूपम्-वैदिकं लौकिक च / वेदस्य चत्वारो भागा:मंत्र-ब्राह्मण-आरण्यक-उपनिषदः / तत्र भवं संस्कृतं वैदिकमिति कथ्यते / तदुत्तरम् अन्यग्रन्थेषु भवं संस्कृतं लौकिकम् इति निगद्यते / अस्याः भाषायाः शब्दकोषः (Vocabulary) बृहत्तमः, नवीनशब्दनिर्माणसामर्थ्यमपि प्रभूतम् / एतस्याः साहाय्येनैव हिन्दीप्रभृतिभाषान्तरेषु विज्ञानादिपारिभाषिकशब्दाः निर्मातुं शक्यन्ते / अस्माकं सर्वाः प्राचीनविद्याः कलाश्च अस्यामेव भाषायाम् उपनिबद्धाः / अतः सस्मिन्-तस्मिन् विषये प्राचीनसाहित्यज्ञानलाभाय नवीनसाहित्यसर्जनाय च संस्कृतस्य अध्ययनमनिवार्यम् / संस्कृतभाषायाः ज्ञानं विना भारतीयाः आत्मनः पुरातनमितिहास, प्राचीनपरम्पराः, संस्कृतिम्, ज्ञान-विज्ञानादिकं च सम्यग् अधिगन्तुं न प्रभवन्ति / भाषाविज्ञानस्यापि दृष्ट्या अस्याः महत्त्वं निर्विवादम् / एतत्साहाय्येन भारोपीयअवेस्ता-लैटिनप्रभृतीनामपि भाषाणां ज्ञानं सुगर्म भवति / इत्थं च संस्कृतज्ञाने सति स्वल्पप्रयासेनैव बहीनो भाषाणां ज्ञानं लब्धुं शक्यते / विश्वसाहित्यस्य सर्वप्राचीनअन्याः वेदाः संस्कृतभाषायामेव उपनिबद्धाः। वाल्मीकि-व्यास-कालिदास भवभूति-बाणप्रभृतयः महाकवयः अस्यामेव ग्रन्थान् लिखितवन्तः / समयानुरोधेन संस्कृतभाषा इदानी बहुधा आक्षिप्यते / केचन इमां मतां वर्तमानकालानुपयोगिनीं च मन्यन्ते / अपरे इमाम् अतीवकठिनां मत्वा एतदध्ययनात् पराजयन्ते / अन्ये तु इमाम् अर्थोपार्जनाक्षमाम्, व्यम्, कूपमण्ट्रकतासाधिकाम्, व्यवहाराद् दूरापेतां च गणयन्ति / इमे सर्वेऽपि अधिक्षेपाः भ्रान्तिमूलकाः; यतः 1. यावत् कस्यामपि भाषायाम् अध्ययनचिन्तनादिकम् अनुवर्तते, नबीनग्रन्थनिर्माणं च प्रचलति तावत् सा मतेति कथयितुं न शक्यते / इदानीमपि अस्याम् उभयम् उपलभ्यते / तस्मान्न जातु मृता इति वक्तव्यम् / 2. संस्कृतभाषा साम्प्रतमपि नानुपयोगिनी, नापि व्यर्या / प्रयोगाभावेन अनुपयोगिता न सिद्धयति / यथा पार्श्वस्थितम् उपनेत्रम् धारकेण अप्रयुक्तमपि नागुपयोग भवति, तस्य प्रकाशनस्वरूपयोग्यतायाः तदानीमपि सद्भावात् / शाम-विज्ञानपि. लाभः यथा संस्कृतभाषया संभवति न तथा अन्यया भाषया / मायं भगोषurm क्षमः, योग्यः, समर्थोऽपि नोपयुज्यते, न वा तेन तरयानुपयोगिता भिवति /

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150