Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 214] संस्कृत-प्रवेशिका [ अनुशासनम् तालाभेऽपि देशेऽस्मिन् अस्याः महती आवश्यकता / यतः एनां विना आर्थिक विकासः संरक्षण च न संभवति / इति विचार्य भारतीयाः प्रातः शयनतलादुत्थायव जन्मवसुग्धरा नमस्कुर्वन्ति वसुन्धरे नमस्तुभ्यं भूतधात्रि नमोऽस्तु ते / रत्नगर्भ नमस्तुभ्यं पादस्पर्श क्षमस्व मे // अपि च---'क्षोणोऽपि देहमिव कस्त्यजति स्वदेशम् // ' मनीषिभिः मातृभूमिरपि मातैव मन्यते 'माता भूमिः पूषोऽहं पृथिव्याः' / अतः सर्वैरपि मातृसेवां देशसेवां च प्रति दृढ़प्रतिभिर्भाव्यमिति / (13) अनुशासनम् ( सो शक्तिः कलौ युगे एकता) 'मनु' 'उपसर्गपूर्वकात् 'शास्' धातोः निष्पन्नोऽयम् 'अनुशासन' शब्दः / तैत्तिरोयोपनिषदः शांकरभाष्ये अस्य व्याख्यानम् ईश्वरवचनरूपेण कृतम् / गुरुवचनं शासकवचनं वा ईश्वरवचने अन्तर्भूतम् / प्रकारान्तरेणापि इदं व्याख्यातुं शक्यतेमनु - पश्चात् = गुरुपगमनानन्तरं तदीयशासनम् = हिताहितकरणपरिहाररूपवचनम् 'अनुशासनम् / अग्रे एतदेव सामाग्यरूपेण कस्यापि शासकस्य वचनानुसरणे तदादेशपालने वा परिणतम् / फलतः अस्य शब्दस्य अयमर्थः अस्ति यत् कस्यापि व्यवस्थितनियमसमुदायस्य विधिवाक्यवत् (क्षोव-क्षेमं विनंव ) पालनमेव अनुशासनम् / अनुशासनम् द्विविधम-स्वाभाविक बलादारोपितं च / पूर्व तु विनम्रता-आत्मसंयमादिसहितम्, व्यवस्थित-नियम-सदादर्शप्रभवम्, स्वेच्छया परिगृहीतं च भवति / अपर तु दुःखदेण्यादिसंवलितम्, दण्डभीतिजन्यम्, अनिच्छया पालितं च / दासत्वभावनाविकासप्रतिवन्ध स्वतन्त्रचिन्तनाभावादिदोषाः द्वितीये एवं अनुशासने संभवन्ति, न. तु प्रथमे। जीवनस्य प्रत्येको अनुशासनस्य महती आवश्यकता भवति / एतद् विना कुषापि कदापि कस्यापि सफलता न संभवति / अनुशासनमन्तरेण कापि सुष्यवस्था न प्रचलितुं शक्नोति / स एव देशः समाजश्च समुन्नतो भवति यस्मिन् प्रजाः शासकाश्च अनुशासनपालकाः / अतः गृहे आशैशवाद् अनुशासनस्य शिक्षा पितृभिः शिक्षासंस्थासुच तदधिकारिभिः प्रदेया / अम्यान स्वप्रभावेण, न तु दण्डभयेन अनुशासयितुम् अधिकारिभिरपि स्वयं सदाचारिभिः कर्त्तव्यपरायणः अनुशासनप्रणयिभिश्च भाष्यम् / नहि स्वयं सदाचारविरहिताः कर्तव्यपराङ्मुखाः अनुशासनविहीनाः अन्यान् अनुशासने स्थापयितुं प्रभवन्ति / अनुशासनं न केवल सैनिकानां कृते आवश्यकं किन्तु सर्वेभ्यः, विशेषतन छात्रेभ्यः यतः देशस्य छात्राः भाविनः कर्णधाराः विद्यार्षिकर्तव्यम् ] 3 : निबन्ध [215 भाग्यविधातारश्च सन्ति / अतः तेषाम् आत्महिताय, देशकल्याणाय, आगामिन्याः सन्ततेः पुरः समुचितादर्शसंस्थापनाय च अनुशासनमपरिहार्यम् / साम्प्रतं परितः दृश्यमाना स्वेच्छाचारिता अनुशासनस्य बाधिका / स्वेच्छाचारितया अध्ययनानुरागिणः छात्राः, अभिभावकाः, शिक्षासंस्थाधिकारिणः अन्ये सर्वेऽपि चिन्तिताः उद्विग्नाश्च / छात्रेषु अनुशासनशिथिलतायाः चरित्रहीनतायाः स्वेच्छाचारिताया प्रधान कारणम्-समुचितादर्शानुपलम्भः / यस्मिन् गहे अनुशासनं नास्ति तत्र कुटुम्बिनः गुरोः अनादरं कुर्वन्तः, यथेच्छ व्यवहरन्तः, परस्पर पदे पदे विवदमानाः न जातु शान्ति सुखं च लभन्ते / इयमेव स्थितिः अनुशासनापेतस्य समाजस्य देशस्य च / अत्र इतिहास एव प्रमाणम् / निर्विवावमेतत् यद् अल्पसंख्याकेन संघटितेन अनुशासितेन सैन्येन विपुला अपि अनुशासनविहीना विघटमाना सेना पराजीयते / यतः 'संघे शक्तिः कली यगे यदा भारतीयेषु एकता-भावनाया मारैतिरभूत् तदा ते स्वाधीनार अभवन् / एकमुद्देश्य लक्ष्यीकृत्य बहूनां नराणाम् एकत्वभावनया कार्यकरणम् 'एकता' इत्युच्यते / एकता अनुशासनं विना न सम्भवति / यतः अनुशासनाधीना संहतिः, संहति नियता एकता, एकता-निबन्धना शक्तिः, शक्तिमूलको अभ्युदयः, अभ्युदयापेषां च सुषम् / अतएवोक्तम् - अल्पानामपि वस्तूनां सहतिः कार्यसाधिका / तृणगुणत्वमापन्नध्यन्ते मत्सदन्तिनः // ऋग्वेदेऽपि अनुशासित-एकतायाः आवश्यकता प्रतिपाविता 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् / / प्रकृतिरपि अनुशासनप्रवणा, यतः निश्चिते काले एव फलन्ति वृक्षाः, पुष्पाणि विकसन्ति, ऋतवः आयान्ति गच्छन्ति च / नात्र संदेहलेशोऽपि यद् अनुशासनाभावे सर्वमपि अव्यवस्थितम्, अकिञ्चित्करम, कष्टबहुलम्, विमाशोन्मुखं च। देशस्य स्वतन्त्रताप्राप्तिः, तदक्षणम्, समष्टिरूपेण व्यष्टिरूपेण वा उत्थानम, एवंविधाः संख्यातीताः अनेके भावाः अनुशासनस्य अमितमहत्वं प्रकटयन्ति / यथोक्तम् 'लालने बहवो दोषाः शासने बहवो गुणाः / ' तस्माद जीवनस्य सर्वेषु अपि क्षेत्रेषु अनुशासनं पालनीयम् / सफलतायाः मूलमन्त्रः अनुशासनमेव। (14) विद्यार्थिकर्त्तव्यम् विद्यायाः अधिनः-अभिलाषिणः 'विद्यार्थिनः तेषां कर्तव्यम् -करणीयकार्यकलापः 'विद्याधिकर्तव्यम्। मानवजीवने चतुर्ष कालेषु भिन्नरूपेण विद्या

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150