Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 113
________________ भातृभक्तिः देशभक्तिश्च ] 3: निबन्ध [215 212] संस्कृत-प्रवेशिका [मातृभक्तिः देशभक्तिच 3. काठिन्यं न बनु संस्कृतस्प दोषः किन्तु तदध्यापनप्रणाल्याः। यतः इदानीमपि सुगमतमरीत्या संस्कृतम् अनायासं पाठयितुं शक्यते / 6. सत्कृताध्येतणां कूपमण्ट्रकता नाध्ययनजन्य। किन्तु वातावरणप्रयुक्ता, स्वमस्तिष्कप्रयुक्ता च, तेष्वपि यास्मन् कस्मिन् दूरदशितायाः आधुनिकतावाश्योपलम्भात् / इतिहासपर्या लोचनेन इदं सुस्पष्टं यद् अतीते समये संस्कृतज्ञाः एव महर्षयः राजनीतिज्ञाः, शास्त्रको विवाः, व्यवहारकुशलाः, देशसमुद्धारकान अभवन् / 5. भाषाज्ञानस्य ज्ञानमेव फलं, न तु-अर्थोपार्जनम् / यथोक्तम्-'गुणाः खलु गुणाः एव, न गुणाः भूतिहेतवः।' धनसञ्चयकतणि भाग्यानि पृयगेव हि / अन्यच्च नेदं तथ्य यत् संस्कृताध्ययनात् धनागमो न भवति, व्यापकविगतोपलब्धेः / एवं धर्मसंस्कृतिपरम्परादिविज्ञानाय ऐक्यसंरक्षणाय व संस्कृतस्य महती उपयोगिता / इयमेव भाषा समस्तदेशम् एकतासूत्रे बध्नाति / इयमेव भारतस्य प्राणभूता भाषाऽस्ति / अस्याः गुणगणस्य वर्णने महाविद्वांसोऽपि असमर्थाः सन्ति / वेदाः, भगवद्गीता, पुराणानि, धर्मशास्त्राणि, काव्यानि च अस्याः माहात्म्यमेवोद्घोषयन्ति / अतः अस्याः संरक्षणाय, संवर्धनाय, प्रचाराय सर्वरपि सततं प्रयतनीयम् / इयं दशस्य निधिः, अनुपम वैशिष्टयम्, अनन्यलम्या विभूतिश्च / (12) मातृभक्तिः देशभक्तिश्च (जननी जन्मभूमिश्च स्वर्गादपि गरीयसी) भगवता रामचन्द्रेण कनकमथ्याः लङ्कायाः सुचानि तिरस्कृत्य मातुः (जनन्याः) मातृभूमेः (स्वदेशस्य ) च महत्त्वमजीकृतम् अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते / जननी जन्मभूमिश्च स्वर्गादपि गरीयसी // यो नरः यस्याः कुक्षी जन्म लभते सा तस्य जननी भाताबा, तथा यो यस्मिन् प्रदेशे जन्म लकवा वर्धते जीवनं च यापयति सः तस्य जन्मभूमिः स्वदेवाः मातृभूमिळ / यथा जनन्याः स्वसुतं प्रति नैसोगकं प्रेम भवति तथैव नराणां जननी जन्मभूमि च प्रति नैसगिकी भक्तिः, तयोः प्राणादपि संरक्षण मातृभक्तिः देशमक्तिश्च कथ्यते / मातृकुक्षी मातृभूमौ च नरैयदृिर्श सारख्यपूर्ण निष्कपटः स्वाभाविकश्च सुखं समनुभूयते तादृशं स्वर्गेऽपि न सम्भवम् इति / बालकस्य कृते मातव सर्वस्वमस्ति / सा तदर्थ स्वीयं कष्टजात अगणम्पि,लं प्राणायपि रक्षति / सा स्वयमपीत्वा पुत्रं पाययति, स्वयमनङ्कित्वा स्वसुतस्योदरं भरति, नामकस्य सुखचिन्तय सदा तस्याः समक्षं भवति / पुर्व कष्टान्वितमवलोक्य तस्याः हृदयमतिशयेन अति। सा स्वकीयेन अलोकिकेन स्नेहेन स्वयं करकवर्ष सहमानापि स्वजातं स्वाथै पालयति- लालयति च / किं बहुना, किमस्ति तद् यद् अलौकिकेन मातुःस्नेहेन नहि पूर्यते / उक्त 'कुपुत्रो जायेत क्वचिदपि कुमाता न भवति / अतः उपनिषत्सु आदिश्यते -'मातृदेवो भव' / नरः कवाचिदपि मातुरनृणता प्राप्तुं न शक्नोति / भनुनाऽप्युक्तम्--- यं मातापितरौ बलेशं सहेते संभवे नृणाम् / / न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि / / एतादशगुणसम्पन्ना जननी.. स्वर्गादप्यधिका कथन स्यात् / अतः पुरैरपि तस्याः सेवा अवश्यकरणीया / प्राचीनकाले श्रवणदिभिः भातृ-पितृसेवा प्रदर्शिता / अस्मागिरपि सर्वदा प्राणपणेन जननीसेवार्थ प्रयतितव्यम् / ___ स्वदेशं प्रति मानवानां नैसगिक प्रेम 'देशभक्ति अथवा स्वदेशस्य समुन्नतये या सर्वपरित्यागरूपा भावना सा 'देशभक्तिः। स्वदेशस्याने स्वजीवनमपि तणाय मन्यन्ते देशभक्ताः / न कोऽपि देशः तावत् समुन्नतो भवति यावत् तत्र देशभक्ताः न स्युः / अतो मानवानां कृते देशभक्ति प्रधानं कर्तव्यम् / तां विना ते भारभूताः शवकल्पान / ये जनाः देशस्य - रक्षाय सदा प्रयतन्ते तथा अवसरे सति स्वशरीरार्पणमपि कुर्वन्ति तेषामेव जीवन जीवनम, तद्विपरीतानां तु जीवनं सर्वथा व्यर्थम् / यथोक्तमम स्वदेशो परमा प्रीतिः यस्य नास्ति च गौरवम् / धन-धान्ययुतस्यापि व्यर्थ तस्य हि जीवनम् // जन्मभूमेः क्षेत्र विस्तृतं वर्तते / सा सर्वदा अतिशयानन्दप्रदायिनी; अतः यदा दूरस्थः जनः स्वकीयां जन्मभूमि मागच्छति तदा स्वमातुरभावेऽपि हर्षातिशयमनुभवति / इत्थमस्ति तत्र कश्चिदभुतानन्दस्य उत्सः। देशभक्ताः स्वल्पेनैव कालेन अवनतमपि स्वदेषां समुषतेः शिखरं प्रापयन्ति / यथामहात्मागान्धि-लोकमाग्यबालगंगाधरतिलक-सुभाषचन्द्रबोस-सरदारभगतसिंहप्रभृतयः / एत: पुण्यश्लोकैः महानुभावः देशहिताय स्वशरीरम् अपितम्, बहूनि दुःखानि च सोढानि / देशद्रोहिणः तथैव समुपतमपि देशं स्वल्पेनैव कालेन अवनतेः गतं प्रापयन्ति / यथा-जयचन्द्र-मीरजाफरप्रभृतयः / एतः जघन्यैः देशद्रोहिभिः स्वार्थसाधनाय तथा कृतं येन देशस्य महती हानिरापतिता, तेषां स्वार्थोऽपि च नष्टः / देशभक्तेः बहूनि अङ्गानि भवन्ति / यथा अशान्तिसमये राजनीतिकान्दोलने योगदानम्, युद्धकाले शत्रुनाशाय विविधाःप्रयला तथव शान्तिकालेऽपि. देशानुरागवर्षक नबीनसाहित्यसर्जनम्, आवश्यकतानुसार सर्वतोमुखानि नतननिर्माणानि, विशामकलादिविकासश्च / देशहिते साधिते वयक्तिकलाभोऽपि संभवति / यतः विनटे राष्ट्र कुत: कल्याणम् / देशभक्तिः तदैव विकसिता प्रतिष्ठिता च भवति यदा बानो या प्रारम्भतः एव तस्याः शिक्षा प्रदीयते / तदनुकूल विपुलसाहित्यसर्जनमपि संभवेत् / स्वतन्त्र त्या

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150