Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 82
________________ 150] संस्कृत-प्रवेशिका [10: धातुरूप विधिलिक मुज्यात् भुज्याताम् भुज्युः प्र. भुञ्जीत भुञ्जीयाताम् भुकीरन् भुज्याः भुज्यातम् भुज्यात म भुञ्जीथाः भुजीयाथाम् भुजीध्वम् भुज्याम् भुज्याव भुज्याम उ० भुजीय भुञ्जीवहि भुज्जीमहि (8) तनादि गण' तनु'>तम् (फैलाना ) उ०, सक०, सेट परस्मैपद लट् / आत्मनेपद तनोति तनुतः तन्वन्ति प्र० तनुते तन्वाते तन्वते तनोषि तनुयः तनुथ म० तनुषे तन्वाथे तनु वे तनोमि तनुवा-ग्वः तनुमा-मः उ० तन्वे तनुवहे-न्वहे तनुमहे महे तनादि-तनु, कृ] 1 : व्याकरण [151 विधिलिङ् तनुयात् तनुयाताम् तनुयुः प्र० तन्वीत तन्वीयाताम् तन्वीरनु तनुयाः तनुयातम् तनुयात म० तन्वीथाः तन्वीयायाम् तन्वीध्वम् तनुयाम् तनुयाव तनुयाम उ० तन्वीय तन्वीवहि तन्वीमहि कृ (करना) उ०, सक०, सेट परस्मैपद आत्मनेपद . करोति कुरुतः कुर्वन्ति प्र० कुरुते कुर्वाते कुर्वते करोषि कुरुथः कुरुथ म कुरुषेकुथि कुरुष्वे करोमि कुर्वः कुर्मः उ० कु कुर्वहे कुर्महे अकरोत् अकुरुताम् अकरोः अकुरुतम् अकरवम् अकुर्व अकुर्वन् अकुरुत अकुर्म प्र अकुरुत म० अकुरुथाः उ. अकुर्वि अकुर्वाताम् अकुर्वत अकुर्याथाम् अकुरुध्वम् अकुर्वहि अकुर्महि / अतनोत् अतनो अतनवम् अतनुताम् अतम्वन् प्र. अतनुत अतन्वाताम् अतम्बत अतनुतम् अतनुत म० अतनुथाः अतन्वाथाम् अतनुध्वम् अतनुव-न्व अतनुम-न्म उ० अतन्वि अतनुवहि-म्वहि अतन्(नु) महि तनिष्यति तनिध्यतः तनिष्यन्ति प्र० तनिष्यते तनिष्येते तनिष्यन्ते तनिष्यसि तनिष्यथः तनिध्यथ म० तनिष्यसे तनिष्येथे तनिष्यध्वे तनिष्यामि तनिष्यावः तनिष्यामः उ० तनिष्ये तनिष्यावहे तनिष्यामहे लोट तनोतु,तनुतात् तनुताम् तन्वन्तु प्र. तनुताम् तन्वाताम् तन्वताम् तनु,तनुतात् तनुतम् सनुतः म तनुष्व तन्वाथाम् तनुध्वम् तनवानि तनवाद तनवाम उ० तनव तनवावहै तनवामहै 1. इस गण में 10 धातुयें हैं / इसमें धातु और प्रत्यय के बीच में 'उ'होता है। 2. 'तनु' पातु के शेष लकारों में (दोनों पदों में ) प्र० पु. के रूपततान तेनदुः तेनुः लिट् तेने तेनाते तेनिरे अतानीव(अतनीत्) अतानिष्टाम् अतानिषुः लुङ् अतत(अतनिष्ठ) अतनिषाताम् अतनिषत तनिता तनितारी तनितारः लुट् तनिता / तनितारौ तनितारः तन्यात तन्यास्ताम् तन्यासुः आ० लिए तनिषीष्ट तनिषीयास्ताम् तनिषीरन् अतनिष्यत् अतनिष्यताम् अतनिष्यन् लुछ अतनिष्यत अतनिष्पेताम् अतनिष्यन्त करिष्यति करिष्यतः करिष्यन्ति प्र. करिष्यते करिष्येते करिष्यन्ते करिष्यसि करिष्यथः करिष्यथ म. करिष्यसे करिष्येथे करिष्यध्ये करिष्यामि करिष्यावः करिष्यामः उ. करिष्ये करिष्यावहे करिष्यामहे लोट् करोतु,कुरुतात् कुरुताम् कुर्वन्तु प्र. कुरुताम् कुर्वाताम् कुर्वताम् कुरु-तात् कुरुतम् कुरुत म. कुरुष्व कुर्वाथाम् कुरुध्वम् करवाणि करवाव करवाम उ० करवै करवावहै करवामहै विधिलिक कुर्यात् कुर्याताम् कुर्युः प्र. कुर्वीत कुर्वीयाताम् कुर्वीरन् कुर्याः कुर्यातम् कुर्यात म कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम् कुर्यात् कुर्याव कुर्याम उ० कुर्वीय कुर्वीवहि कुर्बीमहि 1. 'कृ' धातु के शेष लकारों में (दोनों पदों में)प्र०पु० के रूप चकार वक्रतुः चक: लिट् चक्र चक्राते चक्रिरे अकार्षीत् अकाष्टाम् अकार्षुः लुङ अकृत अकृषाताम् अकृषत कर्ता कर्तारौ कर्तारः लुट् कर्ता कर्तारौ कर्तारः क्रियात् क्रियास्ताम् क्रियासुः आलिङ कृषीष्ट कृषीयास्ताम् कषीरण अकरिष्यत् अकरिष्यताम् अकरिष्यन् लुक अकरिष्यत 'अकरिष्येताम् मकान

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150