Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 72
________________ - [10 : धातुरूप 130] संस्कृतप्रवेशिका नी' (ले जाना) उ०, सक०, अनिट् परस्मैपद नयति नयतः नयन्ति प्र. नयते नयसि नयथः नयथ म नयसे नयामि नयावः नवामः उ० नये आत्मनेपद नयेते नयन्ते नयेथे नयध्ये नयावहे नयामहे भ्वादि-नी, श्रि, यज् ! 1: व्याकरण [131 श्रि >श्रि (सेवा करना, सहारा लेना) उ०, सक०, सेट परस्मैपद ल आत्मनेपद श्रयति श्रयतः श्रयन्ति प्र० श्रयते श्रयेते श्रयसि श्रयथः श्रयथ म. श्रेयसे येथे श्रयध्वे श्रयामि श्रयावः श्रयामः श्रये श्रयावहे श्रयामहे ल अधयत् अश्रयताम् अनयन् अश्रयत अश्रयेताम् अश्रयन्त अश्रयः अश्रयतम् अश्रयत म० अश्रयथाः अश्रयेथाम् अश्रयध्वम् अश्रयाव अयाम उ० अश्रये अश्रयावहि अश्रयामहि प्र० अनयत् अनयताम् अनयन् अनयः 'अनमतम्' मनयत अनयम् अनयाव अनयाम प्र. म. उ० अनयत अनयेताम् अनयन्त अनयथाः अनयेथाम् अनयध्वम् अनये अनयावहि अनयामहि नेष्यति नेष्यतः नेष्यन्ति प्र० नेष्यते नेष्यसि नेष्यथः नेष्यथ म० नेष्यसे नेष्यामि नेष्यायः नेष्यामः उ० नेष्ये नेष्यन्ते नेष्यध्वे नेष्यामहे नेष्येथे नेष्यावहे 3 111 TT II UT IT 11 लोद नयन्तु नयन्तात् नयानि नयतम् नयाव प्र० नयताम् 'म० नयस्व उ० नये नयेताम् नयेथाम् नयावहै नयन्ताम् नयध्वम् नयामहे नयाम श्रयिष्यति श्रयिष्यतः श्रयिष्यन्ति प्र० श्रयिष्यते श्रयिष्येते श्रयिष्यन्ते श्रयिष्यसि श्रयिष्यथः श्रयिष्यथ म० श्रयिष्यसे श्रयिष्येथे श्रयिष्यध्वे श्रयिष्यामि श्रयिष्यावः धयिष्यामः उ० श्रयिष्ये अविष्यावहे श्रयिष्यामहे लोट श्रयतु-तात् श्रयताम् श्रयन्तु प्र० श्रयताम् श्रयेताम् अयन्ताम् श्रय-ता। श्रयतम् श्रयत म. श्रयस्व श्रयेथाम् श्रयध्वम् श्रयाणि श्रयाव श्रयाम उ० श्रयै भयावहै श्रयामहै विधिलिक श्रये येताम् धयेयुः प्र० श्रयेत श्रयेयाताम् भयेरन श्रयः श्रयेतम् श्रयेत म. धयेथाः धयेयाथाम् श्रयेध्वम् श्रयेयम् श्रयेव श्रयेभ उ० श्रयेय / श्रयेवहि श्रये महि 'यजन ( यज्ञ या पूजा करना ) उ०, सक०, अनिट् . परस्मैपद लट् आत्मनेपद यजति यजतः यजन्ति प्र० यजते , यजेते यजन्ते 1. 'शिव' धातु के शेष लकारों में प्र० पु० के दोनों पदों में रूपमिश्राय शिधियतुः शिधियुः लिट् शिश्रिये शिश्रियात शिथियिरे अशिथियत् अशिधियताम् अशिश्रियन् लुङ्ग अशिधियत अशिश्रियेताम् अशिश्रियन्त श्रयिता थयितारौ . श्रयितारः लुट् श्रयिता अयितारौ अयितारः श्रीयान् श्रीयास्ताम् श्रीवासुः आलिश्रयिषीष्ट श्रयिषीयास्ताम् अपिपीरन अयिष्यत् अश्रयिष्यताम् अधयिष्यन् लूल अथयिष्यत अश्रयिष्येताम् अश्रयिष्यन्त 2. 'यज्' धातु के शेष लकारों में प्र० पु० के दोनों पदों के रूपइयाज ईजतुः ईजुः लिट् ईजे ईजाते ईजिरे भयाक्षी अयाष्टाम् अयातुः लुछ अयष्ट अयक्षाताम् अयक्षत विधिलि. नयेत् नये मयेयम् नयेताम् नयेतम् नयेव नयेयुः नयेत नयेम प्र० नयेत म० नयेयाः उ० नयेय नयेताम् नयेरन् नयेयाथाम् नयेध्वम् नयेवहि नयेमहि 1. 'नी' धातु के शेष लकारों (दोनों पदों) में प्र. पु. के रूपनिनाय निन्यतुः निन्युः लिट् निन्ये निन्याते निभ्यिरे अनैषीत् अनेष्टाम् अनेषुः लुक. अनेष्ट अनेषाताम् अनेषत नेता नेतारौ नेतारः लुट् मेता नेतारौ नेतारा नीयात् नीयास्ताम् नीयासुः आ०लिक नेषीष्ट नेषीयास्ताम् नेषीरन् / अनेष्यत् अनेष्यताम् अनेष्यन् / लुरु अनेष्यत अनेष्येताम् अनेष्यन्त /

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150