Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency
View full book text
________________ 128 ] संस्कृत-प्रवेशिका [ 10 : धातुरूप बहुज लङ् ऐधत ऐधेताम् ऐधन्त प्र० अवर्तत अवर्तताम् अवतन्त ऐधयाः ऐधेथाम् ऐधध्वम् म० अवर्तथाः अवर्तथाम् अवर्तध्वम् ऐधे ऐषावहि ऐधामहि उ. अवर्ते अवविहि अवर्तीमहि लुट् (विकल्प से 'वत्स्यति' आदि प० रूप बनेंगे) एघिष्यते एघिष्येते एधिय्यन्ते प्र. वतिष्यते बतिष्येते यतिष्यन्से एधिष्यसे एधिष्येथे एधिष्यध्वे म. वतिष्यसे बतिध्येथे बतियध्वे एधिष्ये एधिप्यावहे एधिष्यामहे उ० वतिष्ये वतिष्यावहे बतिग्यामहे / लोट एघताम् एधेताम् एधन्ताम् प्र० बर्तताम् बर्तेताम् वर्तन्ताम् एघस्न एधेथाम् एधध्वम् म० वर्तस्व वलेंथाम् वर्तध्वम् एषावहै एधामहै उ० वर्ने वर्तावहै वर्तामहै विधिलिङ् एवेत. एधेयाताम् एधेरन् प्र. वर्तेत वतयाताम् वरिन् एधेथाः एधेयाथाम् एवम् म. वर्तथाः वर्तयाथाम् वर्तध्वम् / एधेय. एधेवहि एधेमहि उ० वय वर्तेवहि वर्तमहि भ्वादि-ए, वृतु, कमु] 1: व्याकरण [126 कमु' (इच्छा करना) आ०, स०, सेट लट कामयते कामयेते कामयन्ते प्र० अकामयत अकामयेताम् अकामयन्त कामयसे कामयेथे कामयध्वे म अकामयथाः अकामयेथाम् अकामयध्वम् कामये कामयाबहे कामयामहे उ० अकामये अकामयावहि अकामयामहि लृट् (विकल्प से) कामयिष्यते कायिष्येते कामयिष्यन्ते प्र० कमिष्यते कमिष्येते कमिष्यन्ते कामयिष्यसे कामयिष्येथे कामयिष्यध्वे म. कमिष्यसे कमिध्येथे कमिष्यध्वे कामयिष्ये कामयिष्यावहे कामयिष्यामहे उ० कमिष्ये कमिष्यावहे कमिष्यामहे . 444 लोट विधिलि कामयताम् कामयेताम् कामयन्ताम् प्र० कामयेत कामयेयाताम् कामयेरन् कामयस्व कामयेथाम् कामयध्वम् म० कामयेथाः कामयेयाथाम् कामयेध्वम् कामय कामयावहै कामयामहै उ० कामयेय कामयेवहि कामयेमहि A ('एधयामास' एधाम्बभूव आदि रूप भी होंगे) लिट् एघाचक्रे एधाञ्चक्राते एधान्चक्रिरे प्र० बवृत्ते बताते वतिरे एधाकृष एधानकाथे एधाञ्चकृढ्वे म० ववृतिषे यवृताथे यतिध्ये एधाश्चन एधाचकृबहे एधाचकृमहे उ० ववृते बवृतिवहे ववृतिमहे लुङ् (विकल्प से अवृतत्' आदि 50 रूप बनेंगे) ऐधिष्ट ऐधिषाताम् ऐधिषत प्र० अतिष्ट अवतिषाताम् अतिषत / ऐधिष्ठाः ऐधिषायाम् ऐधिवम् म० अतिष्ठाः अवतिषायाम् अवसिवम् / ऐधिपि ऐधिष्वहि ऐधिष्महि उ० अतिषि अवतिष्यहि अवसिष्महि / आशीर्लिङ् एधिषीष्ट एघिषीयास्ताम् एपिषीरन् प्र. वतिषीष्ट वर्तिषीयास्ताम् वतिषीरन् एविष्ठाः एधिषीयास्थाम् एघिषीध्वम् म० वतिषीष्ठाः बतिषीयास्थाम् वतिषीध्वम् एधिषीय एधिषीवहि एधिषीमहि उ० वतिषीय वतिषीवहि यतिषीमहि लुक (विकल्प से 'अवत्स्यत्' आदि प० रूप बनेंगे) ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त प्र. अवतिष्यत अवतिष्येताम् अवतिष्यन्त ऐधिव्यथाः ऐषिष्येथाम् ऐधिष्यध्वम् म० अवतिध्यथाः अवतिष्येषाम् अवतिष्यध्वम् ऐषिष्ये ऐधिष्यावहि ऐघिष्यामहि उ० अवतिष्ये अवतिष्यावहि अवतिष्यामहि 1. 'कमु' धातु के शेष लकारों में प्र० पु० के (दो-दो) रूपनिट् ---कामयाञ्चक्रे कामयाञ्चकाते कामयाञ्चक्रिरे। चकमे चकमाते चकमिरे। लुक -अचीकमत अचीकमेताम् अचीकमन्त / अचकमत अचकमेताम् अचकमन्त / लद-कामयिता कामयितारौ कामयितारः / कमिता कमितारौ कमिसार। भा०लिङ्ग-कामयिषीष्ट कामयिषीयास्ताम् वीरन् / कमिषीष्टषीयास्ताम् ०षीरन् / ME अकामयिष्यत् यिष्येताम् यिष्यन्त / अकमिष्यत अकमिष्येताम् अकमिष्यात। है / इ एधिता एधितारी एधितारः प्र० वर्तिता वतितारी वतितारः / / एधितासे एधितासाथे एधिताध्वे म. वतितासे बतितासाथे वर्तितावे | एधिताहे एधितास्वहे एधितास्महे उ० वर्तिताहे बतितास्वहे तितास्मो

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150