Book Title: Sanskrit Praveshika
Author(s): Sudarshanlal Jain
Publisher: Tara Book Agency

View full book text
Previous | Next

Page 76
________________ 138] दिवादि-दिव, जन्, नश, नृत् ] 1: व्याकरण [136 दिव' (जुआ खेलना, चमकना)प. जन्' (होना) आ०, अक०, सेट अर्यानुसार स० अ०, सेट् (सार्वधातुक में 'जन्' को 'जा' होता है ) संस्कृत प्रवेशिका [ 10 : धातुरूप परस्मैपद लट् आत्मनेपद ददति प्र० दत्ते ददाते ददते दत्यः दत्थ म. दत्से ददाये दद्ध्वे दद्वः दमः० दवेदबहे दद्महे ददाति ददासि ददामि दीव्यति दीव्यतः दीव्यन्ति प्र० जायते दीव्यसि दीव्यथः दीव्यय म० जायसे दीव्यामि दीव्यावः दीव्यामः उ० जाये जायेते जायन्ते जायेथे जायध्वे जायावहे जायामहे लक् अददा अदत्ताम् अददुः प्र० अदत्त अददाताम् अददत अददाः अदत्तम् अदत्त म० अदत्थाः अदवाथाम् अदध्वम् अददाम् अदव अदद्म उ० अददि अदहि __अदपहि लूटू दास्थति दास्यतः , दास्यन्ति प्र० दास्यते दास्येते दास्यन्ते दास्यसि दास्यथः दास्यथ म. दास्यसे दास्येथे दास्यध्वे दास्यामि दास्यावः दास्यामः उ० दास्ये दास्यावहे दास्यामहे अदीव्यत् अदीपताम् अदीव्यः अदीव्यतम् अदीयम् अदीव्याव अदीव्यत् प्र. अजायत अजायेताम् अजायन्त अदीव्यत म० अजायथाः अजायेथाम् अजायध्वम् अदीव्याम उ० अजाये अजायावहि अजायामहि ET UIT DI TT TT देविष्यति देविष्यतः देविष्यन्ति प्र. जनिष्यते जनिष्यते जनिष्यन्ते देविष्यसि देविष्यथः देविष्यथ म जनिष्यसे जनिष्येथे जनिष्यध्वे देविष्यामि देविष्याव: देविष्यामः उ० जनिध्ये जनिष्यावहे जनिष्यामहे लोट् लोटू ददातु-तात् दत्ताम् ददतु प्र० दत्ताम् ददाताम् ददताम् देहि-तात् दत्तम् म० दत्स्व ददाथाम् दध्वम् ददानि ददाव ददाम उ० ददै ददावहै ददामहै विधिलिङ् दद्यात् दद्याताम् दद्युः प्र० ददीत ददीयाताम् ददीरन् दद्याः दद्यातम् दद्यात म. ददीथाः ददीयाथाम् ददीध्वम् दद्याम् दद्याव दद्याम० ददीय ददीवहिददीमहि (4) दिवादि गण 1. इस गण में 140 धातुयें है। इस गण की प्रमुख विशेषतायें हैं (1) धातु और प्रत्यय के बीच में 'य' (श्यन्) बिकरण जुड़ता है / (2) धातु को गुण नहीं होता। (1) शेष म्वादिगण की तरह / इस गण की कुछ धातुओं के लट् लकार के रूपभ्रम् (50) भ्रमति भ्रमतः भ्रमन्ति युध (आ०) युध्यते युध्येते युध्यन्ते (घूमना) भ्रमसि भ्रमथः भ्रमथ (युद्ध करना) युध्यसे युध्येथे युध्यध्वे भ्रमामि भ्रमावः भ्रमामः युध्ये युध्यावहे युध्यामहे पोट-इसके 'भ्राम्यति' एवं भ्रम्यति रूप भी होंगे। पा० (आ०) पीयते पीयेते पीयन्ते विद् (आ०) विद्यते विद्येते विद्यन्ते (पीना) पीयसे पीयेथे पीयध्वे (वर्तमान होना) विद्यसे विद्येथे विद्यध्वे पीये पीयावहे पीयामहे विचे विद्यावहे विद्यामहे दीव्यतु-तात् दीव्यताम् दीव्यन्तु प्र० जायताम् जायेताम् जायन्ताम् दीव्य-तात् दीव्यतम् दीव्यत म जायस्व जायेषाम् जायध्वम् दीव्यानि दीव्याव दीव्याम उ. जाये जायावहै जायामहै विधिलङ्ग दीव्येन् दीव्येताम् दीव्येयुः प्र. जायेत जाययाताम् जायेरन् दीव्येः दीव्यतम् दीव्येत म जायेथाः जायेयाथाम् जायेध्वम् दीव्येयम् दीव्येव , दीव्यम उ० जायेय जायेवहि जायेमहि नश् (अदृष्ट या नष्ट होना) 50 बेट नृत् (नाचना) 50, अ०, सेट 1. 'दिव' और 'जन्' धातुओं के शेष लकारों में प्र० पु० के रूपदिदेव दिदिवतुः दिदिकुः लिट् जो जज्ञाते जज्ञिरे अदेवीत् अदेविस्टाम् अदेविषुः लुछ अजनि अजनिषाताम् अजनिषत देविता देवितारौ देवितारः लुट् जनिता जनितारौ जनितारः दीव्यात् दीव्यास्ताम् दीव्यासुः आलिङ्ग जनिषीष्ट जनिषीयास्ताम् जनिषीरन् अदेबिष्यम् अदेविष्यताम् अदेविष्यन् लुक अजनिष्यन् अजनिष्येताम् अजनिष्यन्त 2. 'नश' और 'नृत्' धातुओं के शेष लकारों में प्र० पु० के रूपननाश नेशः नेशुः लिट् ननर्त्त ननृततुः ननृतुः अनशत् अनशताम् अनशन् लुक पनीत् अनतिष्टाम् अनतिषः

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150