Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 10
________________ - एतेषु च स्तवनेषु क्वापि कर्नुर्नाम्नोऽनिर्देशात् , प्रतौ च लेखसमयस्यानुल्लेखात् 'केन कदा स्तवनानीमानि विरचितानि' इति सम्यग् विनिर्णेतुं न शक्यते, तथापि एतानि स्तवनानि विक्रमीयपञ्चदशाधिकपञ्चदशशतकात् (१५१५) प्राचीनानीत्यनुमीयते; तथाहिअत्रत्येऽर्बुदाचलस्तवने तत्रत्यानां त्रयाणामेव मन्दिराणामुल्लेखः स्तवनक; कृतोऽस्ति यथा “अर्बुदाद्रौ युगादीशं रिरीभूत्तियुतं स्तुमः । . नेमिं च प्रतिमाः सर्वाः प्रासादत्रयसंश्रिताः॥१॥ अर्बुदलेखेष्वपि तत्समये त्रयाणामेव मन्दिराणामुल्लेखो वर्तते । ____ अर्बुदाचले ( देलवाडाग्रामे ) चेदानी वर्तमानानां चतुर्णां मन्दिराणां मध्येऽर्वाचीनस्य खरतरगच्छीयचतुमुख-प्रासादस्य प्रतिष्ठा विक्रमीय १५१५ तम संवत्सरे १ ॐ० । स्वस्ति श्रीअर्बुदतीर्थे श्रीआदिदेवादिप्रासादत्रये संवत (त्) १४८९ वर्षे ...(मा ?) र्ग [.] वदि ५ सोमे राजश्रीराजधरदेवडा चुंडाविजयि (य) राज्ये * * * तपागच्छे श्रीसोमसुन्दरसूरि-शिष्य पं० सत्यसारगणिना लिखितं... । अर्बुद-प्राचीन-जैन-लेख-सन्दाह, लेखाङ्क: २४८ ॐ० । [तीर्थ ?] गराय नमः । स्वस्ति संवत १४९४ वर्षे वैशाखशुदि १३ गुरौ * * * श्री अर्बुदाचले आगिइ तीर्थ शीतांबरु प्रासाद दिगंबरु पाछिइ कराव्य...श्री आदिनाथ वडाइ बीजी श्री नेमिनाथि त्रीजिइ श्रीपित्तलहर वुथ प्रासाद दिगंबरु पाछिइ xx। लेखाङ्कः ४६२

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58