Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
૪૨ [३०] श्रीशाश्वतजिनस्तवनम् । शाश्वतं तीर्थनाथानां त्रिसन्ध्यं नौमि भावतः । चक्रवालं भवव्यालं हन्तुं शाश्वतशर्मदम् तारामण्डलमध्ये याः सन्ति यास्ताविषस्थिताः । पातालाभरणीभूता याः सन्ति सर्वकामदाः द्वीपे नन्दीश्वरे मेरुनगेषु रुचकादिषु ।। वैताढयेषु धरारामाकर्णकुण्डलकुण्डले याः स्थिताः सर्वदा जैनीः शाश्वतीः प्रतिमा मुदा। श्रुतानुसारतः स्मारं स्मारं ध्यायामि ताः सदा ॥४॥
( त्रिभिर्विशेषकम् ) नाम्ना श्रीऋषभो देवो वर्द्धमानो जिनेश्वरः । . चन्द्राननजगन्नाथो वारिषेणजिनः श्रिये
चम्नान श्रीकनभो देबोरबळमानो जिनेश्वरः
[३०] १ तीर्थनाथानां शाश्वतशर्मदं अक्षयसुखदायकं, शाश्वत-निरन्तरभावि,
चक्रवालं समूह, त्रिसन्ध्वं भावतो नौमि । भवव्यालं-भवरूप
दुष्टगजम् । २ ताविषस्थिताः स्वर्गस्थिताः । ५ ऋषभदेवः, वर्द्धमानः, चन्द्राननो वारिषेणश्चेति चत्वारो जिनाः
शाश्वता मताः ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58