Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 41
________________ सुजातं नौमि सजातं स्वयंप्रभं रविप्रभम् । वृषभाननमानौम्यनन्तवीर्य जिनोत्तमम् विशालं श्रीलतासारं सूरप्रभं जगत्प्रभुम् । वज्रधरं धराधारं नुत चन्द्राननं जिनम् ॥४॥ चन्द्रबाहु लसद्बाहुं भुजङ्गं भुवनाधिपम् । ईश्वरं श्रीश्वराराध्यं नेमिप्रभप्रभुं स्तुमः वीरसेनजिनो जीयान्महाभद्रः सुभद्रकृत् । २० चिरं देवयशोदेवोऽजितवीर्यो जिताहितः [२८] श्रीसप्ततिशतजिनस्तवनम् । षष्ट्या युतं शतं वन्दे जिनानां ज्ञानशालिनाम् । मुदा सर्वविदेहान्तमहाविजयसम्भवम् ॥५॥ २ सज्जातं सजन्म यस्य तम् ।। ३ श्रीलता-आसारं लक्ष्मीरूपलतायाः विकासे वेगवतीवर्षासमम् [ आसारः वेगवान् वर्षः ] । धराधारं विश्वाधारम् । ५ सुभद्रकृत्-सुकल्याणकर्ता । जिताहितः दूरीकृतामङ्गलः । [२८] १ अस्मिन् श्लोके कविना जिनानां-तीर्थकराणां षष्ट्यधिकमेकशतं

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58