Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
सुजातं नौमि सजातं स्वयंप्रभं रविप्रभम् । वृषभाननमानौम्यनन्तवीर्य जिनोत्तमम्
विशालं श्रीलतासारं सूरप्रभं जगत्प्रभुम् ।
वज्रधरं धराधारं नुत चन्द्राननं जिनम्
॥४॥
चन्द्रबाहु लसद्बाहुं भुजङ्गं भुवनाधिपम् । ईश्वरं श्रीश्वराराध्यं नेमिप्रभप्रभुं स्तुमः वीरसेनजिनो जीयान्महाभद्रः सुभद्रकृत् ।
२० चिरं देवयशोदेवोऽजितवीर्यो जिताहितः
[२८] श्रीसप्ततिशतजिनस्तवनम् । षष्ट्या युतं शतं वन्दे जिनानां ज्ञानशालिनाम् । मुदा सर्वविदेहान्तमहाविजयसम्भवम्
॥५॥
२ सज्जातं सजन्म यस्य तम् ।। ३ श्रीलता-आसारं लक्ष्मीरूपलतायाः विकासे वेगवतीवर्षासमम्
[ आसारः वेगवान् वर्षः ] । धराधारं विश्वाधारम् । ५ सुभद्रकृत्-सुकल्याणकर्ता । जिताहितः दूरीकृतामङ्गलः ।
[२८] १ अस्मिन् श्लोके कविना जिनानां-तीर्थकराणां षष्ट्यधिकमेकशतं

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58