Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 40
________________ ३८ ये त्वां पश्यन्ति ते धन्यास्ते श्लाघ्याः पूजयन्ति ये । ने दक्षा ये निषेवन्ति नरा: सीमन्धरप्रभो ! ॥ २ ॥ त जनरकोकावलीहेलिराधिव्याधितमोहरः । हृतमोहल्पितकल्पद्रुश्चिरं जीया जिनोत्तम ! माया म कान्तारेऽनङ्गरागादितस्करैः । क्षमादरमितमानं मां रक्ष रक्ष दयानिधे ! मा नवस्तवमा• प्रोगैरलं मन्त्रैरलं गजैः । २ हे पाप - दाव-पये तुल्य !, हे पाप-दाद रमास्पद=श्रीस्थान !, हे' विंशतिजिनस्तवनम् । ( जनः ) न आवि = रक्षितः : ३ हे तार-तार !=उच्चैस्तारक !, मद-ध्वंसे त्वयि या जनता-जनरजनेश्वरम् । तारता-रमया=भवसागर - तारकत्व - श्रिय ! शासनं तेऽस्तु मेऽनिशम् ॥ ५ ॥ म् ४ हे हतमोह ! हे निरस्ताssर ! = ( अरीणां कृतरिपुसमूह ! हे तमोह ! हे अ-माय, हे त्तम ! इह विश्वे ( त्वं ) कदाचन मम हृदो = हृ न गच्छेः । ॥ ३ ॥ - 1.5 ५५ हे क्षमादरमित ! =क्षमया आदरम् इत= गत = प्राप्त ! हे न सन्ति ईतयो यस्मात् तत्संबुद्धौ हे अनीते !, हे समर्थ ! हे अदर ! = निर्भय ! यो मानव स्तवं नवीनं स्तोत्रं व्यधात् तं मा= श्रीः ॥ ४॥ ( सूर्योदये चक्र ति प्रतीतम्) आश्रयेत् । ॥ १ ॥ आनन्दात् तव न

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58