________________
३८
ये त्वां पश्यन्ति ते धन्यास्ते श्लाघ्याः पूजयन्ति ये । ने दक्षा ये निषेवन्ति नरा: सीमन्धरप्रभो !
॥ २ ॥
त
जनरकोकावलीहेलिराधिव्याधितमोहरः । हृतमोहल्पितकल्पद्रुश्चिरं जीया जिनोत्तम ! माया म कान्तारेऽनङ्गरागादितस्करैः । क्षमादरमितमानं मां रक्ष रक्ष दयानिधे !
मा नवस्तवमा•
प्रोगैरलं मन्त्रैरलं गजैः ।
२ हे पाप - दाव-पये तुल्य !, हे पाप-दाद
रमास्पद=श्रीस्थान !, हे' विंशतिजिनस्तवनम् । ( जनः ) न आवि = रक्षितः :
३ हे तार-तार !=उच्चैस्तारक !, मद-ध्वंसे त्वयि या जनता-जनरजनेश्वरम् । तारता-रमया=भवसागर - तारकत्व - श्रिय
! शासनं तेऽस्तु मेऽनिशम् ॥ ५ ॥
म्
४ हे हतमोह ! हे निरस्ताssर ! = ( अरीणां कृतरिपुसमूह ! हे तमोह ! हे अ-माय, हे त्तम ! इह विश्वे ( त्वं ) कदाचन मम हृदो = हृ न गच्छेः ।
॥ ३ ॥
-
1.5
५५ हे क्षमादरमित ! =क्षमया आदरम् इत= गत = प्राप्त ! हे न सन्ति ईतयो यस्मात् तत्संबुद्धौ हे अनीते !, हे समर्थ ! हे अदर ! = निर्भय ! यो मानव स्तवं नवीनं स्तोत्रं व्यधात् तं मा= श्रीः
॥ ४॥
( सूर्योदये चक्र
ति प्रतीतम्)
आश्रयेत् ।
॥ १ ॥
आनन्दात् तव न