Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
॥
४
॥
कर्ता विश्वोपकाराणां ज्ञाता त्रैलोक्यवस्तुनः । त्यक्ता राजश्रियो जीयात् प्राप्ता मुक्तिपुरः परः ॥२॥ त्रातारं विश्वजन्तूनां दातारं शिवसम्पदाम् । हन्तारं भावशत्रूणां नेतारं नौमि भक्तितः ॥३॥ स्वामिनेऽखिलविश्वस्य शमिने दमिने सदा । नयिने यमिने भूयात् तायिने शानिने नमः हरते कुमतेर्वादान् कुर्वते जगते हितम् । श्रीमते धीमते नेतः! महते भवते नमः
[९] श्रीसुविधिस्तवनम् । सुविधे! सुविधे धीरः सुमते सुमते ! यते!। तावके पावके त्यक्तवनितो विनतोऽस्म्यहम् अनेकनयसङ्कीर्ण दुर्लभं भवदागमम् । कुतीर्थिकशतागम्यं प्रमाणाबाध्यमाश्रये याऽऽराद्धा कल्पवल्लीव जन्तूनां कल्पितप्रदा। त्वदाज्ञामनिशं शीर्षे शेषामिव वहामि ताम्
ताम् ॥३॥
॥२॥
५ हरते-हारकाय । कुर्वते कारकाय । नेतः हे अग्रगामिन् ।
[९] . . १ सुविधे-हे सुविधिनाथ । सुमते हे सुबुद्धे । यते हे साधो ।
तावके सुविधे पावके सुमते त्वदीये सुष्टुप्रकारके पुनिते सुशासने।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58