Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
३२
[२१] श्रीनमिस्तवनम् ।
नमिदेवं गुणाssकारं संनतामरमण्डलम् । विनमामि रसाधारं भवसागरतारणम् विमलं कमलाकेलिमन्दिरं वसुसुन्दरम् । वन्देऽहं सादरं देव ! पदतामरसं तव भूरिमायारसासीर ! हेमकाय ! तमोहर ! | महामोहमहानागकण्ठीरव ! चिरं जय नीराग ! निरहङ्कार ! निरपाय ! निरामय ! कामं समीहीतं देहि देव ! मे जनताहित ! दमदानदद्यासारतारमागमसागरम् !
॥ १ ॥
॥ २ ॥
बहुमायारूपपृथ्वीदारणे
॥ ३ ॥
सेवे गममणिवारदं कुलं विपुलं तव
॥ ५ ॥
मे वसु=शुष्कं, असम - तामसं = अनन्यसदृशम् अज्ञानं सत्वरं= शीघ्रं धाव = प्रक्षालय ।
आगमसागरम् = आगमरूपसमुद्रम् । वारं = समूहं ददाति ।
॥ ४ ॥
[ २१ ]
१ गुणाऽऽकारं = गुणाकृतिम् । संनतामरमण्डलं = नतदेवसमूहम् । २ कमलाकेलिमन्दिरं - तीर्थ करत्वलक्ष्मीक्रीडास्थानम्
1 वसुसुन्दरं=
प्रभाभास्वरम् । पदतामरसं = चरणकलम् ।
३ भूरि- माया - रसा - सीर - हे हलतुल्य महामोहमद्दानागकण्ठीरव हे महामोहरूप ऐरावणनाशने सिंहतुल्य | ४ समीहितं = इच्छितम् । जनताहित - हे लोककल्याणकृत् । ५ दम - दान - दयासारतारं -- दम - दान - दयानां सारेण
मनोहरम् ।
गममणिवारदं=बोधरूपमणीनां

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58