Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 34
________________ ३२ [२१] श्रीनमिस्तवनम् । नमिदेवं गुणाssकारं संनतामरमण्डलम् । विनमामि रसाधारं भवसागरतारणम् विमलं कमलाकेलिमन्दिरं वसुसुन्दरम् । वन्देऽहं सादरं देव ! पदतामरसं तव भूरिमायारसासीर ! हेमकाय ! तमोहर ! | महामोहमहानागकण्ठीरव ! चिरं जय नीराग ! निरहङ्कार ! निरपाय ! निरामय ! कामं समीहीतं देहि देव ! मे जनताहित ! दमदानदद्यासारतारमागमसागरम् ! ॥ १ ॥ ॥ २ ॥ बहुमायारूपपृथ्वीदारणे ॥ ३ ॥ सेवे गममणिवारदं कुलं विपुलं तव ॥ ५ ॥ मे वसु=शुष्कं, असम - तामसं = अनन्यसदृशम् अज्ञानं सत्वरं= शीघ्रं धाव = प्रक्षालय । आगमसागरम् = आगमरूपसमुद्रम् । वारं = समूहं ददाति । ॥ ४ ॥ [ २१ ] १ गुणाऽऽकारं = गुणाकृतिम् । संनतामरमण्डलं = नतदेवसमूहम् । २ कमलाकेलिमन्दिरं - तीर्थ करत्वलक्ष्मीक्रीडास्थानम् 1 वसुसुन्दरं= प्रभाभास्वरम् । पदतामरसं = चरणकलम् । ३ भूरि- माया - रसा - सीर - हे हलतुल्य महामोहमद्दानागकण्ठीरव हे महामोहरूप ऐरावणनाशने सिंहतुल्य | ४ समीहितं = इच्छितम् । जनताहित - हे लोककल्याणकृत् । ५ दम - दान - दयासारतारं -- दम - दान - दयानां सारेण मनोहरम् । गममणिवारदं=बोधरूपमणीनां

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58