Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
अतिटूरामामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् सौक्ष्माावधानादभिभवात्समानाभिहाराच्च ॥॥ सौक्ष्मयात्तदनुपलब्धिर्माभावात्कार्य्यतस्तदुपलब्धिः।
खोके तबास्ति तस्मात्तावपि न स्तः । यथा द्वितीयं शिरस्तु तौयो बाहुरिति। तदुच्यते। अत्र सतामप्यर्थानामरधोपल. धिन भवति । तद् यथा ॥ ६ ॥
इह सतामप्यर्थानामतिदूरादनुपलब्धिदृष्टा। यथा देशा. न्तरस्थानां चैत्रमैत्रविष्णुमित्राणाम् । सामीप्याद् यथा चक्षुषो. ऽञ्जनानुपलब्धिः । इन्द्रियाभिघाताद यथा वधिरामयोः शब्दरूपानुपलब्धिः । मनोऽनवस्थानाद यथा व्यग्रचित्तः सम्यकथितमपि नावधारयति । सौक्ष्मवाद यथा धूमोमजलनोहारपरमाणवो गगनगता नोपलभ्यन्ते । व्यवधानाद् यथा कुद्यन पिहितं वस्तु नोपलभ्यते। अभिभवाद यथा सूर्यतेजसाभिभूता ग्रहनक्षत्रतारकादयो नोपलभ्यन्ते। समानाभिहाराद यथा मुद्राशी मुद्गः क्षिप्तः कुवलयामलकमध्ये कुवलयामलके क्षिप्ते कपोतमध्ये कपोतो नोपलभ्यते समानट्रव्यमध्या. इतत्वात्। एवमष्टधानुपलब्धिः सतामर्थानामिह दृष्टा । एवं चास्ति किमभ्युपगम्यते प्रधानपुरुषयोरप्येतयोर्वानुपलब्धिः केन हेतुना केन चोपलब्धिस्तदुच्यते ॥ ७ ॥
सौक्ष्मात्तदनुपलब्धिः प्रधानस्येत्यर्थः । प्रधानं सौक्ष्मयानो. पलभ्यते यथाकाशे धूमोमजलनोहारपरमाणव: सन्तोऽपि नोपलभ्यन्ते । कथं तर्हि तदुपलश्चिः । कार्यतस्तदुपलब्धिः । कायं दृष्ट्वा कारणममुमीयते। अस्ति प्रधानं कारणं यस्येदं कार्यम् । बुडिरहङ्गारपञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च.
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59