Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। गुणपरिणामविशेषानानात्वं वाह्यभेदाश्च ॥२७॥ दुत्पन्नानि। तत्र मनसः का हत्तिरिति। सङ्कल्पो वृत्तिः । बुद्दौन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयोऽथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीवरेण उत खभावेन कतानि यतः प्रधानबुद्दाहारा अचेतना पुरुषोऽप्यकर्तेत्यत्राह। इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति । अत्रीयते गुणपरिणामविशेषावानात्वं वाह्यभे. दाश्च । इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानां वधनादानविहरणोत्सर्गानन्दाथ पञ्चानां सङ्कल्प व मनस एव. मेते भिवानामवेन्द्रियाणामर्थाः गुणपरिणामविशेषात् गुणानां परिणामो गुणपरिणामस्तस्य विशेषादिन्द्रियाणां नानात्वं वाद्यार्थभेदाश्च । अर्थतन्त्रानात्वनेश्वरेण नाहङ्कारण न बुद्दया न प्रधानेन न पुरुषेण स्वभावात् कतगुणपरिणामनेति। गुणा. नामचेतनत्वान प्रवर्तते प्रवर्तत एव कथं वक्ष्यतौहैव वत्सवि. हहिनिमित्त क्षीरस्य यथा प्रहत्तिरजस्य पुरुषस्य विमोक्षार्थं तथा प्रवृत्ति: प्रधानस्य। एवमचेतना गुणा एकादशेन्द्रियभावेन प्रवर्त्तन्त विशेषोऽपि तत्कत एव येनोच्चैः प्रदेशे चक्षुः खलो. कनाय स्थितं तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय। एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि खदेशावस्थितानि खभावतो गुणपरिणामविशेषादेव न तदर्था अपि यत उक्तं शास्त्रान्तरे। गुणा गुणेषु वर्तन्ते गुणानां या हत्तिः सा गुणविषया एवेति वाद्यार्था विजेया गुणकता एवेत्यर्थः। प्रधानं यस्य कारणमिति। अथेन्द्रि: यस्य कस्य का वृत्तिरित्युचते ॥ २७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59