Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यलारिका।
सम्यग्ज्ञानाधिगमावर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रभ्रमवद् धृतशरीरः ॥१७॥ प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ।
उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं यः पुनः सर्ग इति। यथा दानग्रहणनिमित्त उत्तमर्णाधमणयोर्द्रव्यविशुद्धौ साप संयोग न कश्चिदर्थसम्बन्धो भवति। एवं प्रशातिपुरुषयोरपि नास्ति प्रयोजनमिति। यदि पुरुषस्योः त्पन्ने ज्ञाने मोक्षो भवति ततो मम कस्माब भवतीति। अत उच्यते । ६६ ॥
यद्यपि पञ्चविंशतितत्त्वज्ञानं सम्यज्ञानं भवति तथापि संस्कारवशावृतशरोरी योगी तिष्ठति कथं चक्रममवश्कभ्रमेण तुल्य यथा कुलालचक्र भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य पुनः कृत्वा घटं पर्यामुञ्चति चक्र भ्रमत्य व संस्कारवशादेवं सम्यग्ज्ञानाधिगमादुत्पत्रसम्यग्ज्ञानस्य धर्मादौनामकारण प्राप्तो एतानि सप्तरूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि यथा नाग्निना दग्धानि वीजानि प्ररोहणसमर्थान्येवमतानि धर्मादीनि बन्धनानि न ममर्यानि। धर्मादीनामकारणमाप्ती संस्कावशातशरीरस्तिष्ठति ज्ञानाहर्तमानधर्माधर्मक्षयः कस्मान्न भवति वर्तमानत्वादेव क्षणान्तरे क्षयमप्येति ज्ञानं त्वनागतकर्म दहति वर्तमान शरीरेण च यत् करोति तदपौति विहितानुष्ठानकरणादिति संस्कारक्षयाच्छरीरपाते मोक्षः। स किविशिष्टो भवतीत्य च्यते ॥ ६७ ॥
धर्माधर्मजनितसंस्कारक्षयात् प्राप्ते शरीरभेदे चरितार्थ
For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59