Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.५०
सांख्यकारिका ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमानोति ॥८॥ पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यव भूतानाम् ॥६६॥ एतत्पवित्रमग्रा मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम्
शिष्यपरम्परयागतमीश्वरकृष्ण न चैतदाOभिः । संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७॥ सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्ठितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥२ वात् प्रधानस्य निवृत्ती ऐकान्तिकमवश्यमात्यन्तिकमनन्तहितं कैवल्यं केवलभावान्मोक्ष उभयमैकान्तिकात्यन्तिकमित्य वविशिष्टकवलयमाप्नोति ॥ ६८॥
पुरुषार्थो मोक्षस्तदर्थ जानमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपिलर्षिणा समाख्यातं सम्यगुक्त यत्र जाने भूतानां वैकारिणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचार्यन्त येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनामिका सम्पद्यते संवित्तिरिति
सांख्यं कपिलमुनिना प्रोक्त संसारविमुक्तिकारणं हि । यौताः सप्ततिरा- भाष्यं चात्र गौड़पादकतम् ॥ ६ ॥
-
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59