Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
Catalog link: https://jainqq.org/explore/020636/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cal-68695 H5679 7-9-92 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANKHYAKARIKA. TREATISE ON SANKHYA PHILOSOPHY BY ISHWARA KRISHNA WITH A COMMENTARY BY GOUDAPADA SWAMI EDITED AND PUBLISHED BY PANDIT JIBANANDA VIDYASAGARA B. A. Superintendent Free Sanskrit College, Calcuta. SECOND EDITION. CALCUTTA, PRINTED. AT THE SARASWATI PRESS 1892. To be had from Pandit Jibananda Vidyasagara, B. A. Superintendent Free Sanskrit College, No. 2 Ramanatha Majumdara's Street, Calcutta. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . पतानि देवनागराक्षर मुद्रितसंस्कृतपुस्तकानि । ५ आशुबोधव्याकरणम । ३३ भाषापरिच्छेदमुक्ताबलीदिनकरो१॥. २ धातुरूपादर्श: १॥०३४ बहुविवाहवाद ३ शब्दस्तोममहानिधिः ८.३५ दशकुमारचरितगद्यकाव्य मटौक १ ४ सिद्धान्तकौमुदी सरलाटौकासहिता१० ३६ परिभाषेन्दुशेखर ५ सिद्धान्तबिन्दुसार: (वेदान्त) | ३७ कविकल्पद्रुम ( धातुपालः ) तुलादानादिपद्धति: (वाचा : मद्रिता)४ ३८ चक्रदत्त (वैद्यक) ७ गयाश्राद्धादिपद्धति: ३६ उणादिसूत्र सटीक ८ शब्दार्थ रत्रम् ___ ४० मेदिनी कोष र वाच्यमझरी (वङ्गाक्षरैः मुद्रिता) । ४१ पञ्चतन्त्रम् [विशुशास्त] सटीक । १० छन्दोमञ्जरो वृत्तरत्नाकर सटौक ॥० ४२ विद कीदतरङ्गिणी (चम्पू काव्य) ॥ ११ वेणीसंहारनाटक सटीक ४३ माधवत्तम्पूकाव्य १२ मुद्राराक्षसनाटक सटीक ४४ तर्कसंग्रह दलण्डौयानुवादसहित ॥. १३ रत्नावलीनाटिका सटीक ५१ प्रसनराधवनाटक [जयदेवकत] . १ १४ मालविकाग्निमित्रनाटक मटौक १ ४ विवेकचूडामणि वेदान्त १५ धमञ्जयविजयनाटक मटीक ४) काव्यसयह मनमाव .. ५ १६ महावीरचरितनाटक सटीक ॥५- काव्यसंग्रह मटौक (सम्पूगा) . १० महावीरचरितनाटक मूलमात्र ॥ 36 कतुसंहान काय सटीक १८ वैध करणभूषणसार ५० विक्रमोर्वशी नाटक(झटौका । १६ लीलावती भास्कराचार्यरचित ५१ वसन्ततिलकभाण नाटक २० वीजगणित भास्कराचार्थरचित ० ५२ गायत्रीव्याख्या २१ शिशुपालबधकाव्य सटीक (माघ) २, ५३ सालप्रदर्शन (भाष्यसहित) २२ किरातार्जुनीयकाव्य मटीक २॥० ! ५४ भीजप्रबन्ध २३ कुमारसम्भवकाव्य पूर्वखण्ड मटीक॥० ५५ नलोदयकाव्य मटीक २४ कुमारसम्भवकाव्य उत्तरखण्ड मटौक॥ ५६ ईश के न कठ प्रश्न मुण्ड मारणक्य । २५ अष्टकम् पाणिनीयम् ॥ उपनिषद (सटीक सभाष्य) ५ २६ वाचस्पत्यम् (बृहदभिधान) १०० ५७ छाद्योग्य उपनिषद सटौक सभाष्य ५ २७ कादम्परौविस्तृत व्याख्यासहिता ३ ५८ तैत्तिरोय ऐतरेय श्वेताश्वतर २८ राप्रशस्ति सटीक " (उपनिषद) सभाष्य सटीक २९ अनुमानचिन्तामणि तथा ५८ तहदारण्यक सटीक सभाष्य . अनुमानदौधिति [न्यायशास्त्र] ४॥ ६० सुश्रुतसंहिता सटीक (वैद्यक) १० ३० सर्वदर्शनसंग्रहः दर्शनशास्त्र १६२ शाङ्गधरसंहिता (वैद्यक) ३१ भामिनीविलासकाव्य सटीक ॥६२ वेतालपञ्चविंशति: (सरलगद्य) ३२ हितोपदेश सटीक ६३ पातञ्जलदर्शन (सभाष्य) मटौक . For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। श्रोईश्वरकृष्णेन विरचिता। श्रीगौड़पादकतभाष्यसहिता। पण्डितकुलपतिना वि, ए उपाधिधारिणा श्रौजीवानन्दविद्यासागरभट्टाचायण मंस्कृता प्रकाशिता च । हितीयसंस्करणम् । कलिकातानगरे सरखतीयन्त्र मुद्रिता। इ.१८८२। For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पण्डितकुलपतिः श्रीजीवानन्दविद्यासागर वि, ए, PANDIT JIBANANDA VIDYASAGARA, B. A. Superintendent Free Sanskrit College, Caloutta. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांखाकारिका । दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् सांख्यमयी नौरिव विहिता प्रतरणाय ॥ अल्पग्रन्थ ं स्पष्टं प्रमाणसिद्धान्त हेतुभिर्युक्तम् । शास्त्रं शिष्य हिताय समासतोऽहं प्रवक्ष्यामि ॥ दुःखयेति । अस्या आर्य्याया उपोद्दातः क्रियते ॥ इह अगवान् ब्रह्मसुतः कपिलो नाम तद् यथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः । आसुरि कपिलचैव वोढुः पञ्चशिखस्तथा । इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः ॥ कपिलस्य सहोत्पना धर्मो ज्ञानं वैराग्यमैश्वर्य्यचेति । एवं स उत्पन्नः सन् अन्धतमसि मज्जज्जगदालोक्य संसारपारम्पर्येण मत्कारुण्यो जिज्ञासमानाय आसुरिगोत्राय ब्राह्मणाय इदं पञ्चविंशतितत्त्वानां ज्ञानम् उक्तवान् यस्य ज्ञानाद दुःखचयो भवति पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ 1 तदिदमाहुः । दुःखत्रयाभिघाताज्जिज्ञासेति । तत्र दुःखवयम् । आध्यात्मिकम् । श्रधिभौतिकम् । आधिदैविकञ्चति ॥ तत्राध्यात्मिकं द्विविधं शारीरं मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि ॥ आधिभौतिकं चतुर्विधं भूतग्रामनिमित्त मनुष्य पशुमृगपतिसरीसृपदंशमशक यूका मत्कुणमत्स्य मकर For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ सांख्यकारिका । दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ दृष्टवदानुश्रविकः सवविशुद्धिक्ष यातिशययुक्तः । ग्राहस्थावरेभ्यो जरायुजाण्डजखे दजोद्भिज्जेभ्यः सकाशादुधजायते ॥ आधिदैविकम् । देवानामिदं दैविकम् । दिवः प्रभवसोति वा देवं तदधिकृत्य यदुपजायते शीतोष्णवातवर्षाशनिपातादिकम् ॥ एवं यथादुःखत्रयाभिघाताज्जिज्ञासा कार्य्या क्व । तदभि घातके हेतौ । तस्य दुःखत्रयस्य अभिघातको योऽसौ हेतुस्तत्रेति ॥ दृष्टे सापार्था चेत् । दृष्ट हेतौ दुःखत्रयाभिघात के सा जिज्ञासाऽपार्था चेद यदि । तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियसमागमाप्रियपरिहारकटुतिक्तकषायादिकाथादिभिर्दृष्ट एवं आध्यात्मिकोपायः । श्रधिभौ तिकस्य रचादिनाऽभिघातो दृष्टः । दृष्टे साऽपार्था चेदेवं मन्यसे न । एकान्तात्यन्ततोऽभावात् । यत एकान्ततोऽवश्यम् अत्यन्ततो नित्यं दृष्टेन हेतुनाऽभिघातो न भवति तस्मादन्यत्र एकान्तात्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्य्येति - ॥ १ ॥ यदि दृष्टादन्यव जिज्ञासा कार्य्या ततोऽपि नैव यत आनुश्रविको हेतुः दुःखत्रयाभिघातकः । अनुश्रवतीत्यनुश्र वस्तत्र भव: आनुश्रविकः स च आगमात् सिद्धः । यथा अपाम सोमममृता अभूमागन्म ज्योतिरविवाम देवान् । किनूनमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमयस्य ॥ कदाचिदिन्द्रादीनां देवानां कल्प श्रासीत् । कथं वयममृता अभूमेति विचार्य्यामुं यस्माद्दयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम श्रमरा भूतवन्त इत्यर्थः किञ्च अगन्म For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। तविपरीतः श्रेयान् व्यताव्यक्तनविज्ञानात् ॥२॥ ज्योतिः गतवन्तः लब्धवन्तः ज्योतिः स्वर्गमिति। अविदाम देवान् दिव्यान् विदितवन्तः । एवं च किबूनमस्मान् कणवद. राति: नूनं निश्चितं किम् अरातिः शत्रुरस्मान् कणवत् कर्तेति किमु धूर्तिरमृतमयस्य धूर्तिर्जरा हिंसा वा किं करिष्यति अमृतमय॑स्य। अन्यच्च वेदे श्रूयते प्रात्यन्तिकं फलं पशुबधेन। सर्वाल्लोकान् जयति मृत्यु तरति पापमानं तरति ब्रह्महत्यां तरति यो योऽश्वमेधेन यजत इति। एकान्तात्यन्तिके एव वेदोक्त अपार्थव जिज्ञासा इति न। उच्यते। दृष्टवदानुअविक इति दृष्ट न तुल्यो दृष्टवत् । कोऽसौ भानुश्रविक: कस्मात् स यस्मादविशुद्धिक्षयातिशययुक्तः। अविशुद्धियुक्तः पशुघातात् तथाचोक्लम्। षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ॥ यद्यपि श्रुतिस्मृतिविहितो धर्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति । यथा बहनौन्द्र सहस्राणि देवानां च युगे युगे। कालेन समतौतानि कालो हि दुरतिक्रमः ॥ एवमिन्द्रादिनाशात् क्षययुक्तः। तथाऽतिशयो विशेषस्तेन युक्तः । विशेषगुणदर्शनादितरस्य दुःखं स्यादिति। एवमानुश. विकोऽपि हेतुष्टवत् ॥ कस्तहिं श्रेयानिति चेत्। उच्यते। तविपरीतः श्रेयान् ताभ्यां दृष्टानुश्रविकाभ्यां विपरीत: श्रेयान् प्रशस्यतर इति। अविशुद्धिक्षयातिशयायुक्तत्वात्। स कथमित्याह । व्यक्ताव्यक्तजविज्ञानात् तत्र व्यक्त महदादिबुधिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहा. For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ सांख्यकारिका। मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोड़शकस्तु विकारो न प्रकृतिन विकृति: पुरुषः॥३ भूतानि । अव्यक्तं प्रधानम् । ज्ञः पुरुषः । एवमेतानि पञ्चविंशतितत्वानि व्यक्ताव्यक्तनानि कथ्यन्ते एतद्विज्ञानाच्छ्र य इत्युक्तं च पञ्चविंशतितत्त्वज इति ॥ अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते ॥ २॥ मूलप्रकृतिः प्रधानम् । प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात् । मूलं च सा प्रकृतिश्च मूलप्रकृतिविकृतिः। अन्यस्मानोत्पद्यते तेन प्रकृतिः कस्यचिहिकारो न भवति । महादाद्या: प्रकृति. विकृतयः सप्त। महाभूतादिति बुद्धिः बुयाद्याः सप्त बुद्धिः १ अहङ्कारः १ पञ्चतन्मात्राणि ५ एतानि सप्त प्रकतिविकतयः । तद् यथा। प्रधानाद् बुद्धिरुत्पद्यते तेन विक्कति: प्रधानस्य विकार इति । सैवाहङ्कारमुत्यादयति अत: प्रकृतिः। अहझारोऽपि बुद्धरुत्पद्यत इति विकृतिः स च पञ्चतन्मात्राण्य : त्यादयतीति प्रकृतिः। तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तस्मादाकाशमुत्पद्यत इति प्रकृतिः। तथा स्पर्शतमात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं वायुमुत्पादयतौति प्रकृतिः। गन्धतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतौति प्रकतिः। रूपतन्मात्रम हङ्कारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः। रसतन्मात्रमहङ्काराटुत्पद्यत इति विकृतिस्तदेव आप उत्पादयतीति प्रकृतिः । एवं महदाद्याः सप्त प्रकृतयो विकतयश्च ॥ षोड़शकश्च विकारः पञ्चबुद्दीन्द्रियाणि पञ्चकमेंन्द्रियाणि एकादशं मनः पञ्चमहाभूतानि एष षोड़शको गणो विकृतिरेव । विकारो विकृतिः ॥ न प्रकृतिन विकृतिः For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । पुरुषः ॥ एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते यथा प्रस्थादिभिर्त्रीयस्तु लया चन्दनादि । तस्मात् प्रमाणमभिधेयम् ॥ ३ ॥ ง दृष्टं यथा श्रोत्र' त्वक् चचुर्जिहा प्राणमिति पञ्च बुद्दीन्द्रि याणि शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्य ं शब्दं श्रोत्र ं गृह्णाति त्वक् स्पर्श, चतू रूपं, जिहा रसं, घ्राणं गन्धमिति । एतद् दृष्टमित्य ुच्यते प्रमाणम् । प्रत्यवेणानुमानेन वा योऽर्थो न गृह्यते स श्राप्तवचनादु ग्राह्यः । यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गेऽमरस इत्यादि । प्रत्य चानुमानाग्राह्यमथाप्तवचनाद् गृह्यते । अपिचोक्तम् । श्रागमो ह्याप्तवचनमाप्तं दोषचयाद्दिदुः । क्षौणदोषोऽनृतं वाक्यं न ब्रूयात्वसम्भवात् ॥ स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः । पूजितस्तद्दिधैर्नित्यमाप्तो ज्ञ ेयः स तादृशः ॥ एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमायानि जैमिनिः । अथ कानि तानि प्रमाणानि । अर्थापत्ति: सम्भवः अभावः प्रतिभा ऐतिह्यम् उपमानं चेति षट् प्रमायानि । तत्रार्थापत्तिद्विविधा दृष्टा श्रुता च । तत्र दृष्टा । एकस्मिन् पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव। श्रुता यथा । दिवा देवदत्तो न भुङ्क्ते अथ च पोनो दृश्यते श्रतोऽवगम्यते रात्रौ भुङ्क्ते इति ॥ सम्भवो यथा । प्रस्थ इत्युक्ते चत्वारः कुड़वा: सम्भाव्यन्ते । अभावो नाम प्रांगितरेतरात्यन्त सर्वाभावलक्षणः । प्रामभावो यथा For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . सांख्यकारिका । विविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमायादि ॥४॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातं देवदत्तः कौमारयौवनादिषु । इतरेतराभाव: पटे घटाभावः । अत्यन्ताभावः खरविषाणबन्ध्यासुतखपुष्पवदिति सर्वाभावः प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधान्यदर्शनाद दृष्टेरभावोऽवगम्यते । एवमभावोऽनेकधा ॥ प्रतिभा यथा । दक्षिणेन विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः । एवमुक्ते तस्मिन् प्रदेशे शोभनाः गुणाः सन्तौति प्रतिभोत्पद्यते प्रतिभान्वाससंज्ञानमिति ॥ ऐतिहां यथा । ब्रवीति लोको यथात्र वटे यक्षिणी प्रतिवसतीति एव ऐतिह्यम् ॥ उपमानं यथा । गौरिव गवयः समुद्र इव तड़ागम् । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्वानुमाने तावदर्थापत्तिरन्तर्भूता । सम्भवाभावप्रतिभेतिह्योपमाश्चाप्तवचने । तस्मात्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्ट तदाह तेन विविधेन प्रमाणेन प्रमाणसिडिर्भवतौति वाक्यशेषः । प्रमेयसिद्धिः प्रमाणादि । प्रमेयं प्रधानं बुडिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभू तानि पुरुष इति एतानि पञ्चविंशति तत्त्वानि व्यक्ताव्यक्तज्ञान्युच्यन्त े । तत्र किञ्चित् प्रत्यक्षेण साध्यं किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तं तस्य किं लक्षणमेतदाह ॥ ४ ॥ प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अध्यवसायो दृष्टः प्रत्यचमित्यर्थः । त्रिविधमनुमानमाख्यातं शेषवत् पूर्ववत् सामान्यतो दृष्टं चेति । पूर्वमस्यास्तीति पूर्ववद् यथा मेघोन्नत्या For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । तल्लिङ्गलिङ्गिपूर्वक माप्तवतिराप्तवचनन्तु ॥ ५ ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमाना त् तस्मादपिचासिद्धं परोचमाप्तागमात् सिद्धम् ॥६॥ दृष्टि साधयति पूर्वदृष्टित्वात् । शेषवद् यथा समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति । सामान्यतो दृष्टम् । देशान्तराद्देशान्तरं प्राप्तं दृष्टम् । गतिमञ्चन्द्रतारकं चैत्रवत् । यथा चैवनामानं देशान्तराह शान्तरं प्राप्तमवलोक्य गतिमानयमिति तद्दञ्चन्द्रतारकमिति । तथा पुष्पिताम्रदर्शनादन्यत्र पुष्पिताम्रा इति सामान्यतो दृष्टेन साधयति । एतत्सामान्यदृष्टम् ॥ किञ्च तल्लिङ्गलिङ्गिपूर्वकमिति तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते यथा दण्डेन यतिः । लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं विदण्डमिति ॥ आप्तश्रुतिराप्तवचनं च । श्राप्ता श्राचाय्या ब्रह्मादयः । श्रुतिर्वेदः । प्राप्तच श्रुति श्राप्तश्रुती तदुक्तमाप्तवचनमिति ॥ एवं विविधं प्रमाणमुक्तं तत्र केन प्रमाणेन किं साध्यमुच्यते ॥ ५ ॥ सामान्यतो दृष्टादनुमानादतीन्द्रियाणामिन्द्रियाण्यतीत्य वर्त्तमानानां सिद्धिः प्रधानपुरुषावतीन्द्रियौ सामान्यतो दृष्टेनानुमानेन साध्येते यस्मान्महदादिलिङ्गं त्रिगुणम् । यस्येदं त्रिगुणं कार्यं तत् प्रधानमिति । यतश्चाचेतनं चेतनमिवाभाति अतोऽन्योऽधिष्ठाता पुरुष इति । व्यक्त प्रत्यक्ष साध्यम् । तस्मादपि चासि परोक्षमाप्तागमात् सिद्धं यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गेऽशरस इति परोक्षमाप्तवचनात् सिद्धम् ॥ अत्र कचिदात्र प्रधानः पुरुषो वा नोपलभ्यते यच नोपलभ्यते For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। अतिटूरामामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् सौक्ष्माावधानादभिभवात्समानाभिहाराच्च ॥॥ सौक्ष्मयात्तदनुपलब्धिर्माभावात्कार्य्यतस्तदुपलब्धिः। खोके तबास्ति तस्मात्तावपि न स्तः । यथा द्वितीयं शिरस्तु तौयो बाहुरिति। तदुच्यते। अत्र सतामप्यर्थानामरधोपल. धिन भवति । तद् यथा ॥ ६ ॥ इह सतामप्यर्थानामतिदूरादनुपलब्धिदृष्टा। यथा देशा. न्तरस्थानां चैत्रमैत्रविष्णुमित्राणाम् । सामीप्याद् यथा चक्षुषो. ऽञ्जनानुपलब्धिः । इन्द्रियाभिघाताद यथा वधिरामयोः शब्दरूपानुपलब्धिः । मनोऽनवस्थानाद यथा व्यग्रचित्तः सम्यकथितमपि नावधारयति । सौक्ष्मवाद यथा धूमोमजलनोहारपरमाणवो गगनगता नोपलभ्यन्ते । व्यवधानाद् यथा कुद्यन पिहितं वस्तु नोपलभ्यते। अभिभवाद यथा सूर्यतेजसाभिभूता ग्रहनक्षत्रतारकादयो नोपलभ्यन्ते। समानाभिहाराद यथा मुद्राशी मुद्गः क्षिप्तः कुवलयामलकमध्ये कुवलयामलके क्षिप्ते कपोतमध्ये कपोतो नोपलभ्यते समानट्रव्यमध्या. इतत्वात्। एवमष्टधानुपलब्धिः सतामर्थानामिह दृष्टा । एवं चास्ति किमभ्युपगम्यते प्रधानपुरुषयोरप्येतयोर्वानुपलब्धिः केन हेतुना केन चोपलब्धिस्तदुच्यते ॥ ७ ॥ सौक्ष्मात्तदनुपलब्धिः प्रधानस्येत्यर्थः । प्रधानं सौक्ष्मयानो. पलभ्यते यथाकाशे धूमोमजलनोहारपरमाणव: सन्तोऽपि नोपलभ्यन्ते । कथं तर्हि तदुपलश्चिः । कार्यतस्तदुपलब्धिः । कायं दृष्ट्वा कारणममुमीयते। अस्ति प्रधानं कारणं यस्येदं कार्यम् । बुडिरहङ्गारपञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। महदादि तच्च कार्य प्रकृतिविरूपं सरूपं च ॥८॥ असदकरणाटुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभाभाच्च सत्कार्यम् ॥६ महाभूतानि एव तत्कार्यम् । तच कायं प्रकृतिविरूपम् । प्रकृतिः प्रधानं तस्य विरूपं प्रकृतेरसदृशं सरूपं च समानरूपं च यथा लोकेऽपि पितुस्तुल्य इव पुत्त्रो भवत्यतुल्यश्च । येन हेतुना तुल्यमतुल्य तदुपरिष्टाहक्ष्यामः । यदिदं महदादिकार्य तत् किं प्रधाने सदुताहोखिदसदाचार्यविप्रतिपत्तेरयं संशयः । यतोऽत्र सांख्यदर्शने सत्कार्य बौद्धादीनामसत्कार्यम् । यदि सदसन्न भवत्यश्चासत्सन्न भवतीति विप्रतिषेधस्तत्राह ॥ ८ ॥ असदकरणान्न सदसदसतोऽकरणं तस्मात्सत्कार्यम् इह लोकेऽमत्करणं नास्ति यथा सिकताभ्यास्त लोत्पत्तिस्तस्मामतः करणादस्ति प्रामुक्तेः। प्रधाने व्यक्तमतः सत्कार्यम् । किं चान्यदुपादानग्रहणाटुपादानं कारणं तस्य ग्रहणादिह लोके यो येनार्थी स तदुपादानग्रहणं करोति दध्यर्थी क्षीरस्य न तु जलस्य तम्मात् सत्कार्य म्। इतश्च सर्वसम्भवाभावात् सर्वस्य सर्वत्र मम्भवो नास्ति यथा सुवर्णस्य रजतादौ टणपांशुसिकतासु तस्मात् सबसम्भवाभावात् सत्कार्यम्। इतश्च शक्तस्य शक्यकरणात् । इह कुलाल: शक्तो मृद्दण्डचक्रचीवररज्जुनौरा. दिकरणोपकरणं वा शक्यमेव घटं मृत्पिण्डादुत्पादयति सम्मात् सत्कार्यम् । इतथ कारणभावाच्च सत्कार्यम् । कारणं यल्लक्षणं तल्लक्षणमेव कार्य मेव यथा यवेभ्योऽपि यवाः ब्रोहिभ्यो बीयः यदाऽसत्कार्यं स्यात्ततः कोद्रवेभ्यः शालयः स्युन च मन्तीति तस्मात् सत्काय म्। एवं पञ्चभिर्हेतुभिः For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रित लिङ्गम्। सावयवं परतन्त्र व्यक्त विपरीतमव्यक्तम् ॥१०॥ प्रधाने महदादिलिङ्गमस्ति तस्मात् सत उत्पत्ति सत इति ॥ प्रकृतिविरूपं सरूपं च यदुक्तं तत् कथमित्य च्यते ॥८॥ व्यक्तं महदादिकायं हेतुमदिति हेतुरस्यास्ति हेतुमत् । उपादानं हेतुः कारखं निमित्तमिति पायाः। व्यक्तस्य प्रधानं हेतुरस्ति अतो हेतुमद व्यक्तं भूतपर्यन्तं हेतुमद बुद्धितत्त्वं प्रधानेन हेतुमानहङ्कारो बुद्ध्या पञ्चतन्मात्राणि एकादशेन्द्रियाणि हेतुमन्यहङ्कारेण। आकाशं शब्द. तन्मात्रेण हेतुमत्। वायुः स्पर्शतन्मात्रेण हेतुमान्। तेजो रूपतन्मात्रेण हेतुमत्। आपो रसतन्मात्रेण हेतुमत्यः । पृथिवी गन्धतन्मात्रेण हेतुमती। एवं भूतपर्यन्त व्यक्त हेतुमत् ॥ किं चान्यदनित्यं यस्मादन्यस्मादुत्पद्यते यथा मृत्पिण्डादुत्पद्यते घटः स चानित्यः ॥ किं चाव्याप्य. सर्वगमित्यर्थः यथा प्रधानपुरुषो सर्वगतो नैव व्यक्तम् ॥ किं चान्यत् सक्रिय संसारकाले संसरति त्रयोदशविधेन करणेन संयुक्त सूक्ष्म शरीरमाश्रित्य संसरति तस्मात् सक्रियम् । किं चान्यदनेक बधिरहङ्कारः पञ्चतन्मात्राण्ये कादशेन्द्रियाणि च पञ्चमहाभूतानि तन्मात्राश्रितानि ॥ किञ्च लिङ्ग लययुक्तं खयकाले पञ्चमहाभूतानि तन्मात्रेषु लोयन्त तान्ये कादशेन्द्रियैः सहाहकार स च बुद्धौ सा च प्रधाने लयं यातीति । तथा सावयवम् अवयवाः शब्दस्पर्शरसरूपगन्धाः तैः सह ॥ किञ्च परतन्त्र नात्मनः प्रभवति यथा प्रधानतन्त्रा बुद्धिः बुडितन्त्रोऽहकारः अहङ्कारतन्त्राणि तन्मावाणौन्द्रियाणि च तन्मावतन्त्राणि पञ्चमहाभूतानि च । एवं परतन्त्र परायत्तं व्याख्यातं व्यक्तम् ।। For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि अथोऽव्यक्त व्याख्यामः। विपरीतमव्यक्तम् । एतैरेव गुणैर्यथो. नविपरौतमव्यक्तं हेतुमद व्यक्तमुक्ताम् । नहि प्रधानात् परं किश्चिदस्ति यत: प्रधानस्यानुत्पत्तिः तस्मादहेतुमदव्यक्तम् । तथानित्यं च व्यक्तं नित्यमव्यक्तमनुत्पाद्यत्वात् नहि भूतानि कुतश्चिदुत्पद्य न्त इति प्रधानम् ॥ किं चाव्यापि व्यक्तं व्यापि प्रधानं सर्वगतत्वात् ॥ सक्रियं व्यक्तमक्रियमव्यक्त सर्वगत. वादेव ॥ तथाऽनेक व्यक्तमेकं प्रधानं कारणत्वात् त्रयाणां लोकानां प्रधानमेकं कारणं तस्मादेकं प्रधानम् ॥ तथाश्रित व्यक्तमनाश्रितमव्यक्तमकाव्यं त्वाबहि प्रधानात् किञ्चिदस्ति परं यस्य प्रधान कार्य स्यात् ॥ तथा व्यक्त लिङ्गमलिङ्गमव्यक्त. नित्यत्वानाहदादि लिङ्गं प्रलयकाले परस्परं प्रलोयते नै प्रधानं तस्मादलिङ्गं प्रधानम् ॥ तथा सावयवं व्यक्त निरवयवमव्यक्त नहि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति ॥ तथा परतन्त्रं व्यक्त स्वतन्त्रमव्यक्तं प्रभवत्यात्मनः ॥ एवं व्यक्ताव्यतायोर्वेधर्म्यमुक्तं साधर्म्यमुच्यते यदुक्त सरूपं च ॥ १० ॥ त्रिगुणं व्यक्तं सत्वरजस्तमांसि त्रयो गुणा यस्येति । अविवेकि व्यक्तं न विवेकोऽस्यास्तौति । इदं व्यवमिमे गुणा इति न विवेककत्तुं याति अयं गौरयमख इति यथा ये गुणास्तद्, व्यक्तं यदव्य ते च गुणा इति। तथा विषयो व्यक्त भोज्यमित्यर्थः सर्वपुरुषाणां विषयभूतत्वात्। तथा सामान्य व्यक्त मूल्यदासीवत् सर्वसाधारणत्वात् ॥ अचेतनं व्यक्त सुखदुःखमोहान्न चेतयतीत्यर्थः । तथा प्रसवधर्मि व्यक्त तद् यथा बुद्धेरहङ्कारः प्रसूयते तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्चमहाभूतानि ॥ एवमेत व्यक्तधर्माः For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। व्यक्त तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥ प्रसवधर्मान्ता उता एवमेभिरव्यक्त सरूपं यथा व्यक्त तथा प्रधानमिति । तत्र विगुणं व्यक्तमव्यक्तमपि विगुणं यस्यैतन्महदादिकायं त्रिगुणम् । इह यदात्मकं करणं तदात्मकं कार्यमिति यथा कृष्ण तन्तुकत: कृष्ण एव पटो भवति ॥ तथाविवेकि व्यता प्रधानमपि गुणैर्न भिद्यते अन्ये गुणाः अन्यत् प्रधानमेव विवेक्तु न याति तदविवेकि प्रधानम् ॥ तथा विषयो व्यक्त प्रधानमपि सर्वपुरुषविषयभूतत्वात् विषय इति ॥ तथा सामान्य व्यक्तं प्रधानमपि सर्वसाधारणत्वात् ॥ तथाऽचेतनं व्यक्त प्रधानमपि सुखदुःखमोहान्न चेतयतीति कथमनुमौयत इह ह्यचेतनान्मृत्पिण्डादचेतनो घट उत्पद्यते ॥ एवं प्रधानमपि व्याख्यातम् ॥ इदानीं तहिपरीतस्तथा पुमानित्येतद् व्याख्यायते । तहिपरीतस्ताभ्यां व्यक्ताव्य ताभ्यां विपरीतः पुमान् । तद यथा त्रिगुणं व्यक्तमव्यक्त चागुण: पुरुषः। अविवेकि व्यक्तमव्यक्त च विवेकी पुरुषः। तथा विषयो व्यक्तमव्यक्त चाविषयः पुरुषः। तथा सामान्य व्यक्तमव्यक्त चासामान्यः पुरुषः । अचेतनं व्यक्तमव्यक्त च चेतनः पुरुषः सुखदुःखमोहांश्चेतयति सञ्जानौते तस्माचेतनः पुरुष इति । प्रसवधर्मि व्यक्तं प्रधानं चाप्रसवधर्मी पुरुषो नहि किञ्चित् पुरुषात् प्रसूयते। सम्मा. दुक्त तविपरीत: पुमानिति ॥ तदुक्तं तथा च पुमानिति । तत् पूर्वस्यामायायां प्रधानमहेतुमद् यथा व्याख्यातं तथा च पुमान् तद् यथा हेतुमदनित्यमित्यादि व्यक्त तहिपरीतमव्यक्ता तव हेतुमद व्यक्तमहेतुमत् प्रधान तथा च पुमानहेतुमाननुत्पाद्यत्वात्। अनित्यं व्यक्त नित्य प्रधानं तथा च नित्यः पुमान्। अक्रियः सर्वगतत्वादेव । अनेक For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। प्रौत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। व्यक्तमेकमव्यक्तं तथा पुमानप्येकः। आश्रितं व्यक्तमनाश्रितमव्यक्तं तथा च पुमानमाश्रितः। लिङ्गं व्यक्तमलिङ्गं प्रधानं तथा च पुमानप्यलिङ्गः। न कचिल्लीयत इति । सावयवं व्यक्त निरवयवमव्यक्तं तथा च पुमान् निरवयवः। नहि पुरुषे शब्दादयोऽवयवाः सन्ति । किञ्च परतन्त्र व्यक्त स्वतन्त्रमव्यक्त तथा च पुमानपि स्वतन्त्रः। आत्मनः प्रभवतीत्यर्थः । एवमेतदव्यक्तपुरुषयोः साधर्म्य व्याख्यातं पूर्वस्यामा-याम् । व्यक्तप्रधानयोः साधयं पुरुषस्य वैधम्यं च त्रिगुणमविवेकी. त्यादि प्रकृत्या-यां व्याख्यातम् । तत्र यदुक्त त्रिगुणमिति व्यक्तमव्यक्त च तत् के ते गुणा इति तत्वरूपप्रतिपादनायेदमाह ॥ ११ ॥ प्रोत्यात्म का अप्रोत्यात्मका विषादात्मकाश्च गुणाः सत्वरजस्तमांसोत्यर्थः । तत्र प्रोत्यात्मक सत्वं प्रौतिः सुखं तदात्मकमिति। अप्रोत्यात्मकं रजः। विषादात्मकं तमः । विषादो मोहः। तथा प्रकाशप्रवृत्तिनियमार्थाः। अर्थशब्दः सामर्थ्यवाची प्रकाशार्थं सत्व प्रकाशसमर्थमित्यर्थः । प्रवृत्त्यर्थं रजोनियमार्थ तमः स्थितौ समर्थमित्यर्थः प्रकाशक्रियास्थितिशीला गुणा इति। तथाऽन्योऽन्याभिभवाश्रयजननमिथुनहत्तयश्च । अन्योऽन्याभिभवा: अन्योऽन्याश्रयाः अन्योऽन्यजननाः अन्योऽन्यमिथुनाः अन्योऽन्यवृत्तयश्च ते तथोक्ताः। अन्योऽन्या. भिभवा इति अन्योऽन्य परस्परमभिभवन्तीति प्रोत्यप्रीत्यादिभिर्धर्मेराविर्भवन्ति यथा यदा सत्वमुत्कटं भवति तदा रजस्तमसी अभिभूय स्वगुणैः प्रौतिप्रकाशात्मकेनावतिष्ठते यदा रजस्तदा सत्वतमसौ अप्रीतिप्रत्तिधर्मेण For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ सांख्यकारिका। अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः १२ सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१३॥ यदा तमस्तदा सत्वरजसो विषादस्थित्यात्मकेन इति। तथाऽन्योऽन्याश्रयाश्च हाणुकवत् गुणाः । अन्योऽन्यजननाः यथा मृत्पिण्डो घटं जनयति। तथाऽन्योऽन्यमिथुनाश्च यथा स्त्रीपंसौ अन्योऽन्यमिथुनौ तथा गुणाः। उक्तं च अन्योन्यमिथनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्व सत्वस्य मिथुनं रजः ॥ तमसश्चापि मिथुने ते सत्वरजसी उभे। उभयोः सत्वरजसोमिथुनं तम उच्यते । नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ॥ परस्परसहाया इत्यर्थः। अन्योऽन्यहत्तयश्च परस्परं वर्तन्ते गुणा: गुणेषु वर्तन्त इति वचनात् । यथा सुरूपा सुशीला स्त्री सर्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः सैव रागिणां मोहं जनयति एव सत्वं रजस्तमसोवृत्तिहेतुर्यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे शिष्टानां सुखमुत्पादयति दुष्टानां दुःख मोहं च एवं रजःसत्वतमसोहत्ति जनयति। तथा तमः स्वरूपेणावरणात्मकेन सत्वरजसो त्ति जनयति यथा मेघाः खमात्य जगतः सुखमुत्पादयन्ति ते दृष्ट्या कर्षकाणां कर्षणोद्योगं जनयन्ति विरहिणां मोहमेवमन्योऽन्य. वृत्तयो गुणाः । किञ्चान्यत् ॥ १२ ॥ __ सत्वं लघु प्रकाशकं च यदा सत्वमुत्कटं भवति तदा लघून्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति। उपष्टम्भक चलं च रजः उपष्टभ्नातीत्युपष्टम्भकमुद्योतकं यथा वषो वृष For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। अविवेक्यादिः सिद्धस्वैगुण्यात्तविपर्ययाभावात् । कारणगुणात्मकत्वात् कार्यस्थाव्यक्तमपि सिद्धम् १४ दर्शने उत्कटमुपष्टम्भं करोति एव रजोवृत्तिः। तथा रजश्व चलं दृष्टं रजोवृत्तिश्चलचित्तो भवति। गुरुवरणकमेव तमः यदा तम उत्कटं भवति तदा गुरूण्यङ्गान्यातानौन्द्रियाणि भवन्ति स्वार्थासमर्थानि । अनाह यदि गुणाः परस्परं विरुद्धाः खमतेनैव कमर्थं निष्पादयन्ति तर्हि कथं प्रदीपवञ्चार्थतो वृत्तिः प्रदीपन तुल्यं प्रदीपवदर्थतः साधना वृत्तिरिष्टा यथा प्रदीपः परस्परविरुइतैलाग्निवर्तिसंयोगादर्थप्रकाशतांजनयति एवं सत्वरजस्तमांसि परस्परं विरुद्धान्यर्थं निष्पादयन्ति । अन्तरप्रश्नो भवति त्रिगुणमविवेकिविषय इत्यादि प्रधानं व्यक्त च व्याख्यातं तत्र प्रधानमुपलभ्यमानं महदादि च त्रिगुणमविवेक्यादीति च कथमवगम्यते तत्राह ॥ १३ ॥ ___ योऽयमविवेक्यादिर्गुण: स वैगुण्यान्महदादोऽव्यक्तेनार्य सिध्यति । अत्रोच्यते तहिपर्ययाभावात्तस्य विपर्ययस्तविपर्ययस्तस्याभावस्तहिपयंयाभावस्तस्मात् सिद्धमव्यक्तम्। यथा यत्रैव तन्तवस्तत्रैव पट: अन्य तन्तवोऽन्यः पटो न कुतस्तदिपयंयाभावात् । एवं व्यक्ताव्यक्तसम्पन्नो भवति दूरं प्रधानमासन्नं व्यक्तं यो व्यक्त पश्यति स प्रधानमपि पश्यति तहिपयं. याभावात् । इतश्चाव्यक्त सिद्धं कारणगुणात्मकत्वात् कार्यस्य । लोके यदात्मकं कारणं तदात्मकं कार्यमपि तथा कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति । एवं महदादिलिङ्गमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मि यदात्मकं लिङ्गं तदात्मकमव्यक्तमपि सिद्धम्। वैगुण्यादविवेक्यादिळते सिद्धस्तहिपर्यया. भावात् एवं कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धमिः For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सांख्यकारिका । भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्य्यविभागादविभागाद्वैश्वरूपस्य ॥१५॥ त्येतन्मिथ्या लोके यनोपलभ्यते तन्त्रास्ति एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते ॥ १४ ॥ कारणमस्त्य व्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परिमाणाल्लोके यत्र कर्त्तास्ति तस्य परिमाणं दृष्टं यथा कुलाल: परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति एवं महदपि महदादिलिङ्ग परिमितं भेदतः प्रधानकार्य मेका बुद्धिरे कोऽहङ्कारः पञ्चतन्मात्त्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानीत्यवं भेदानां परिमाणादस्ति प्रधानं कारणं यात परिमि तमुत्पादयति । यदि प्रधानं न स्यात्तदा निःपरिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदानामस्ति प्रधानं यस्माद व्यक्तमुत्पन्नम् । तथा समन्वयादिह लोके प्रसिद्धिर्दृष्टा यथा व्रतधारिणं वटु दृष्ट्वा समन्वयति नूनमस्य पितरी ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामोऽस्य यत् कारणं भविष्यतीति श्रतः समन्वयादस्ति प्रधानम् । तथा शक्तितः प्रवृत्तेच इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्त्तते यथा कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथास्ति प्रधानं कारणं कुतः कारणकार्य्य विभागात् । करोतीति कारणम् । क्रियत इति कार्य्यम् । कार्यस्य च विभागो यथा घटो दधिमधूदकपयसां धारणे समर्थो न तथा तत्कारणं मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् । एवं महदादिलिङ्ग दृष्ट्वानुमीयते । अस्ति विभक्तं तत्कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद वैश्वरूपस्य विश्वं जगत् तस्य रूपं कारण स्थ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। कारणमस्त्यव्यक्त प्रवर्त्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्१६ व्यक्तिः । विश्वरूपस्य भावो वैश्वरूपं तस्याविभागादस्ति प्रधानं यस्मात् त्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां परस्परं विभागो नास्ति महाभूतेष्वन्तभूतास्त्रयो लोका इति पृथिव्यापस्तेजो वायुराकाशमिति एतानि पञ्च महाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रषु परिणामिषु तन्मात्राण्येकादशेन्द्रियाणि चाहङ्कार अहङ्कारो बुद्धौ बुद्धिः प्रधाने एवं त्रयो लोका: प्रलयकाले प्रकतावविभागं गच्छन्ति तस्मादविभागात् क्षीरदधिवद् व्यक्ताव्यक्तयोरस्त्यव्यक्त कारणम्। अतश्च ॥ १५ ॥ __ अव्यक्त प्रख्यातं कारणमस्ति यस्मान्महदादिलिङ्गं प्रवतते। त्रिगुणत: त्रिगुणात् सत्वरजस्तमोगुणा यस्मिन् तत् त्रिगुणं तत् किमुक्त भवति सत्वरजस्तमसां साम्यावस्था प्रधानम्। तथा समुदयात् यथा गङ्गास्रोतांसि त्रीणि रुद्र. मूर्धनि पतितानि एक श्रोतो जनयन्ति एव त्रिगुणमव्यतमेकं व्यक्त जनयति तथा वा तन्तवः समुदिताः पटं जनयन्ति एवमव्यक्त गुणसमुदयान्महदादि जनयतीति त्रिगुणतः समु. दयाञ्च व्यक्तं जगत् प्रवर्तते। यस्मादेकस्मात् प्रधानाद व्यक्त तस्मादेकरूपेण भवितव्यम् । नैष दोषः परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषादेकस्मात् प्रधानात् वयो लोकाः समुत्पत्रास्तुल्यभावा न भवन्ति देवाः सुखेन युना मनुष्या टुःखेन तिर्यञ्चो मोहेन एकस्मात् प्रधानात् प्रवृत्त व्यक्त प्रतिप्रतिगुणाश्रयविशेषात् परिणामतः सलिलवद्भवति । प्रति. प्रतीति वीसा। गुणानामाश्रयो गुणाश्रयस्तविशेषस्तं गुणा; For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माख्यकारिका। सङ्घातपरार्थत्वात् विगुणादिविपर्यायादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥११॥ श्रयविशेष प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेषं परिणामात् प्रवत ते व्यक्तं यथा आकाशादेकरसं सलिलं पतितं नानारू. पात् संश्लेषाद्भिद्यते तद्रसान्तरैरेवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैकखभावा भवन्ति देवेषु सत्वमुत्कटं रजस्तमसी उदासीने तेन तेऽत्यन्तसुखिनो मनुष्येषु रज उत्कटं भवति सत्वतमसो उदासीने तेन तेऽत्यन्तदुःखिनस्तियतु तम उत्कटं भवति सत्वरजसी उदासीने तेन तेऽत्यन्तमूढाः ॥ एवमार्यादयेन प्रधानस्यास्तित्वमयमुपगम्यते इतश्चोत्तरं पुरुषास्तित्वप्रतिपादनार्थमाह ॥ १६ ॥ यदुक्त व्यक्ताव्यक्तविज्ञानान्मोक्षः प्राप्यत इति तत्र व्यक्लादनन्तरमव्यक्त पञ्चभिः कारणैरधिगतमव्यक्तवत् पुरुषोऽपि सूक्ष्मस्तस्याधुनानुमितास्तित्वं प्रतिक्रियते। अस्ति पुरुषः कस्मात् सङ्घातपरार्थत्वात्। योऽयं महदादिसङ्घातः स पुरुषार्थ इत्यनुमीयते अचेतनत्वात् पर्यवत्। यथा पर्यः प्रत्येकं गानोत्पलकपादवटतूलीप्रच्छादनपटोपधानसङ्घातः परार्थो नहि स्वार्थः पय॑शस्य नहि किञ्चिदपि गानोत्पलाद्यवयवानां परस्परं कृत्यमस्ति। अतोऽवगम्यतेऽस्ति पुरुषो यः पर्यङ्क शेते यस्यायें पर्यस्तत्परार्थमिदं शरीरं पञ्चानां महाभूतानां सङ्घातो वर्त्ततेऽस्ति पुरुषो यस्येदं भोग्यशरीरं भोग्यं महदादिसङ्घातरूपं समुत्पमिति। इतश्चात्माऽस्ति त्रिगुणादिविपर्य यात्। यदुक्त पूर्वस्यामार्यायां त्रिगुणमविबेकिविषय इत्यादि। तस्मादिययाय नोक्त तहिपरीत For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्ध वैगुण्यविपर्ययाच्चैव ॥ १८॥ स्तथा पुमान्। अधिष्ठानाद यथेह लङ्घनप्लवनधावनसमथरखै युक्तो रथः सारथिनाऽधिष्ठित: प्रवर्तते तथात्माऽधिष्ठानाच्छरोरमिति। तथाचोक्त षष्ठीतन्ले पुरुषाधिष्ठितं प्रधानं प्रव. तते। अतोऽस्यात्माभोतत्वात्। यथा मधुराम्नलवणकटु तितकषायषड्रसोपहंहितस्य संयुक्तस्यानस्य साध्यते एवं महदादिलिङ्गस्य भोक्त त्वाभावादस्ति स आत्मा यस्येदं भोग्यं शरीरमिति। इतश्च कैवल्यार्थं प्रवृत्तश्च केवलस्य भावः कैवल्य तबिमित्त या च प्रवृत्तिस्तस्याः खकैवल्यार्थ प्रवृत्तः सकाशादनुमोयते अस्त्यात्मेति यतो सर्वो विहानविहांश्च संसारसन्तानक्षयमिच्छति। एवमेभिर्हेतुभिरस्त्यात्मा शरीराद् व्यतिरिक्तः। अथ सः किमेकः सर्वशरीरेऽधिष्ठाता मणिरसनात्मकसूत्रवत् आहोखिद् बहव आत्मनः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते ॥ १०॥ जन्म च मरणञ्च करणानि च जन्ममरणकरणानि तेषां प्रतिनियमात् प्रत्ये कनियमादित्यर्थः । यद्येक एव आत्मा स्यात्तत एकस्य जन्मनि सर्व एव जायेरन् एकस्य मरणे सर्वेऽपि निये. रन् एकस्य करणवैकल्ये वाधिUन्धत्वमूकत्वकुणित्वखञ्जत्वलक्षणे सर्वेऽपि वधिरान्धकुणिखञ्जाः स्युन चैवं भवति तस्माज्जन्ममरणकरणानां प्रतिनियमात् पुरुषबहुत्वं सिद्धम्। इतवायुगपत् प्रवृत्तेश्च युगपदेककालं न युगपदयुगपत् प्रवर्तनं यस्मादयुगपद्धर्मादिषु प्रवृत्तिदृश्यते एके धर्म प्रहत्ता अन्येऽधर्मे वैराग्येऽन्ये जामेऽन्ये प्रहत्ताः तस्मादयुगपत् प्रवृत्तेश्च बहव For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। तस्माच्च विपर्यासात्सिव साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्था द्रष्टत्वमकर्टभावाश्च ॥ १६॥ । इति सिद्धम् ॥ किञ्चान्यत् वैगुण्यविपर्यायाच्चैव त्रिगुणभावविपर्य याच्च पुरुषबहुत्वं सिद्धम्। यथा सामान्य जन्मनि एकः सात्त्विक: सुखो। अन्यो राजसो दुःखौ। अन्यस्तामसो मोहवान्। एवं वैगुण्यविपर्य याबहुत्व सिधमिति । अकर्ता पुरुष इत्येतदुच्यते ॥ १८ ॥ ___ तस्माच विपर्यासात्तस्माच्च यथोक्तत्र गुण्यविपासादि. र्य यानिर्गुण: पुरुषो विवेको भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तस्तस्मात् सत्वरजस्तमःसु कर्तभूतेषु साक्षित्वं सिद्धं पुरुषस्येति योऽयमधिकतो बहुत्व प्रति। गुणा एव कर्तारः प्रवर्तन्त साक्षी न प्रवतं ते नापि निवर्तत एव । किञ्चान्यत् कैवल्य केवलभावः कैवल्यमन्यत्वमित्यर्थः । त्रिगुणेभ्यः केवलः। अन्यन्माध्यस्थ्यं मध्यस्थभावः परिव्राजकवत् मध्यस्थः पुरुषः। यथा कश्चित् परिव्राजको ग्रामीणष कर्षणार्थेषु प्रवृत्तषु केवलो मध्यस्थः पुरुषोऽप्येवं गुणेषु वर्तमानेषु न प्रवर्तते। तस्माद्रष्टुत्वमकर्तृभावश्च यस्मान्मध्यस्थस्तस्मादृष्टा तस्मादकर्ता पुरुषस्तेषां कर्मणामिति सत्वरजस्तमांसि त्रयो गुणाः कर्मकर्तृभावेन प्रवर्तन्ते न पुरुषः एवं पुरुषस्थास्तित्वं च सिद्धम्। यस्मादकर्ता पुरुषस्तत् कथमध्यवसायं करोति धर्म करिष्याम्यधर्म न करिष्यामौत्यतः कर्ता भवति न च कर्ता पुरुषः एवमुभयथा दोषः स्यादिति। अत उच्यते ॥ १८॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। तस्मात्तत्म योगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्ते व भवतीत्युदासीनः ॥२०॥ पुरुषस्य दर्शना) कैवल्यार्थं तथा प्रधानस्य । पङ्गन्धवटुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥ इह पुरुषश्चेतनात् तेन चेतनावभासं युक्त महदादि. लिङ्ग चेतनावदिव भवति यथा लोके घट: शीतसंयुक्त: शीतः उष्णसंयुक्त उष्ण एवं महदादिलिङ्ग तस्य संयोगात् पुरुषसंयोगाच्च तनावदिव भवति तस्माद् गुणा अध्यवसायं कुर्वन्ति म पुरुषः । यद्यपि लोके पुरुषः कर्ता गन्तेत्यादि प्रयुज्यते तथाप्यकर्ता पुरुषः कथं गुण कर्ट त्वं च तथा कतैव भवत्य: दासीनः गुणानां कर्त्तवे सति उदासीनोऽपि पुरुषः कर्तव भवति न कर्ता। अत्र दृष्टान्तो भवति यथाऽचौरथोरैः सह गृहीतचौर इत्यवगम्यते एवं त्रयो गुणाः कर्त्तारस्तैः संयुक्तः पुरुषोऽकर्तापि कर्ता भवति कः संयोगात्। एवं व्यताव्य. तज्ञानां विभागो विख्यातो यहिभागान्मोक्षप्राप्तिरिति । अथैतयोः प्रधानपुरुषयोः किंतुः सङ्घात उच्यते ॥ २० ॥ पुरुषस्य प्रधानेन सह संयोगो दर्शनार्थं प्रकृति महदादि कार्य्यभूतपर्यन्त पुरुषः पश्यति एतदर्थं प्रधानस्यापि पुरुघेण संयोगः। कैवल्यार्थं स च संयोगः पङ्गन्धवटुभयोरपि द्रष्टव्यः यथा एकः पङ्ग रैकश्चान्ध एतौ हावपि गच्छन्ती महता सामर्थ्यनाटव्यां सार्थस्य स्तेनकतादुपप्लवात् स्वबन्धुपरित्यक्ती दैवादितश्चेतच स्वगत्या च तौ संयोगमुपयातौ पुनस्तयोः स्वव. चसोविश्वस्तत्वेन संयोगो गमनायें दर्शनार्थं च भवत्यन्धेन पङ्गुः स्कन्धमारोपित एव शरीरारूदपङ्गदर्भितेन मार्गेणान्धी For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोड़शकः । तस्मादपि षोड़शकात्पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥ याति पङ्गुच्चान्धस्कन्धारूढ़ः । एवं पुरुषे दर्शनशक्तिरस्ति पङ्गवत्र क्रियाप्रधाने क्रियाशक्तिरस्त्यन्धवन्न दर्शनशक्तिः । यथा वानयोः पङ्गन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोरेवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते पुरुषोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति तयोः कृतार्थयोर्विभागो भवि ष्यति । किञ्चान्यत् तत्कृतः सर्गस्तेन संयोगेन कृतस्तत्कृतः सर्गः सृष्टिः । यथा स्त्रीपुरुषसंयोगात् सुतोत्पत्तिस्तथा प्रधानपुरुषसंयोगात् सर्गस्योत्पत्तिः । इदानीं सर्वविभागदर्शनार्थमाह ॥ २१ ॥ प्रकृतिः प्रधानं ब्रह्म अव्यक्त बहुधानकं मायेति पर्य्यायाः । अलिङ्गस्य प्रकृतेः सकाशान्महानुत्पद्यते महान् बुद्धिरासुरी मतिः ख्यातिर्ज्ञानं प्रज्ञापय्र्यायैरुत्पद्यते तस्माच्च महतोऽहङ्कार उत्पद्यतेऽहङ्कारो भूतादिवैक्कतस्तै जसोऽभिमान इति पर्य्यायाः तस्माद्रणश्च षोड़शकः तस्मादहङ्काराच्छोड़शकः षोड़शस्त्ररूपेण गण उत्पद्यते । स यथा । पञ्चतमात्राणि शब्दताचं स्पर्शतमात्र रूपतन्मात्र रसतमात्र गन्धतन्मात्रमिति । तन्मात्रसूक्ष्मपर्यायवाच्चानि । तत एकादशेन्द्रियाणि श्रोत्र त्वक् चक्षुषौ जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्था : पञ्चकर्मेन्द्रियाण्युभयात्मकमेकादशं मन एषः षोड़शको गणोऽहङ्कारादुत्पद्यते । किञ्च पञ्चभ्यः पञ्चभूतानि तस्मा च्छोड़शकाद्गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्यु त्पद्यन्ते । यदुक्त शब्दतन्मात्रादाकाशं स्पर्शतन्मात्रा For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। २३ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । हायुः रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात् पृथिवी एवं पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्यु त्पद्यन्ते । यदुक्तं व्यक्ताव्यक्त जविज्ञानान्मोक्ष इति तत्र महदादि भूतान्त वयो. विंशतिभेदं व्याख्यातमव्यक्तमपि भेदानां परिमाणादित्या. दिना व्याख्यातं पुरुषोऽपि सङ्घातपरार्थत्वादित्यादिभिहेतुभिर्व्याख्यातः। एवमेतानि पञ्चविंशतितत्त्वानि यस्तैलोक्यं व्याप्तं जानाति तस्य भावोऽस्तित्वं तत्त्वं यथोक्तम् । पञ्चविंशतितत्त्वक्षो यत्र तत्वाश्रमे रतः। जटी मुण्डौ शिखी वापि मुच्यते नात्र संशयः ॥ तानि यथा प्रकृतिः पुरुषो बुद्धिरहङ्कारः पञ्चतन्मात्रा एकादशेन्द्रियाणि पञ्चमहाभूतानि इत्येतानि पञ्चविंशति तत्त्वानि । तत्रोतं प्रकृतेर्महानुत्पद्यते तस्य महतः किं लक्षणमित्येतदाह ॥ २२ ॥ ____अध्यवसायो बुद्धिलक्षणम्। अध्यवसनमध्यवसायः यथा वोजे भविष्यत्तिकोऽथरस्तवदध्यवसायोऽयं घटोऽयं पट इत्येवम् अध्यवस्यति या सा बुद्धिरिति लक्ष्यते सा च बुद्धिर ष्टाङ्गिका सात्विकतामसरूपभेदात् तत्र बुद्धेः सात्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यमैखयं चेति । तत्र धर्मो नाम दयादानयमनियमलक्षणस्तत्र यमा नियमाश्च पात. जलेऽभिहिता अहिंसासल्यास्तेयब्रह्मचर्यापरिग्रहा यमा: शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधा नियमाः । ज्ञानं प्रकाशोsवगमो भानमिति पर्यायास्तञ्च हिविधं वाह्यमाभ्यन्तरं चेति । तत्र वाह्यं नाम वेदाः शिक्षाकल्प व्याकरणनिरुक्तच्छन्दोज्योतिषाख्यषडङ्गसहिताः पुराणानि न्यायमीमांसाधर्म For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ सांख्यकारिका। सात्विकमेतद्रूपं तामसमस्मादिपर्यस्तम् ॥ २३ ॥ शास्त्राणि चेति। आभ्यन्तरं प्रकृतिपुरुषज्ञानमियं प्रकृतिः सत्वरजस्तमसां साम्यावस्थाऽयं पुरुष: सिद्धो निर्गुणो व्यापी चेतन इति। तत्र वाह्य ज्ञानेन लोकपतिर्लोकानुराग इत्यर्थः । आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः। वैराग्यमपि हिविधं वाह्यमाभ्यन्तरं च वाह्यं दृष्टविषयवैतृष्णामजनरक्षण. क्षयसङ्गहिंसादोषदर्शनात् विरक्तस्याभ्यन्तरं प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य मोक्षेपसोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् । ऐश्वर्यमौखरभावस्तच्चाष्टगुणमणिमा महिमा मरिमा लघिमा प्राप्तिः प्राकाम्यमौशिव वशित्वं यत्र कामावसायित्व चेति। अणोर्भावोऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति। महिमा महान् भूत्वा विचरतीति। लघिमा मृणालतुलावयवादपि लघुतया पुष्पकेशराग्रेष्वपि तिष्ठति । प्राप्तिरभिमतं वस्तु यत्र तत्रावस्थित: प्राप्नोति। प्राकाम्यं प्रकामतो यदेवेष्यति तदेव विदधाति । ईशित्वं प्रभुतया त्रैलोक्य. मपौष्टे। वशित्व सर्व वशीभवति। यत्र कामावसायित्व ब्रह्मादिस्तम्बपर्यन्त यत्र कामस्तत्रैवास्य खेच्छया स्थानासनविहारानाचरतीति। चत्वार एतानि बुद्धेः सात्विकानि रूपाणि यदा सत्वेन रजस्तमसी पभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति। किञ्चान्यत् तामसमस्माद विपर्यस्तमस्माधर्मादेविपरौतं तामसं बुद्धिरूपं तत्र धर्माहि. परीतोऽधर्म एवमज्ञानमवैराग्यमनैश्वर्यमिति। एवं सात्विकै. स्तामसैः खरूपैरष्टाङ्गा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते। एवं बहिलक्षणमुक्तामहङ्कारलक्षणमुच्यते ॥ २३ : For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । २५. 1 अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवत ते सर्गः एकादशकश्च गणस्तन्मात्रः पञ्चकचैव ॥ २४ ॥ सात्विक एकादशकः प्रवर्त्तते वैद्यतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥ एकादशकश्च गण एकादशेन्द्रियाणि तथा तन्मात्रो गणः पञ्चकः पञ्चलक्षणोपेतः शब्दतन्मात्रस्पर्शतन्मात्ररूपतमात्ररमतन्मात्रगन्धतन्मात्रलक्षणोपेतः किंलचणात् सर्ग इत्य ेत दाह ॥ २४ ॥ सत्वेनाभिभूते यदा रजस्तमसौ अहङ्कारे भवतस्तदा मोऽहङ्कारः सात्विकस्तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति । तस्माद्दिकृतादहङ्कारादेकादशक इन्द्रियगण उत्पद्यते । तस्मात् सात्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि तस्मादुच्यते सात्विक एकादशक इति । किञ्चान्यद भूतादेस्तन्मात्रः स तामसः तमसाभिभूते सत्वरजसी अहङ्कारे यदा भवतः सोऽहङ्कारस्तामस उच्यते तस्य पूर्वाचार्यकता संज्ञा भूतादिस्तस्माद् भूतादेरहङ्कारात्तन्मात्रः पञ्चको गण उत्पद्यते भूतानामादिभूतस्तमो बहुल स्तेनोक्तः स तामस इति । तस्माद् भूतादेः पञ्चतन्मात्रको गणः किञ्च तैजसादुभयं यदा रजसाभिभूते सत्वतमसौ भवतस्तदा तस्मात् सोऽहद्वारस्तेजस इति संज्ञां लभते तस्मात्तैजसादुभयमुत्पद्यते । उभयमिति एकादशो गणस्तन्मात्रः पञ्चकः । सोऽयं सात्विको Seङ्गा वैकृतिको विकृतो भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजसमहङ्कारं सहायं गृह्णाति सात्विको निःक्रियः स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः तथा तामसोऽहङ्कारो भूतादिः ३ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ सांख्यकारिका। बुड्डौन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥२६॥ उभयात्मकमत्र मनःसङ्कल्पकमिन्द्रियञ्चसाधर्म्यात् मंजितो नि:क्रियत्वात्तैजसेनाहङ्कारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति तेनोतं तेजमादुभयमिति एवं तैजसेनाहङ्कारणेन्द्रियाण्य कादश पञ्चतन्मात्राणि कृतानि भवन्ति सात्विक एकादशक इत्युक्तः यो वैकृतात् सालिकादहङ्गारादुत्पद्यते तस्य का संज्ञेत्याह ॥ २५ ॥ __चक्षुरादौनि स्पर्शनपर्यन्तानि बुद्धौन्द्रियाण्य च्यन्ते । स्पृश्यत अनेनेति स्पर्शनं त्वगिन्द्रियं तहाची सिद्धः स्पर्शनशब्दोऽस्ति तेनेदं पच्यते स्पर्शनकानीति शब्दस्पर्श रूपरसगन्धान् पञ्चविषयान् बुध्यन्त अवगच्छन्तीति पञ्चबुद्धौन्द्रियाणि। वाक्पाणिपादपायपस्थान् कर्मेन्द्रियाण्याहुः कर्म कुर्वन्तीति कर्म न्द्रियाणि। तत्र वाग्वदति हस्तौ नानाव्यापारं कुरुतः पादौ गमनागमनं पायुरुत्सर्ग करोति उपस्थ आनन्द प्रजोत्पत्त्या। एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि मन एकादशकं किमात्मकं किंखरूपं चेति तदुच्यते ॥ २६ ॥ अत्रेन्द्रियवर्गे मन उभयात्मकं बुद्धौन्द्रियेषु बुद्धौन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् यस्माद् बुद्दीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च तस्माटुभयात्मकं मनः सङ्कल्पयतीति सङ्कल्प कम्। किञ्चान्यदिन्द्रियं च साधात् समानधर्मभावात् सात्विकाहाराट् बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्य प्रति तस्मात्माधर्म्यान्मनोपौन्द्रियमेवमेतान्य कादशेन्द्रियाणि सात्विकादकतादहकारा. For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। गुणपरिणामविशेषानानात्वं वाह्यभेदाश्च ॥२७॥ दुत्पन्नानि। तत्र मनसः का हत्तिरिति। सङ्कल्पो वृत्तिः । बुद्दौन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयोऽथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीवरेण उत खभावेन कतानि यतः प्रधानबुद्दाहारा अचेतना पुरुषोऽप्यकर्तेत्यत्राह। इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति । अत्रीयते गुणपरिणामविशेषावानात्वं वाह्यभे. दाश्च । इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानां वधनादानविहरणोत्सर्गानन्दाथ पञ्चानां सङ्कल्प व मनस एव. मेते भिवानामवेन्द्रियाणामर्थाः गुणपरिणामविशेषात् गुणानां परिणामो गुणपरिणामस्तस्य विशेषादिन्द्रियाणां नानात्वं वाद्यार्थभेदाश्च । अर्थतन्त्रानात्वनेश्वरेण नाहङ्कारण न बुद्दया न प्रधानेन न पुरुषेण स्वभावात् कतगुणपरिणामनेति। गुणा. नामचेतनत्वान प्रवर्तते प्रवर्तत एव कथं वक्ष्यतौहैव वत्सवि. हहिनिमित्त क्षीरस्य यथा प्रहत्तिरजस्य पुरुषस्य विमोक्षार्थं तथा प्रवृत्ति: प्रधानस्य। एवमचेतना गुणा एकादशेन्द्रियभावेन प्रवर्त्तन्त विशेषोऽपि तत्कत एव येनोच्चैः प्रदेशे चक्षुः खलो. कनाय स्थितं तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय। एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि खदेशावस्थितानि खभावतो गुणपरिणामविशेषादेव न तदर्था अपि यत उक्तं शास्त्रान्तरे। गुणा गुणेषु वर्तन्ते गुणानां या हत्तिः सा गुणविषया एवेति वाद्यार्था विजेया गुणकता एवेत्यर्थः। प्रधानं यस्य कारणमिति। अथेन्द्रि: यस्य कस्य का वृत्तिरित्युचते ॥ २७ ॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥२८॥ खालक्षण्य वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्यकरणत्तिः प्राणाद्या वायवः पञ्च ॥२६॥ मात्रशब्दो विशेषार्थः। अविशेषव्यावृत्त्यर्थो यथा भिक्षामात्र लभ्यते नान्यो विशेष इति। तथा चक्षुः रूपमात्र न रसादिषु एवं शेषास्यपि तद्यथा चक्षुषो रूपं जिह्वाया रसो प्राणस्य गन्धः श्रोत्रस्य शब्दः त्वचः स्पर्शः। एवमेषां बुद्धौन्द्रियाणां वृत्तिः कथिता कर्मेन्द्रियाणां वृत्तिः कथ्यते वचनादान विहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणामित्यर्थः । वाचो वचनं हस्तयोरादानं पादयोर्विहरणं पायोभतस्याहारस्य परिणतो मलोत्सर्गः उपस्थस्यानन्दः सुतोत्पत्तिविषया वृत्तिरिति सम्बन्धः। अधुना बुद्धाहकारमनसामुच्यते ॥ २८ ॥ खलक्षमखमावा खालक्षण्या। अध्यवसायो यो बुद्धिरिति लक्षणमुक्त सैव बुद्धिवृत्तिः। तथाऽभिमानोऽहङ्कार इत्यभिमानलक्षणोऽभिमानहत्तिश्च। सङ्कल्पकं मन इति लक्षणमुक्त तेन सङ्कल्प एव मनसो वृत्तिः । त्रयस्य बुड्यहङ्कारमनसां खालक्षण्या वृत्तिरसामान्या या प्रागभिहिता बुद्दौन्द्रियाणां च वृत्ति: साऽप्यसामान्यैवेति। इदानीं सामान्या हत्तिराख्यायते। सामान्यकरणवृत्ति: सामान्येन करणानां वृत्तिः प्राणाद्याः वायवः पञ्च प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिय॑तः। प्राणो नाम वायुमुखनासिकान्तर्गोचरस्तस्य यत् स्यन्दनं कर्म तत् त्रयो दशविधस्यापि सामान्या वृत्तिः सति प्राणे यस्मात् करणा. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । २८ युगपच्चतुष्टयस्य तु दृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टं तथाप्यदृष्टं त्रयस्य तत्पूर्विका दृत्तिः ॥ ३० ॥ तथाऽपन नामात्मलाभ इति । प्राणोऽपि पञ्जरशकुनिवत् सर्वस्य चलनं करोतीति । प्राणनात् प्राण इत्य ुच्यते । यनादपानस्तत्र यत् स्यन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदेशवर्त्ती य श्रहारादिनयनासमं नयनात् समानो वायुस्तत्र यत् स्यन्दनं तत् सामान्यकरणवृत्ति । तथा ऊर्द्वारोहणादुत्कर्षादुत्रयनाद्दा उदानो नाभिदेशमस्तकान्तगौचरस्तत्रोदाने यत् स्यन्दनं तत् सर्वेन्द्रियाणां सामान्या वृत्तिः । किञ्च शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियतेऽसौ शरीराव्याप्याकाशवद्यानस्तत्र यत् स्यन्दनं तत् करणजालस्य सामान्या वृत्तिरिति । एवमेते पञ्च वायवः सामान्यकरणहवृत्तिरिति व्याख्याता त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः ॥ २८ ॥ युगपञ्चतुष्टयस्य बुह्यहङ्कारमनसामेकै केन्द्रिय सम्बन्धे सति चतुष्टयं भवति चतुष्टयस्य दृष्ट प्रतिविषयाध्यवसाये युगपदृत्तिर्बुडाहङ्कारमनश्चक्षूंषि युगपदेककालं रूपं पश्यति स्थाणुरयमिति । बुढाहङ्कारमनोजिह्वा युगपद्रसं गृह्णन्ति । बुधहारमनोघ्राणानि युगपगन्धं गृह्णन्ति । तथा त्वक्श्रोवे अपि । किञ्च क्रमशश्च तस्य निर्दिष्टा तस्येति चतुष्टयस्य क्रमशव वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रोपरूढां तल्लिङ्गं पश्यति शकुनिं वा ततो तस्य मनसा सङ्कल्पिते संशये व्यवच्छेदभूता बुडिर्भवति स्थाणुरयमित्यतोऽहङ्कारश्च निश्चयार्थः स्थाणुरेवेत्य वं बुधरहङ्कारमनचक्षुषां क्रमशो वृत्तिर्दृष्टा यथा रूपे तथा शब्दा For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। खां खां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥३१ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधा हायं धार्य प्रकाश्यञ्च ॥३२ दिष्वपि बोद्धव्या दृष्ट दृष्टविषये। किञ्चान्यत्तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरदृष्टऽनागतेऽतीते च काले बुद्ध्यह कारमनसां रूपे चक्षुःपूर्विका त्रयस्य वृत्ति: स्पर्श त्वक्पूर्विका गन्धे वाणपूर्विका रसे रसनपूर्विका शब्दे श्रवणपूर्विका बुद्धाहङ्कारमनसामनागते भविष्यति कालेऽतीते च तत्पूर्विका क्रमशो वृत्तिवर्तमाने युगपत् क्रमशश्चेति। किञ्च ॥ ३० ॥ खां स्वामिति वीमा बुद्धाहकारमनांसि वां स्वां वृत्ति 'परस्पराकूतहेतुकामाकूतकादरसम्भम इति प्रतिपद्यन्त पुरुपार्थकरणाय। बुद्धेरहङ्कारादयो बुद्धिरहङ्काराकूतं ज्ञात्वा स्वस्वविषयं प्रतिपद्यते किमर्थमिति चेत् पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य इत्येवमथै गुणानां प्रवृत्तिस्तस्मादेतानि कर णानि पुरुषार्थ प्रकाशयन्ति कथं स्वयं प्रवर्तन्ते न केनचित् काय ते करणं पुरुषार्थ एवैकः कारयतौति वाक्यार्थो न केन. चिदौखरण पुरुषेण कार्य ते प्रबोध्यते करणम्। बुयादि कतिविधं तदिल्युच्यते ॥ ३१ ॥ करणं महदादि त्रयोदशविधं बोद्धव्यं पञ्चबुद्धीन्द्रियाणि चक्षुरादीनि पञ्चकर्मेन्द्रियाणि वागादोनौति त्रयोदशविधं करणं तत् किं करोतीत्य तदाह तदाहरणधारणप्रकाशकरम् । नत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति प्रकाशं बुद्दौ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। ३१ अन्तःकरणं विविध दशधा वाह्यं त्रयस्य विषयाख्यं साम्प्रतकालं वाह्यं विकालमाभ्यन्तरं करणम् ॥३३ न्द्रियाणि। कतिविधं कार्य तस्योत तदुच्यते। कायं च तस्य दशधा तस्य करणस्य कार्य कर्त्तव्यमिति दशधा दशप्रकारं शब्दस्पर्शरूपरसगन्धाख्य वचनादानविहरणोत्सर्गानन्दाख्यमेतद्दशविधं कार्य बुद्धीन्द्रियैः प्रकाशित कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ ३२ ॥ ____ अन्तःकरणमिति बुद्धाहकारमनांसि त्रिविधं महदादिभेदात्। दशधा वाह्यं च बुधौन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत् करणं वाह्यं तत्र यस्यान्तःकरणस्य विषयाख्य बुद्दाहङ्कारमनसां भोग्य साम्प्रतकालं थोत्रं वर्तमानमेव शब्द शृणोति नातीतं न च भविष्यन्त चक्षुरपि वत्त मानं रूपं पश्यति नातीतं नानागतं त्वग्वर्तमानं स्पशं जिह्वा वर्तमानं रसं नासिका वर्तमानं गन्धं नातीतानागतं चेति । एवं कर्मेन्द्रियाणि वाग्वर्तमान शब्दमुच्चारयति नातीतं नानागतं पाणी वर्तमानं घटमाददाते नातीतमनागतं च पादौ वर्तमानं पन्यानं विहरतो नातीतं नाप्यनागतं पायूपस्थौ च वर्तमानावुत्सर्गानन्दौ कुरुतो नातीतौ नानागती। एवं वाह्यं करणं साम्प्रतकालमुक्त' त्रिकालमाभ्यन्तरं करणं बुद्दाहङ्कारमनांसि त्रिकालविषयाणि बुद्धिवर्तमानं घटं वुध्यत अतीतमनागतं चेति। अहङ्कारो वर्तमानेऽभिमानं करोत्यतोतेऽनागते च। तथा मनो वर्तमाने सङ्कल्पं कुरुत अतीते. ऽनागते च एवं विकालमाभ्यन्तरं करणमिति। इदानौमि. न्द्रियाणि कति सविशेषं विषयं गृह्णन्ति । कानि निर्विशेषमिति तदुच्यते ॥ ३३ ॥ For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। बुड्डौन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् विविधं करणं हारि द्वाराणि शेषाणि ॥३५॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्न पुरुषस्थार्थ प्रकाश्य बुड्ढी प्रयच्छन्ति ॥३६॥ बुद्धीन्द्रियाणि तानि सविशेषं विषयं गृह्णन्ति सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान सुखदुःखमोहवि. षययुक्तान् बुद्धौन्द्रियाणि प्रकाशयन्ति देवानां निर्विशेषान् विषयान् प्रकाशयन्ति तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया देवानां मानुषाणां च वाग्वदति श्लोकादीनुच्चारयति तस्माद्देवानां मानुषाणां च वागिन्द्रियं तुल्यं शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंजितानि पञ्चविषयाणि पञ्च विषयाः शब्दादयो येषां तानि पञ्चविषयाणि शब्दस्पर्शरूपरसगन्धा पाणी सन्ति पञ्चशब्दादिलक्षणायां भुवि पादो विहरति पायिन्द्रियं पञ्चल,प्तमुत्सर्ग करोति तथोपस्थेन्द्रिय पञ्चलक्षणं शुक्रमानन्दयति ॥ ३४ ॥ सान्तःकरणा बुद्धिरहङ्कारमनःसहितेत्यर्थः यस्मात् सर्व विषयमवगाहते गृह्णाति विष्वपि कालेषु शब्दादीन् ग्टह्णाति तस्मात् त्रिविधं करणं हारि द्वाराणि शेषाणि शेषाणि करणानौति वाक्यशेषः। किञ्चान्यत् ॥ ३५ ॥ यानि करणान्युतानि एते गुणविशेषाः किं विशिष्टाः For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। ३३ सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् तन्मात्राण्यविशेषास्तेग्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥३८॥ प्रदीपकल्पाः प्रदीपवहिषयप्रकाशकाः परस्परविलक्षणा असदृशा भिन्नविषया इत्यर्थः। गुणविषया इत्यर्थः । गुणविशेषा गुणेभ्यो जाताः। कत्न पुरुषस्यार्थ बुद्धीन्द्रियाणि कर्मेन्द्रियायहङ्कारो मनश्चैतानि व स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्वन्तीत्यर्थः । यतो बुद्धिस्थं सर्व विषयं सुखादिकं पुरुष उपलभ्यते । इदश्चान्यत् ॥ ३६ ॥ सर्वेन्द्रियगतं विष्वपि कालेषु सर्व प्रत्यु पभोगमुपभोगं प्रति देवमनुष्यतिथ्यग्बुद्दीन्द्रियकर्मेन्द्रियहारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोविषयविभागं करोति प्रधानपुरुषान्तरं नानात्वमित्यर्थः सूक्ष्ममित्यनधिकततपश्चरणैरप्राप्यमियं प्रकृतिः सत्वरजस्तमसा साम्यावस्था इयं बुद्धिरयमहङ्कार एतानि पञ्चतन्मात्राण्ये कादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येव बोधयति बुद्धियस्यावापादपवर्गो भवति । पूर्वमुक्त विशेषा विशेषविषयाणि तत् के विषयास्तच्च दर्श यति ॥ ३७॥ यानि पञ्च तन्मात्राण्य हङ्कारादुत्पद्यन्ते ते शब्दतन्मात्र स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमेतान्यविशेषा उच्चन्ते देवानामते मुखलक्षणा विषया दुःखमोहरहितास्तेभ्यः For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ सांख्यकारिका । सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्त्तन्ते ॥ ३॥ पञ्चभ्यस्तन्मात्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्त जोवायु काशसंज्ञानि यान्युत्पद्यन्ते । एते स्मृता विशेषाः । गन्धतन्मात्रात् पृथिवी रसतयावादापो रूपतन्मात्रात्तेजः स्पर्शतन्मात्रादायुः शब्दतन्मात्त्रादाकाशमित्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ताः सुखलक्षणा घोरा दुःखलक्षणा मूढ़ा मोहजनका यथाकामं कस्यचिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति तदेव शीतोष्णवातवर्षाभिभूतस्य दुःखात्मकं घोरं भवति तदेव पन्थानं गच्छतो वनमार्गाद् भ्रष्टस्य दिलोहान्मूढं भवति । एवं वायुर्धमर्त्तस्य शान्तो भवति शौतार्त्तस्य घोरो धूलोशर्कराविमिश्रोऽतिवान् मूढ़ इति । एवं तेजःप्रभृतिषु द्रष्टव्यम् । अथाऽन्य े विशेषाः ॥ ३८ ॥ सूक्ष्मास्तन्मात्राणि यत्स गृहीतं तन्माविकं सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्मास्तथा मातापिटजा स्थूलशरीरोपचायका ऋतुकाले मातापिढसंयोगे शोणितशुक्रमिश्रौभावेनोदरान्तः सूक्ष्मशरीरस्योपचयं कुर्वीत तत् सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभिनिबन्धेनाप्यायते तथाप्यारब्धं शरीरं क्ष्मैर्मातापिढजैव सहमहाभूतैस्त्रिधाविशेषैः पृष्ठोदरजङ्घाकट्युरः शिरःप्रभृति षाट् कौशिकं पाञ्चभौतिकं रुधिरमांसनायुशुकास्थिमज्ज संभृतमा. काशोऽवकाशदानाद्वायुवर्द्धनात् तेजः पाकादापः संग्रहात् पृथिवी धारणात् समस्तावयवोपेतं मातुरुदरात् वहिर्भवति । एवमेते विविधा विशेषाः टुः । अवाह के नित्या: के वा " For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। ३५ पूर्वोत्पन्नमसक्त नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४० अनित्याः सूक्ष्मास्तषां नियताः सूक्ष्मास्तन्मात्रसंज्ञकास्तषां मध्ये नियता नित्यास्त रारब्धं शरीरं कर्मवशात् पशुमृगपक्षिसरोस्पस्थावरजातिषु संसरति धर्मवशादिन्द्रकादिलोकेष्वेवमेतवियतं सूक्ष्मशरीरं सरति यावत् ज्ञानमुत्पद्यते उत्पन्न ज्ञाने विहांच्छरोरं त्या मोक्षं गच्छति तस्मादेते विशेषाः सूक्ष्मा नित्या इति मातापिटजा निवर्तन्ते तत् सूक्ष्मशरोरं परित्यज्येहैव प्राणत्यागवेलायां मातापिटजा निवर्तन्ते मरणकाले मातापिटजं शरीरमिहैव निवयं भूम्यादिषु प्रलीयते यथा तत्त्व सूक्ष्म च कथं संसरति तदाह ॥ ३८ ॥ यदा लोका अनुत्पन्नाः प्रधानादिसर्ग तदा सूक्ष्म शरीरमुत्पत्रमिति। किञ्चान्यदसतं न संयुक्तं तिर्यग्योनिदेवमानुषस्थानेष सूक्ष्मत्वात् कुचिदसत पर्वतादिषु अप्रतिहतप्रसरं सरति गच्छति। नित्यं यावन्न ज्ञानमुत्पद्यते तावत् संसरति तच्च महदादिसूक्ष्मपर्यन्त महानादौ यस्य तन्महदादि बुहि. रहङ्कारो मन इति पञ्चतन्मावाणि सूक्ष्म पर्यन्तं तन्मात्रपर्यन्त संसरति शूलग्रहपिपीलिकावत् बौनपि लोकान् । निरूपभोग भोगरहितं तत् सूक्ष्म शरीरं पिटमाटजेन वाह्य - नोपचयेन क्रियाधर्मग्रहणाब्रोमेषु समर्थः भवतीत्यर्थः। भावैरधिवासितं पुरस्ताद्धावान् धर्मादीन् वक्ष्यामस्तैरधिवासितमुपरचितं लिङ्गमिति । प्रलयकाले महदादिसूक्ष्मपर्यन्त करणोपेतं प्रधाने लौयत असंसरयुक्त सदा सर्गकालमत्र वर्तते प्रकृतिमोहबन्धनबन्ध सत् संसरणादिक्रियाखसमर्थमिति For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ सांख्यकारिका। चिव यथाश्रयमते स्थाण्वादिभ्यो यथा विना छाया तहदिना विशेषैनं तिष्ठति निराश्रयं लिङ्गम् ॥४१॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥४२॥ पुनः सर्गकाले संसरति तस्माल्लिङ्गं सूक्ष्मम्। किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह ॥ ४० ॥ चित्रं यथा कुड्याश्रयमृते न तिष्ठति स्थागवादिभ्यः कोल. कादिभ्यो विना छाया न तिष्ठति तैविना न भवत्यादिग्रहणाद्यथा मैत्य विना नापो भवन्ति शैत्य वाऽद्धिविना। अग्निरुष्ण विना वायुः स्पर्श विना आकाशमवकाशं विना पृथि. वो गन्धं विना तहदेतेन दृष्टान्त न न्यायेन विना विशेषेरवि. शेषै स्तन्मात्र विना न तिष्ठति। अथ विशेषभूतान्यु च्यन्त शरोरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क लिङ्गस्थानं चेति का एकदेहमुमति तदेवान्यमाश्रयति निराश्रयमाश्रय रहितं लिङ्ग त्रयोदशविधं करणमित्यर्थः । किमर्थं तदुच्यते ॥४१॥ __पुरुषार्थः कर्तव्य इति प्रधान प्रवर्तते स च विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दा. युपलब्धिब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः। गुणपुरुषान्तरोपलब्धिर्मोक्ष इति । तस्मादुक्त पुरुषार्थहेतुकमिदं सूक्ष्मशरोरं प्रवर्तत इति । निमिननैमित्तिकप्रसङ्गेन निमित्त धर्मादि नैमित्तिकमूर्द्धगमनादि पुरस्तादेव वक्ष्यामः प्रसङ्कन प्रसक्त्या प्रकृतेः प्रधानस्य विभुत्वयोगाद्यथा राजा खराष्ट्र विभुत्वाद्यद्यदिच्छति तत्तत् करोतीति तथा प्रकृतेः सर्वत्र For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। सांसिड्विकाचभावाः प्राकृतिकावैकृतिकाच धर्माद्याः दृष्टा करणायिण काश्रियिणश्च कलवाद्याः॥४३ विभुत्वयोगानिमित्तनैमित्तिकप्रसङ्गेन व्यवतिष्ठते पृथक् पृथग्देहधारण लिङ्गस्य व्यवस्थां करोति। लिङ्ग सूक्ष्मः परमाणुभिस्तन्मात्रैरुपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते कथं नटवत् यथा नटः पटान्तरण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुषः पुनर्विदूषकः। एवं लिङ्गं निमित्तनैमित्तिकप्रसङ्गेनोदरान्तः प्रविश्य हस्ती स्त्री पुमान् भवति। भावैरधिवासितं लिङ्गं संसरतीत्यु तो तत् के भावा इत्याह ॥ ४२ ॥ ___ भावास्त्रि विधाश्चिन्त्यन्त सांसिद्धिकाः प्राकृता वैकताच । तत्र सांमिद्धिका यथा भगवत: कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञान वैराग्यमैखर्यमिति। प्राकृताः कथ्यन्त ब्रह्मणश्चत्वारः पुत्राः सनकसनन्दनममातनसनत्कुमारा बभूवुः तेषामुत्पन्न कार्यकारणानां शरीरिणां षोडशवर्षाणामेते भावाश्चत्वारः समुत्पन्नास्तस्मादेते प्राकृताः। तथा वैकता यथा आचार्य मूर्तिनिमित्तं कृत्वाऽस्मदादीनां ज्ञानमुत्पद्यते ज्ञानाहैराग्य वैराग्याधर्मो धर्मादैश्वर्यमिति। प्राचार्य्यमूर्तिरपि विततिरिति तस्मादकता एते भावा उच्चन्त यैरधिवासितं लिङ्ग संसरत्ये ते चत्वारो भावाः सात्विकास्तामसा विपरीताः साविकमेतद्रूपं तामसमस्मादिपव्यं स्तमित्यत्र व्याख्याता एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यम धर्मोऽज्ञानमवैराग्यमनैखयमित्यष्टौ भावाः । क वर्तन्ते दृष्टा: करणायिणो बुद्धिः करणं तदायिणः । एतदुतामध्यवसायो बुद्धिः धर्मो ज्ञानमिति कायं देहस्तदाश्रयाः कललाद्या ये For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। धर्मेण गमनमूचं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥ वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् ऐश्वर्यादविघातो विपर्ययात् तहिपर्यासः ॥४५॥ माटजा इत्युक्ताः शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुद्धदमांसपेशीप्रभृतयः तथा कौमारयौवनस्थविरत्वादयो भावाः अनपानरसनिमित्ता निष्पद्यन्त अत: कार्यायिण उच्यन्त अबादिविषयभोगनिमित्ता जायन्ते । निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते ॥ ४३ ॥ ___ धर्मेण ममनमूद्ध धर्म निमित्त कवोर्डमुपनयति ऊ मि. त्यष्टौ स्थानानि ग्टद्यन्त तद्यथा। ब्राह्मं प्राजापत्य सौम्यमैन्द्र गान्धर्व याक्षं राक्षसं पैशाचमिति तत् सूक्ष्मं शरीरं गच्छति पशुमृगपक्षिसरीसृपस्थावरान्त वधर्मो निमित्तम । किञ्च ज्ञानेन चापवर्गश्च पञ्चविंशति तत्त्वज्ञानं तेन निमिन . नापवर्गो मोक्ष: ततः सूक्ष्म शरीरं निवर्त्तते परमात्मा उच्यते। विपथ्यं यादिष्यते बन्ध अज्ञानं निमित्तं स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्ताद्यदिदमुक्तं प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्ततौयेन बद्धो नान्येन मुच्यते। तथाऽन्यदपि निमित्तम् ॥ ४४ ॥ ___ यथा कस्यचिदैराग्यमस्ति न तत्त्वज्ञानं तस्मादज्ञानपूर्वा वैराग्यात् प्रक्ततिलयो मृतोऽष्टासु प्रकृतिषु प्रधानबुड्यहङ्कारतन्मात्रेषु लीयते न मोक्षः ततो भूयोऽपि संसरति तथा योऽयं राजसो रागः यज़ामि दक्षिणां ददामि येनामुमिन् लोकेऽत्र For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। एष प्रत्ययसर्गो विपर्यायाशक्तितुष्टिसियाख्यः । गुणवैषग्यविमर्दात्तस्य च भेदास्तु पञ्चाशत् ॥४६॥ यदिव्यं मानुषं सुखमनुभवाम्येतस्माद्राजसादागात् संसारो भवति । तथा ऐखादविघात एतदैश्वर्यमष्टगुणमणिमादियुक्त तस्मादैश्वर्यानिमित्तादविघातो नैमित्तिको भवति ब्रह्मादिषु स्थानेष्वैश्वय्ये न विहन्यते। किञ्चान्यहिपर्य याहिपर्यासः तस्याविघातस्य विपर्यासो विधातो भवत्यनैवात् सर्वत्र विहन्यते। एष निमित्तैः सह नैमित्तिकः षोड़शविधी व्याख्यातः स किमात्मक इत्याह ॥ ४५ ॥ ___ यथा एष षोड़शविधो निमित्तनैमित्तभेदो व्याख्यात एष प्रत्ययसर्ग उच्यते। प्रत्ययो बुद्धिरित्यक्ताऽध्यवसायो बुद्धिर्धर्मो ज्ञानमित्यादि स च प्रत्ययसर्गचतुर्धा भिद्यते विपर्य याशक्तितुष्टिसियाख्याभेदात्। तत्र संशयोऽज्ञानम्। यथा कस्य. चित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः। अशक्तियथा। तमेव स्थाणु सम्यग् दृष्ट्वा संशयं छत्तु न शक्नोतीत्यशक्तिः। एवं टतोयस्तुट्याख्यो यथा। तमेव स्थाणु ज्ञातु संशयितु वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिधाख्यो यथा । आनन्दितेन्द्रियः स्थाणुमारूढां वलिं पश्यति शकुनि वा तस्य सिद्धिर्भवति स्थायरयमिति। एव. मस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्दै तस्य भेदास्तु पञ्चाशत् योऽयं सत्वरजस्तमोगुणानां वैषम्यो विमर्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति तथा कापि सत्वमुत्कटं भवति रजस्तमसो उदासीने कापि रजः कापि तम इति भेदाः कष्यन्त ॥ ४६॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् अष्टाविंशतिभेदास्तुष्टिर्नवधाऽष्टधा सिविः ॥ ४७॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः तामित्रोऽष्टदशधा तथा भवत्यन्धतामिस्त्रः॥४८॥ पञ्च विपर्ययभेदास्ते यथा तमो मोहो महामोहस्ता मिस्रोऽन्धतामिस्र इत्येषां भेदानां नानात्वं वक्ष्यतेऽनन्तर• मेवेति। अशक्त स्त्वष्टाविंशतिभेदा भवन्ति करणवैकल्यात् तानपि वक्ष्यामस्तथा च तुष्टिनवधा अईस्रोतसि राजसानि ज्ञानानि। तथाष्टविधा सिद्धिः सात्विकानि जानानि तत्रै. वो स्रोतसि। एतत् क्रमेणैव वक्ष्यन्ते तत्र विपर्ययभेदा उच्यन्ते ॥ ४७॥ तमसस्तावदष्टधा भेदः प्रलयोऽज्ञानाविभज्यते सोऽष्टासु प्रकृतिषु लोयते प्रधानबुवाहङ्कारपञ्चतन्मानाष्टासु तत्र लोनमात्मानं मन्यते मुक्तोऽहमिति तमोभेद एषोऽष्टविधस्य मोहस्य भेदोऽष्टविध एवेत्यर्थः। यत्राष्टगुणमणिमाद्यैश्वयं तत्र सङ्गादिन्द्रादयो देवा न मोक्ष प्राप्त वन्ति पुनश्च तत्क्षये संसरन्त्य षोऽष्टविधो मोह इति। दशविधो महामोहः शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्चविषया सुखलक्षणाः मानुषाणामप्येते एव शब्दादयः पञ्चविषया एवमेतेषु दशसु महामोह इति। तामिस्रोऽष्टदशधाऽष्टविधमैश्वर्यं दृष्टानुश्रविका विषया दश एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदन्त्येषोऽष्टादशविधो विकल्पस्तामिसः । यथा तामिसमष्टगुणमैश्वर्य दृष्टानुअविका दशविषयास्तथान्धतामिस्रोऽप्यष्टादशभेद एवं किन्तु विषयसम्पत्तौ सम्भोगकाले For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मांख्यकारिका। ४१ एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा। सप्तदशवधा बुड्वेविपर्य यात् तुष्टिसिद्धीनाम् ॥४६॥ आध्यात्मिकाश्चतसः प्रकृत्युपादानकालभाग्याख्याः। वाह्या विषयोपरमात्यञ्च नव तुष्टयोऽभिमताः॥५० य एव म्रियतेऽष्ट गुवाहा भ्रस्यते ततस्तस्य महद् दुःखमुत्पद्यते सोऽन्धतामिस्र इति। एवं विपर्ययभेदास्तमःप्रभृतयः पञ्च प्रत्येक भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति । अशक्तिभेदाः कथ्यन्ते ॥४८॥ भवत्व शक्तोश्च करणवैकल्पादष्टाविंशतिभेदा इत्य द्दिष्टं तत्रैकादशेन्द्रियबधाः वाधिय॑मन्धताप्रसुतिरुपजिहिकाघ्राणपाको मूकता कुणित्व' खाजा गुदावत: क्लो व्यमुन्माद इति । सह बुद्धिबधैरशतिरुद्दिष्टा ये बुद्धिबधास्तैः सहाशतोरष्टा. विंशतिभेदा भवन्ति सप्तदशबधा बुद्धेः सप्तदश बधास्ते तुष्टिभेदसिद्धिभेदवपरीत्य न तुष्टिभेदा नव सिद्धिभेदा अष्टौ ये ते विपरीतैः सह एकादशविधा एवमष्टाविंशतिविकल्पा अशक्तिरिति विपर्य यात् सिद्धितुष्टीनामेव भेदक्रमो द्रष्टव्यः । तत्र तुष्टिनवधा कथ्यते ॥ ४६॥ __ आध्यात्मिकाशतम्रस्तुष्टयोऽध्यात्मनि भवा आध्यात्मिकाः ताश्च प्रकृत्यु पादानकालभाग्याख्याः। तत्र प्रक्रत्याख्या यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणनिर्गुणत्वं च तेन तत्त्वं तत्कार्य विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्ष एषा प्रकत्याख्या। उपादानाख्या यथा कश्चिहिसायैव तत्वान्युपादानग्रहणं करोति विदण्ड कमण्डलुविविदिकाम्यो मोक्ष इति तस्यापि मास्त्येषा उपादानाख्या। तथा कानाख्या कालेन, For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। अहः शब्दोऽध्ययनं दुःखविघातास्वयः सुहृत्याप्तिः । मोचो भविष्यतीति किं तत्त्वाभ्यासेनेत्यषा कालाख्या तुष्टिस्तस्य नास्ति मोक्ष इति। तथा भाग्याख्या भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या। चतुर्दा तुष्टिरिति। वाह्याविषयोपरमाञ्च पञ्च। वाद्यास्तुष्टयः पञ्च विषयोपरमात् शब्दस्पर्शरूपरसगन्धेभ्य उपरतोऽर्जनरक्षणक्षयसङ्गहिंसादर्शनात् । वृद्धिनिमित्तं पाशपाल्यबाणिज्यप्रतिग्रहसेवाः कार्या एतदर्जनं दुःखमर्जितानां रक्षणे दुःखमुपभोगात् क्षीयत इति क्षयदु:खम्। तथा विषयोपभोगसङ्ग कृते नास्तीन्द्रियाणामुपशम इति सङ्गदोषः । तथा न अनुपहत्य भूतान्य पभोग इत्येष हिसादोषः। एवमजनादि दोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः। एवमाध्यात्मिकवाह्यभेदानव तुष्टयस्तासां. नामानि शास्त्रान्तरे प्रोक्तानि । अम्भः सलिलं मघो वृष्टिः मतमो पारं सुनेत्र नारीकमनुत्तमाम्भसिकमिति। आसां तुष्टौनां विपरीतशतिभेदाद बुद्धिबधाः भवन्ति । तद्यथा अनम्भोऽसलिलमनाघ इत्यादिवैरीत्याद बुद्धिबधा इति। सिद्धिरुच्यते ॥५०॥ हो यथा कश्चिनित्यमूहते किमिह सत्य किं परं किं नैश्रेयसं किं कृतार्थः स्यामिति चिन्तयतो ज्ञानमुत्पद्यते प्रधानादन्य एव पुरुन इत्यन्या बुदिरन्योऽहङ्कारोऽन्यानि तन्मात्राणौन्द्रियाणि पञ्चमहाभूतानौत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षो भवति एषा ऊहाख्या प्रथमा सिद्धिः। तथा पाब्दज्ञानात् प्रधानपुरुषब डाहङ्कारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति ततो मोक्ष इत्येषा शब्दाख्या सिद्धिः । अध्ययनादादिशास्त्राध्ययनात् पञ्चविंशतितत्त्वज्ञानं प्राप्य For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। दानं च सिवयोऽष्टा सिद्धेः पूर्वोऽद्यशस्विविधः ॥५१॥ मोक्षं याति इत्येषा हतीया सिद्धिः। दुःखविघातत्रयमा. ध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविधाताय गुरु समुपगम्य तत उपदेशान्मोक्षं यात्येषा चतुर्थी सिद्धिः। एषैव दुःखत्रय भेदात् विधा कल्पनीया इति षट् सिहयः । तथा सुहृत्प्राप्तियथा कश्चित् सुहृत् ज्ञानमधिगम्य मोक्षं गच्छति एषा सप्तमी सिद्धिः । दानं यथा कश्चिद्भगवतां प्रत्याश्रयौषधिविदण्ड. कुण्डिकादीनां ग्रासाच्छादनादीनां च दानेनोपकत्य तेभ्यो ज्ञानमवाप्य मोक्षं यात्व पाष्टमी सिद्धिः। आसामष्टानां सिद्धौनां शास्त्रान्तरे संचाः कृतास्तारं सुतारं तारतारं प्रमोदं प्रमुदितं प्रमोदमानं रम्यक सदाप्रमुदितमिति। आसां विप. यं याद बुद्धे बंधा ये विपरीतास्त अशक्ती निक्षिप्ता यथाऽतारमसुतारमतारतारमित्यादि द्रष्टव्यमशक्तिभेदा अष्टाविंशतिरुकास्त सह बुद्धिबधेरैकादशेन्द्रियवधा इति। तत्र तुष्टिविपव्यं या नवसिद्धीनां विपर्याया अष्टौ एवमेते सप्तदशबुद्धिबधा एतैः सहन्द्रियबधा अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्यायाशतितुष्टिसिद्धीनामेवोह शो निर्देशश्च कत इति। किञ्चान्यत् सिद्देः पूर्वोऽङ्गशास्त्रविधः सिद्धेः पूर्वा या विपर्यायाक्तितुष्टयस्ता एव सिडेरङ्गशस्त दादेवं विविधो यथा हस्तौ ग्रहीताकुशेन वशो भवत्य व विपर्ययाशक्तितुष्टिभिर्गुहोतो लोकोऽज्ञानमातोति तस्मादेताः परित्यज्य सिद्धिः सेव्या स सिद्धेस्तत्त्वज्ञानमुत्पद्यते तमोक्ष इति। अथ यदुक्त भावेरधिवासितं लिङ्ग तत्र भावा धर्मादयोऽष्टावक्ता बुद्धिपरिगामाविपर्ययाशक्तितुष्टिसिद्धिपरिणताः स भावाख्यः प्रत्यय For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। न विना भावर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः लिङ्गाख्यो भावाख्यस्तस्मादिविधः प्रवर्त्तते सर्गः ५२ अष्टविकल्पो दैवस्तैर्य ग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥५३॥ जई सत्वविशालस्तमोविशालच मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तम् ॥५४॥ सर्गः लिङ्गच्च तन्मानसर्गश्चतुर्दशभूतपर्यन्त उक्तस्तत्रैकैनैव सर्गेण पुरुषार्थसिय किमुभयविधसर्गेणेत्यत आह ॥ ५१ ॥ ___ भावैः प्रत्ययसविना लिङ्गं न तन्मात्रसर्गो न पूब्बपूर्वसंस्काराद दृष्टकारितत्वादुत्तरोत्तरदेहलम्भस्य लिङ्गेन तन्मात्रसर्गेण च विना भावनिवृत्तिन स्थूलसूक्ष्मदेहसाध्यत्वाइमादेरनादित्वाच्च सर्गस्य वौजाश्रावन्योन्याश्रयो न दोषाय तत्तज्जातीयापेक्षित्वेऽपि तत्तहातीनां परस्परानपेक्षित्वात्त. स्माद्भावाख्यो लिङ्गाख्यश्च विविधः प्रवर्तते सर्ग इति किञ्चा. न्यत् ॥ ५२ ॥ ___ तत्र दैवमष्टप्रकारं बाह्यं प्राजापत्य सौम्यमैन्द्रं गान्धवं याक्षं राक्षसं पैशाचमिति। पशुमृगपक्षिसरीसृपस्थावराणि भूतान्येव पञ्चविधानि तैश्च मानुषयोनिरेकैव इति चतुर्दशभूतानि त्रिष्वपि लोकेषु गुणत्रयमस्ति तत्र कस्मिन् किमधिकमुच्यते ॥ ५३॥ अवमित्यष्टसु देवस्थानेषु सत्वविशाल: सत्वविस्तारः सत्वोत्कट अर्द्धसत्व इति। तत्रापि रजस्तमसो स्तः। तमोविशालो मूलतः पखादिषु स्थावरान्तेषु सर्वः सर्गस्त मसाधि For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्य कारिका । ४५ तत्र जरामरण कृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्त स्तस्माद् दुःखं खभावेन ॥५५॥ इत्येष प्रकृतिकृतो मादादिविशेषभूतपर्यन्तः । क्येन व्याप्तस्तत्रापि सत्वरजसो स्तः। मध्ये मानुष्थे रज उत्कटं तत्रापि सत्वतमसी विद्यते तस्माद दुःखप्राया मनुष्याः । एवं ब्रह्मादिस्तम्बपर्यन्त: ब्रह्मादिस्थावरान्त इत्यर्थः । एवमभौतिकसर्गो लिङ्गसर्गो भावसर्गो भूतसर्गो देवमानुषतैर्यग्योनय इत्येषः प्रधानतः षोड़शसर्गः ॥ ५४ ॥ ___ तत्रेति तेषु देवमानुतिर्य ग्योनिषु जराकतं मरणकतं चैव दुःखं चेतन: चैतन्यवान् पुरुषः प्राप्नोति न प्रधानं न बुद्धिर्नाहकारो न तन्मात्राणौन्द्रियाणि महाभूतानि छ। कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तहिविनक्ति। लिङ्गस्याविनिहत्त यंत्तन्महदादिलिङ्गशरीरेणाविश्य तत्र व्यतीभवति तद्यावनिवर्त्तते संसारशरीरमिति संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दु:खं प्राप्नोति, लिङ्गस्याविनिवृत्तः लिङ्गस्य विनिवृत्ति यावत् । लिङ्गनिवृत्ती मोक्षो मोक्षप्राप्ती नास्ति दुःखमिति। तत् पुनः केन निवर्त्तते यदा पञ्चविंशति तत्त्व. ज्ञानं स्यात् सत्वपुरुषान्यथाख्यातिलक्षणमिदं प्रधानमियं बुद्धिरयमहङ्कार इमानि पञ्चतन्मात्राये कादशेन्द्रियाणि पञ्च महाभूतानि येभ्योऽन्यः पुरुषो विसदृश इत्येवं ज्ञानाल्लिङ्गनित्तिस्त तो मोक्ष इति। प्रवृत्त: किं निमित्तमारम्भ इत्यु च्यते ॥ ५५ ॥ __ इत्येष परिसमाप्तो निर्देशे च प्रकतिकतौ प्रकृतिकरणे प्रतिक्रियायां य आरम्भो महदादिविशेषभूतपर्यन्तः प्रकृते For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ सांख्यकारिका। प्रतिपुरुषविमोक्षार्थ खार्थ इव परार्थ आरम्भः ॥५६ वत्मविद्भिनिमित्त क्षीरस्य यथा प्रत्तिरतस्य । पुरुषविमोक्षनिमित्त तथा प्रत्तिः प्रधानस्य ॥५॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्तते तहदव्यक्तम् ॥३८॥ महान् महतोऽहङ्कारस्तस्मात्तन्मात्राण्ये कादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीत्येषः प्रतिपुरुषविमोक्षार्थ पुरुषं प्रति देवमनुष्थतियंगभावं गतानां विमोक्षार्थमारम्भः कथं स्वार्थ इव एराथमारम्भः यथा कश्चित् खार्थे त्यत्वा मित्र कार्याणि करोति एवं प्रधानम् । पुरुषोऽत्र प्रधानस्य न किञ्चित् प्रत्य प. कारं करोति। स्वार्थ इव न च स्वार्थः परार्थ एवार्थः शब्दादिविषयोपलब्धिगुणपुरुषान्तरोपलब्धिश्च त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्या अन्ते च मोक्षेणेति प्रधानस्य प्रवृत्तिस्तथा चोक्तम् । कुम्भवत् प्रधानपुरुषार्थ क्लत्वा निव. तत इति। अत्रोच्यतेऽचेतनं प्रधानं चेतनः पुरुष इति मया त्रिषु लोकेषु शब्दादिभिर्विषयः पुरुषो योज्योऽन्त मोक्षः कर्तव्य इति कथं चेतनवत् प्रवृत्तिः। सत्य' किन्वचेत्नानामपि प्रहत्ति या निवृत्तिश्च यस्मादित्याह । ५६ ॥ यथा रणोदकं गवा भक्षितं क्षीरभावन परिणम्य वत्सविवहिं करोति पुष्टे च वत्से निवर्तत एव पुरुषविमोक्षनि. मित्त प्रधानम् । अन्नस्य प्रवृत्तिरिति । किञ्च ॥ ५७ ॥ यथा लोक इष्टौत्सुक्ये सति तस्य निवृत्त्यर्थ क्रियासु प्रवर्तते गमनागमनक्रियासु कतकार्यो निवर्तते तथा पुरुषस्य विमोक्षार्थ शब्दादिविषयोपभोगोपलब्धिलक्षणं गुणपुरुषान्तरोप For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। रङ्गस्य दर्शयिता निवर्त्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य निवर्त्तते प्रकृति: ॥पूर नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥६॥ प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्मवति या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥६१॥ लब्धिलक्षणं च विविधमपि पुरुषार्थ कृत्वा प्रधानं निवर्त्तते। किञ्चान्दत् ॥ ५८॥ यथा नत्त को शृङ्गारादिरसैरितिहासादिभावैश्च निबद्धगोतवादिववृत्तानि रङ्गस्य दयित्वा कृतका- नृत्वानिवतते तथा प्रकृतरपि पुरुषस्यात्मानं प्रकाश्य बुद्ध्यहङ्कारतन्मा. जेन्द्रियमहाभूतभेदेन निवर्त्तते। कथं को वा स्यानिवर्तको हेतुस्तदाह ॥ ५८ ॥ ___नानाविधैरुपायैः प्रकृति: पुरुषस्योपकारिण्यनुपकारिणः पुंसः कथं देवमानुषतिर्य ग्भावेन सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन एवं नानाविधैरुपायैरात्मानं प्रकाश्याहमन्या त्वमन्य इति निवर्तत अतो नित्यस्य तस्यार्थमपार्थ कुरुते चरति च यथा कश्चित् परोपकारौ सर्वस्योपकुरुते नात्मनः प्रत्यु पकारमौहत एव प्रकृतिः पुरुषार्थ चरति करो. त्यपार्थकम् । पश्चाटुक्तमात्मानं प्रकाश्य निवर्त्तते निहत्ता च किं करोतीत्याह ॥ ६ ॥ लोक प्रकृते सुकुमारतरं न किश्चिदस्तीत्य व मे मतिभवति येन परार्थ एवं मतिरुत्पन्ना कस्मादहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसो पुनदर्शनं नोपैति पुरुषस्यादर्शनमुपयातो. For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ge सांख्यकारिका। तस्मान्न बध्यते नानि मुच्यते नापि संसरति कश्चित संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२ त्यर्थः । तत्र सुकुमारतरं वर्णयति। ईखरं कारणं ब्रुवते । अजो जनुरनौशोऽयमात्मनः मुखदुःखयोरोवरप्रेरितो गच्छेत् स्वर्ग नरकमेव वा। अपर स्वभावकारणिकां ब्रुवते । केन शुक्लौकता हंसा मयूरा: केन चित्रिताः खभावेनैवेति। अत्र मांख्याचार्या आहुः निर्गुणत्वादोखरस्य कथं सगुणत: प्रजा जायेरन् कथं वा पुरुषाविर्गणादेव तस्मात् प्रकतेयुज्यते तथा शुक्ल भ्यस्तन्तुभ्यः शुक्ल एव पटो भवति कृष्णेभ्यः कृष्ण एवेति । एवं त्रिगुणात् प्रधानात् वयो लोकास्त्रिगुणाः समुत्पना इति गम्यते। निर्गुण ईखरः सगुणानां लोकानां तस्मादुत्पत्तिर. युक्त ति। अनेन पुरुषो व्याख्यातः। तथा केषाञ्चित् काल: कारणमित्य क्त च। काल: पञ्चास्ति भूतानि काल: संहरते जगत् । काल: सुप्तेषु जागत्ति कालो हि दुरतिक्रमः । व्यक्तम व्यक्लपुरुषास्त्रयः पदार्थास्त न कालोऽन्तर्भूतोऽस्ति स व्यक्तः सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं स्वभादोऽप्यत्रै. वलीनः तस्मात् कालो न कारणम् । नापि स्वभाव इति। तस्मात् प्रकृतिरेव कारणं न प्रकृतेः कारणान्तरमस्तीति। न पुनर्दशनमुपयाति पुरुषस्य । अतः प्रकृतेः सुकुमारतरं सुभो. ग्यतरं न किञ्चिदीश्वरादिकारणमस्तीति मे मतिर्भवति। तथा च श्लोके रूढ़म् । पुरुषो मुक्तः पुरुषः संसारीति चोदिते. त्याह। ६१॥ ___ तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति यस्मात् कारणात् प्रकतिरेव नानाश्रया दैवमानुषतिव्यंग्योन्याश्या बुहाहकारतमात्रेन्द्रियभूतखरूपेण बध्यते For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। रूपैः सप्तभिरेव बधात्यात्मानमात्मना प्रकृतिः। सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥६॥ एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययादिशई केवलमुत्पद्यते ज्ञानम् ॥६४५ मुच्यते संसरति चेति । अथ मुक्त एव स्वभावात् स सवंगतच कथं संसरत्यप्राप्तप्रापणार्थ संसरणमिति तेन पुरुषो वध्यते पुरुषो मुच्यते संसरति व्यपदिश्यते येन संसारित्वं न विद्यते सत्वपुरुषान्तनानात् तत्त्व पुरुषस्याभिव्यज्यते । तदभिव्यक्ती केवल: शुद्धो मुक्तः स्वरूपप्रतिष्ठः पुरुष इति । अत्र यदि पुरुषस्य बन्धो नास्ति ततो मोक्षोऽपि नास्ति। अत्रोचते प्रकृतिरेवात्मानं बध्नाति मोचयति च यत्र सूक्ष्मशरीरं तम्मा. त्रक विविधकरणोपेतं तत् त्रिविधेन बन्धेन वध्यते । उक्तञ्च । प्राकृतेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बडो नान्येन मुच्यते। तत् सूक्ष्मं शरीरं धर्माधर्मसंयुक्तम् । प्रकृतिथ बध्यते प्रकृतिश्च मुच्यते संसरतीति कथं तदुचते॥२॥ रूपैः सप्तभिरेवैतानि सप्त प्रोच्यन्ते धर्मो वैराग्यमैश्वर्यमधर्मोऽज्ञानमवैराग्यमनैश्वयमेतानि प्रकृतेः सप्त रूपाणि तैरात्मानं खं बध्नाति प्रकतिरात्मानं खमेव सैव प्रकृति: पुरुषस्यार्थः पुरुषार्थः कर्त्तव्य इति विमोचयत्यात्मानमेकरूपेण जानेन । कथं तज्ज्ञानमुत्पद्यते ॥ ६३ ॥ एवमुक्तोन क्रमेण पञ्चविंशतितत्वालोचनाभ्यासादियं प्रकतिरयं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानौति पुरुषस्य ज्ञानमुत्पद्यते नास्ति नाहमेव भवामि न मे मम For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मांख्यकारिका। तेन निटत्तप्रसवामर्थवशात् सप्तरूपविनिटत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवखितः मुस्खः॥६५ दृष्टामयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६ शरीरं तद्य तोऽहमन्यः शरीरमन्यन्नाहमित्यपरिशेषमहंकार. रहितमपरिशेषमविपर्ययाहिशुद्ध विपर्यायः संशयोऽविपर्य. यादसंशयादिशुद्ध केवलं तदेवनान्यदस्तौति मोक्षकारण मुत्पद्यतेऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्वज्ञानं पुरुषस्य ति। ज्ञाने पुरुषः किं करोति ॥ ६४ ॥ तेन विशुद्धे न केवलज्ञानेन पुरुषः प्रकृतिं पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थो यथा रङ्गप्रेक्षकोऽवस्थितो नत्त की पश्यति स्वस्थः स्वस्मिन् तिष्ठति स्वस्थः स्वस्थानस्थितः। कथंभूतां प्रकति निवृत्तप्रसवां निवृत्तबद्धाहकारकार्यानर्थ. वशात् सप्तरूपविनिवृत्तां निवर्तितोभयपुरुषप्रयोजन वशाद यैः सप्तभिः रूपैधर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तां प्रकृतिं पश्यति। किञ्च ॥ ६५ ॥ __रङ्गस्य इति यथा रङ्गस्य इत्येवमुपेक्षक एकः केवलः शुद्धः पुरुषस्तेनाहं दृष्टेति कृत्वा उपरता निवृत्ता एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधान कारणं भूता न द्वितीया प्रकृतिरस्ति मूर्ति बधे जातिभेदादेवं प्रकृतिपुरुषयोनिवृत्तावपि व्यापकत्वात् संयोगोऽस्ति न तु संयोगात् कुतः सर्गो भवति। सति संयोगेऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे प्रयोजनं नास्ति सर्गस्य सृष्टेश्चरितार्थत्वात् प्रकते. बिविधप्रयोजनं शब्दविषयोपलब्धिगंगापुकूषान्तरोपलब्धिश्च । For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यलारिका। सम्यग्ज्ञानाधिगमावर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चक्रभ्रमवद् धृतशरीरः ॥१७॥ प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ। उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं यः पुनः सर्ग इति। यथा दानग्रहणनिमित्त उत्तमर्णाधमणयोर्द्रव्यविशुद्धौ साप संयोग न कश्चिदर्थसम्बन्धो भवति। एवं प्रशातिपुरुषयोरपि नास्ति प्रयोजनमिति। यदि पुरुषस्योः त्पन्ने ज्ञाने मोक्षो भवति ततो मम कस्माब भवतीति। अत उच्यते । ६६ ॥ यद्यपि पञ्चविंशतितत्त्वज्ञानं सम्यज्ञानं भवति तथापि संस्कारवशावृतशरोरी योगी तिष्ठति कथं चक्रममवश्कभ्रमेण तुल्य यथा कुलालचक्र भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य पुनः कृत्वा घटं पर्यामुञ्चति चक्र भ्रमत्य व संस्कारवशादेवं सम्यग्ज्ञानाधिगमादुत्पत्रसम्यग्ज्ञानस्य धर्मादौनामकारण प्राप्तो एतानि सप्तरूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि यथा नाग्निना दग्धानि वीजानि प्ररोहणसमर्थान्येवमतानि धर्मादीनि बन्धनानि न ममर्यानि। धर्मादीनामकारणमाप्ती संस्कावशातशरीरस्तिष्ठति ज्ञानाहर्तमानधर्माधर्मक्षयः कस्मान्न भवति वर्तमानत्वादेव क्षणान्तरे क्षयमप्येति ज्ञानं त्वनागतकर्म दहति वर्तमान शरीरेण च यत् करोति तदपौति विहितानुष्ठानकरणादिति संस्कारक्षयाच्छरीरपाते मोक्षः। स किविशिष्टो भवतीत्य च्यते ॥ ६७ ॥ धर्माधर्मजनितसंस्कारक्षयात् प्राप्ते शरीरभेदे चरितार्थ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .५० सांख्यकारिका । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमानोति ॥८॥ पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यव भूतानाम् ॥६६॥ एतत्पवित्रमग्रा मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् शिष्यपरम्परयागतमीश्वरकृष्ण न चैतदाOभिः । संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७॥ सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्ठितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥२ वात् प्रधानस्य निवृत्ती ऐकान्तिकमवश्यमात्यन्तिकमनन्तहितं कैवल्यं केवलभावान्मोक्ष उभयमैकान्तिकात्यन्तिकमित्य वविशिष्टकवलयमाप्नोति ॥ ६८॥ पुरुषार्थो मोक्षस्तदर्थ जानमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपिलर्षिणा समाख्यातं सम्यगुक्त यत्र जाने भूतानां वैकारिणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचार्यन्त येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनामिका सम्पद्यते संवित्तिरिति सांख्यं कपिलमुनिना प्रोक्त संसारविमुक्तिकारणं हि । यौताः सप्ततिरा- भाष्यं चात्र गौड़पादकतम् ॥ ६ ॥ - For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only