________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
सांसिड्विकाचभावाः प्राकृतिकावैकृतिकाच धर्माद्याः दृष्टा करणायिण काश्रियिणश्च कलवाद्याः॥४३
विभुत्वयोगानिमित्तनैमित्तिकप्रसङ्गेन व्यवतिष्ठते पृथक् पृथग्देहधारण लिङ्गस्य व्यवस्थां करोति। लिङ्ग सूक्ष्मः परमाणुभिस्तन्मात्रैरुपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते कथं नटवत् यथा नटः पटान्तरण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुषः पुनर्विदूषकः। एवं लिङ्गं निमित्तनैमित्तिकप्रसङ्गेनोदरान्तः प्रविश्य हस्ती स्त्री पुमान् भवति। भावैरधिवासितं लिङ्गं संसरतीत्यु तो तत् के भावा इत्याह ॥ ४२ ॥ ___ भावास्त्रि विधाश्चिन्त्यन्त सांसिद्धिकाः प्राकृता वैकताच । तत्र सांमिद्धिका यथा भगवत: कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञान वैराग्यमैखर्यमिति। प्राकृताः कथ्यन्त ब्रह्मणश्चत्वारः पुत्राः सनकसनन्दनममातनसनत्कुमारा बभूवुः तेषामुत्पन्न कार्यकारणानां शरीरिणां षोडशवर्षाणामेते भावाश्चत्वारः समुत्पन्नास्तस्मादेते प्राकृताः। तथा वैकता यथा आचार्य मूर्तिनिमित्तं कृत्वाऽस्मदादीनां ज्ञानमुत्पद्यते ज्ञानाहैराग्य वैराग्याधर्मो धर्मादैश्वर्यमिति। प्राचार्य्यमूर्तिरपि विततिरिति तस्मादकता एते भावा उच्चन्त यैरधिवासितं लिङ्ग संसरत्ये ते चत्वारो भावाः सात्विकास्तामसा विपरीताः साविकमेतद्रूपं तामसमस्मादिपव्यं स्तमित्यत्र व्याख्याता एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यम धर्मोऽज्ञानमवैराग्यमनैखयमित्यष्टौ भावाः । क वर्तन्ते दृष्टा: करणायिणो बुद्धिः करणं तदायिणः । एतदुतामध्यवसायो बुद्धिः धर्मो ज्ञानमिति कायं देहस्तदाश्रयाः कललाद्या ये
For Private and Personal Use Only