Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
Catalog link: https://jainqq.org/explore/020636/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cal-68695 H5679 7-9-92 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANKHYAKARIKA. TREATISE ON SANKHYA PHILOSOPHY BY ISHWARA KRISHNA WITH A COMMENTARY BY GOUDAPADA SWAMI EDITED AND PUBLISHED BY PANDIT JIBANANDA VIDYASAGARA B. A. Superintendent Free Sanskrit College, Calcuta. SECOND EDITION. CALCUTTA, PRINTED. AT THE SARASWATI PRESS 1892. To be had from Pandit Jibananda Vidyasagara, B. A. Superintendent Free Sanskrit College, No. 2 Ramanatha Majumdara's Street, Calcutta. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . patAni devanAgarAkSara mudritasaMskRtapustakAni / 5 AzubodhavyAkaraNama / 33 bhaassaapricchedmuktaabliidinkro1||. 2 dhAturUpAdarza: 1 // 034 bahuvivAhavAda 3 zabdastomamahAnidhiH 8.35 dazakumAracaritagadyakAvya maTauka 1 4 siddhAntakaumudI saralATaukAsahitA10 36 paribhASenduzekhara 5 siddhAntabindusAra: (vedAnta) | 37 kavikalpadruma ( dhAtupAlaH ) tulAdAnAdipaddhati: (vAcA : madritA)4 38 cakradatta (vaidyaka) 7 gayAzrAddhAdipaddhati: 36 uNAdisUtra saTIka 8 zabdArtha ratram ___ 40 medinI koSa ra vAcyamajharI (vaGgAkSaraiH mudritA) / 41 paJcatantram [vizuzAsta] saTIka / 10 chandomaJjaro vRttaratnAkara saTauka // 0 42 vida kIdataraGgiNI (campU kAvya) // 11 veNIsaMhAranATaka saTIka 43 mAdhavattampUkAvya 12 mudrArAkSasanATaka saTIka 44 tarkasaMgraha dalaNDauyAnuvAdasahita // . 13 ratnAvalInATikA saTIka 51 prasanarAdhavanATaka [jayadevakata] . 1 14 mAlavikAgnimitranATaka maTauka 1 4 vivekacUDAmaNi vedAnta 15 dhamaJjayavijayanATaka maTIka 4) kAvyasayaha manamAva .. 5 16 mahAvIracaritanATaka saTIka // 5- kAvyasaMgraha maTauka (sampUgA) . 10 mahAvIracaritanATaka mUlamAtra // 36 katusaMhAna kAya saTIka 18 vaidha karaNabhUSaNasAra 50 vikramorvazI nATaka(jhaTaukA / 16 lIlAvatI bhAskarAcAryaracita 51 vasantatilakabhANa nATaka 20 vIjagaNita bhAskarAcArtharacita 0 52 gAyatrIvyAkhyA 21 zizupAlabadhakAvya saTIka (mAgha) 2, 53 sAlapradarzana (bhASyasahita) 22 kirAtArjunIyakAvya maTIka 2 // 0 ! 54 bhIjaprabandha 23 kumArasambhavakAvya pUrvakhaNDa mttiik||0 55 nalodayakAvya maTIka 24 kumArasambhavakAvya uttarakhaNDa mttauk|| 56 Iza ke na kaTha prazna muNDa mAraNakya / 25 aSTakam pANinIyam // upaniSada (saTIka sabhASya) 5 26 vAcaspatyam (bRhadabhidhAna) 100 57 chAdyogya upaniSada saTauka sabhASya 5 27 kAdamparauvistRta vyAkhyAsahitA 3 58 taittiroya aitareya zvetAzvatara 28 rAprazasti saTIka " (upaniSada) sabhASya saTIka 29 anumAnacintAmaNi tathA 58 tahadAraNyaka saTIka sabhASya . anumAnadaudhiti [nyAyazAstra] 4 // 60 suzrutasaMhitA saTIka (vaidyaka) 10 30 sarvadarzanasaMgrahaH darzanazAstra 162 zAGgadharasaMhitA (vaidyaka) 31 bhAminIvilAsakAvya saTIka // 62 vetAlapaJcaviMzati: (saralagadya) 32 hitopadeza saTIka 63 pAtaJjaladarzana (sabhASya) maTauka . For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| zroIzvarakRSNena vircitaa| shriigaudd'paadktbhaassyshitaa| paNDitakulapatinA vi, e upAdhidhAriNA zraujIvAnandavidyAsAgarabhaTTAcAyaNa maMskRtA prakAzitA ca / hitIyasaMskaraNam / kalikAtAnagare sarakhatIyantra mudritaa| i.1882| For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paNDitakulapatiH zrIjIvAnandavidyAsAgara vi, e, PANDIT JIBANANDA VIDYASAGARA, B. A. Superintendent Free Sanskrit College, Caloutta. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhAkArikA / duHkhatrayAbhighAtAjjijJAsA tadabhighAtake hetau / kapilAya namastasmai yenAvidyodadhau jagati magne / kAruNyAt sAMkhyamayI nauriva vihitA prataraNAya // alpagrantha N spaSTaM pramANasiddhAnta hetubhiryuktam / zAstraM ziSya hitAya samAsato'haM pravakSyAmi // duHkhayeti / asyA AryyAyA upoddAtaH kriyate // iha agavAn brahmasutaH kapilo nAma tad yathA / sanakazca sanandazca tRtIyazca sanAtanaH / Asuri kapilacaiva voDhuH paJcazikhastathA / ityete brahmaNaH putrAH sapta proktA maharSayaH // kapilasya sahotpanA dharmo jJAnaM vairAgyamaizvaryyaceti / evaM sa utpannaH san andhatamasi majjajjagadAlokya saMsArapAramparyeNa matkAruNyo jijJAsamAnAya AsurigotrAya brAhmaNAya idaM paJcaviMzatitattvAnAM jJAnam uktavAn yasya jJAnAda duHkhacayo bhavati paJcaviMzatitattvajJo yatra tatrAzrame vaset / jaTI muNDI zikhI vApi mucyate nAtra saMzayaH // 1 tadidamAhuH / duHkhatrayAbhighAtAjjijJAseti / tatra duHkhavayam / AdhyAtmikam / zradhibhautikam / AdhidaivikaJcati // tatrAdhyAtmikaM dvividhaM zArIraM mAnasaM ceti / zArIraM vAtapittazleSmaviparyayakRtaM jvarAtIsArAdi / mAnasaM priyaviyogApriyasaMyogAdi // AdhibhautikaM caturvidhaM bhUtagrAmanimitta manuSya pazumRgapatisarIsRpadaMzamazaka yUkA matkuNamatsya makara For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 sAMkhyakArikA / dRSTe sApArthA cennaikAntAtyantato'bhAvAt // 1 // dRSTavadAnuzravikaH savavizuddhikSa yAtizayayuktaH / grAhasthAvarebhyo jarAyujANDajakhe dajodbhijjebhyaH sakAzAdudhajAyate // Adhidaivikam / devAnAmidaM daivikam / divaH prabhavasoti vA devaM tadadhikRtya yadupajAyate zItoSNavAtavarSAzanipAtAdikam // evaM yathAduHkhatrayAbhighAtAjjijJAsA kAryyA kva / tadabhi ghAtake hetau / tasya duHkhatrayasya abhighAtako yo'sau hetustatreti // dRSTe sApArthA cet / dRSTa hetau duHkhatrayAbhighAta ke sA jijJAsA'pArthA ceda yadi / tatrAdhyAtmikasya dvividhasyApi AyurvedazAstrakriyayA priyasamAgamApriyaparihArakaTutiktakaSAyAdikAthAdibhirdRSTa evaM AdhyAtmikopAyaH / zradhibhau tikasya racAdinA'bhighAto dRSTaH / dRSTe sA'pArthA cedevaM manyase na / ekAntAtyantato'bhAvAt / yata ekAntato'vazyam atyantato nityaM dRSTena hetunA'bhighAto na bhavati tasmAdanyatra ekAntAtyantAbhighAtake hetau jijJAsA vividiSA kAryyeti - // 1 // yadi dRSTAdanyava jijJAsA kAryyA tato'pi naiva yata Anuzraviko hetuH duHkhatrayAbhighAtakaH / anuzravatItyanuzra vastatra bhava: AnuzravikaH sa ca AgamAt siddhaH / yathA apAma somamamRtA abhUmAganma jyotiravivAma devAn / kinUnamasmAn kRNavadarAtiH kimu dhUrttiramRtamayasya // kadAcidindrAdInAM devAnAM kalpa zrAsIt / kathaM vayamamRtA abhUmeti vicAryyAmuM yasmAddayamapAma somaM pItavantaH somaM tasmAdamRtA abhUma zramarA bhUtavanta ityarthaH kiJca aganma For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| taviparItaH zreyAn vyatAvyaktanavijJAnAt // 2 // jyotiH gatavantaH labdhavantaH jyotiH svrgmiti| avidAma devAn divyAn viditavantaH / evaM ca kibUnamasmAn kaNavada. rAti: nUnaM nizcitaM kim arAtiH zatrurasmAn kaNavat karteti kimu dhUrtiramRtamayasya dhUrtirjarA hiMsA vA kiM kariSyati amRtmy'sy| anyacca vede zrUyate prAtyantikaM phalaM pshubdhen| sarvAllokAn jayati mRtyu tarati pApamAnaM tarati brahmahatyAM tarati yo yo'zvamedhena yajata iti| ekAntAtyantike eva vedokta apArthava jijJAsA iti n| ucyte| dRSTavadAnuavika iti dRSTa na tulyo dRSTavat / ko'sau bhAnuzravika: kasmAt sa ysmaadvishuddhikssyaatishyyuktH| avizuddhiyuktaH pazughAtAt tthaacoklm| SaT zatAni niyujyante pazUnAM madhyame'hani / azvamedhasya vacanAdUnAni pazubhistribhiH // yadyapi zrutismRtivihito dharmastathApi mizrIbhAvAdavizuddhiyukta iti / yathA bahanaundra sahasrANi devAnAM ca yuge yuge| kAlena samatautAni kAlo hi duratikramaH // evamindrAdinAzAt kssyyuktH| tathA'tizayo vizeSastena yuktaH / vizeSaguNadarzanAditarasya duHkhaM syaaditi| evamAnuza. viko'pi hetuSTavat // kastahiM zreyAniti cet| ucyte| taviparItaH zreyAn tAbhyAM dRSTAnuzravikAbhyAM viparIta: zreyAn prazasyatara iti| avishuddhikssyaatishyaayukttvaat| sa kathamityAha / vyaktAvyaktajavijJAnAt tatra vyakta mahadAdibudhirahaGkAraH paJcatanmAtrANi ekAdazendriyANi paJcamahA. For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 saaNkhykaarikaa| mUlaprakRtiravikRtirmahadAdyAH prakRtivikRtayaH spt| Sor3azakastu vikAro na prakRtina vikRti: purussH||3 bhUtAni / avyaktaM pradhAnam / jJaH puruSaH / evametAni paJcaviMzatitatvAni vyaktAvyaktanAni kathyante etadvijJAnAcchra ya ityuktaM ca paJcaviMzatitattvaja iti // atha vyaktAvyaktajJAnAM ko vizeSa ityucyate // 2 // mUlaprakRtiH pradhAnam / prakRtivikRtisaptakasya mUlabhUtatvAt / mUlaM ca sA prakRtizca muulprkRtivikRtiH| anyasmAnotpadyate tena prakRtiH kasyacihikAro na bhavati / mahAdAdyA: prakRti. vikRtayaH spt| mahAbhUtAditi buddhiH buyAdyAH sapta buddhiH 1 ahaGkAraH 1 paJcatanmAtrANi 5 etAni sapta prakativikatayaH / tad ythaa| pradhAnAd buddhirutpadyate tena vikkati: pradhAnasya vikAra iti / saivAhaGkAramutyAdayati ata: prkRtiH| ahajhAro'pi buddharutpadyata iti vikRtiH sa ca paJcatanmAtrANya : tyAdayatIti prkRtiH| tatra zabdatanmAtramahaGkArAdutpadyata iti vikRtistasmAdAkAzamutpadyata iti prkRtiH| tathA sparzatamAtramahaGkArAdutpadyata iti vikRtistadevaM vAyumutpAdayatauti prkRtiH| gandhatanmAtramahaGkArAdutpadyata iti vikRtistadevaM pRthivImutpAdayatauti prktiH| rUpatanmAtrama haGkArAdutpadyata iti vikRtistadevaM teja utpAdayatIti prkRtiH| rasatanmAtramahaGkArATutpadyata iti vikRtistadeva Apa utpAdayatIti prakRtiH / evaM mahadAdyAH sapta prakRtayo vikatayazca // Sor3azakazca vikAraH paJcabuddIndriyANi paJcakameMndriyANi ekAdazaM manaH paJcamahAbhUtAni eSa Sor3azako gaNo vikRtireva / vikAro vikRtiH // na prakRtina vikRtiH For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyakArikA / dRSTamanumAnamAptavacanaM ca sarvapramANasiddhatvAt / puruSaH // evameSAM vyaktAvyaktajJAnAM trayANAM padArthAnAM kaiH kiyadbhiH pramANaiH kena kasya vA pramANena siddhirbhavati / iha loke prameyavastu pramANena sAdhyate yathA prasthAdibhirtrIyastu layA candanAdi / tasmAt pramANamabhidheyam // 3 // ng dRSTaM yathA zrotra' tvak cacurjihA prANamiti paJca buddIndri yANi zabdasparzarUparasagandhA eSAM paJcAnAM paJcaiva viSayA yathAsaMkhya N zabdaM zrotra N gRhNAti tvak sparza, catU rUpaM, jihA rasaM, ghrANaM gandhamiti / etad dRSTamitya ucyate pramANam / pratyaveNAnumAnena vA yo'rtho na gRhyate sa zrAptavacanAdu grAhyaH / yathendro devarAjaH uttarAH kuravaH svarge'marasa ityAdi / pratya cAnumAnAgrAhyamathAptavacanAd gRhyate / apicoktam / zrAgamo hyAptavacanamAptaM doSacayAddiduH / kSauNadoSo'nRtaM vAkyaM na brUyAtvasambhavAt // svakarmaNyabhiyukto yaH saGgadveSavivarjitaH / pUjitastaddidhairnityamApto jJa eyaH sa tAdRzaH // eteSu pramANeSu sarvapramANAni siddhAni bhavanti / SaT pramAyAni jaiminiH / atha kAni tAni pramANAni / arthApatti: sambhavaH abhAvaH pratibhA aitihyam upamAnaM ceti SaT pramAyAni / tatrArthApattidvividhA dRSTA zrutA ca / tatra dRSTA / ekasmin pakSe AtmabhAvo gRhItazcedanyasminnapyAtmabhAvo gRhyata ev| zrutA yathA / divA devadatto na bhuGkte atha ca pono dRzyate zrato'vagamyate rAtrau bhuGkte iti // sambhavo yathA / prastha ityukte catvAraH kur3avA: sambhAvyante / abhAvo nAma prAMgitaretarAtyanta sarvAbhAvalakSaNaH / prAmabhAvo yathA For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . sAMkhyakArikA / vividhaM pramANamiSTaM prameyasiddhiH pramAyAdi // 4 // prativiSayAdhyavasAyo dRSTaM trividhamanumAnamAkhyAtaM devadattaH kaumArayauvanAdiSu / itaretarAbhAva: paTe ghaTAbhAvaH / atyantAbhAvaH kharaviSANabandhyAsutakhapuSpavaditi sarvAbhAvaH pradhvaMsAbhAvo dagdhapaTavaditi / yathA zuSkadhAnyadarzanAda dRSTerabhAvo'vagamyate / evamabhAvo'nekadhA // pratibhA yathA / dakSiNena vindhyasya sahyasya ca yaduttaram / pRthivyAmAsamudrAyAM sa pradezo manoramaH / evamukte tasmin pradeze zobhanAH guNAH santauti pratibhotpadyate pratibhAnvAsasaMjJAnamiti // aitihAM yathA / bravIti loko yathAtra vaTe yakSiNI prativasatIti eva aitihyam // upamAnaM yathA / gauriva gavayaH samudra iva tar3Agam / etAni SaT pramANAni triSu dRSTAdiSvantarbhUtAni / tatvAnumAne tAvadarthApattirantarbhUtA / sambhavAbhAvapratibhetihyopamAzcAptavacane / tasmAtriSveva sarvapramANasiddhatvAt trividhaM pramANamiSTa tadAha tena vividhena pramANena pramANasiDirbhavatauti vAkyazeSaH / prameyasiddhiH pramANAdi / prameyaM pradhAnaM buDirahaGkAraH paJcatanmAtrANi ekAdazendriyANi paJca mahAbhU tAni puruSa iti etAni paJcaviMzati tattvAni vyaktAvyaktajJAnyucyanta e / tatra kiJcit pratyakSeNa sAdhyaM kiJcidanumAnena kiJcidAgameneti trividhaM pramANamuktaM tasya kiM lakSaNametadAha // 4 // prativiSayeSu zrotrAdInAM zabdAdiviSayeSu adhyavasAyo dRSTaH pratyacamityarthaH / trividhamanumAnamAkhyAtaM zeSavat pUrvavat sAmAnyato dRSTaM ceti / pUrvamasyAstIti pUrvavad yathA meghonnatyA For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyakArikA / talliGgaliGgipUrvaka mAptavatirAptavacanantu // 5 // sAmAnyatastu dRSTAdatIndriyANAM pratItiranumAnA t tasmAdapicAsiddhaM parocamAptAgamAt siddham // 6 // dRSTi sAdhayati pUrvadRSTitvAt / zeSavad yathA samudrAdekaM jalapalaM lavaNamAsAdya zeSasyApyasti lavaNabhAva iti / sAmAnyato dRSTam / dezAntarAddezAntaraM prAptaM dRSTam / gatimaJcandratArakaM caitravat / yathA caivanAmAnaM dezAntarAha zAntaraM prAptamavalokya gatimAnayamiti taddaJcandratArakamiti / tathA puSpitAmradarzanAdanyatra puSpitAmrA iti sAmAnyato dRSTena sAdhayati / etatsAmAnyadRSTam // kiJca talliGgaliGgipUrvakamiti tadanumAnaM liGgapUrvakaM yatra liGgena liGgI anumIyate yathA daNDena yatiH / liGgipUrvakaM ca yatra liGginA liGgamanumIyate yathA dRSTvA yatimasyedaM vidaNDamiti // AptazrutirAptavacanaM ca / zrAptA zrAcAyyA brahmAdayaH / zrutirvedaH / prAptaca zruti zrAptazrutI taduktamAptavacanamiti // evaM vividhaM pramANamuktaM tatra kena pramANena kiM sAdhyamucyate // 5 // sAmAnyato dRSTAdanumAnAdatIndriyANAmindriyANyatItya varttamAnAnAM siddhiH pradhAnapuruSAvatIndriyau sAmAnyato dRSTenAnumAnena sAdhyete yasmAnmahadAdiliGgaM triguNam / yasyedaM triguNaM kAryaM tat pradhAnamiti / yatazcAcetanaM cetanamivAbhAti ato'nyo'dhiSThAtA puruSa iti / vyakta pratyakSa sAdhyam / tasmAdapi cAsi parokSamAptAgamAt siddhaM yathendro devarAjaH uttarAH kuravaH svarge'zarasa iti parokSamAptavacanAt siddham // atra kacidAtra pradhAnaH puruSo vA nopalabhyate yaca nopalabhyate For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| atiTUrAmAmIpyAdindriyaghAtAnmano'navasthAnAt saukSmAAvadhAnAdabhibhavAtsamAnAbhihArAcca // // saukssmyaattdnuplbdhirmaabhaavaatkaaryytstduplbdhiH| khoke tabAsti tasmAttAvapi na staH / yathA dvitIyaM zirastu tauyo baahuriti| tducyte| atra satAmapyarthAnAmaradhopala. dhina bhavati / tad yathA // 6 // iha staampyrthaanaamtiduuraadnuplbdhidRssttaa| yathA dezA. ntarasthAnAM caitramaitraviSNumitrANAm / sAmIpyAd yathA cakSuSo. 'JjanAnupalabdhiH / indriyAbhighAtAda yathA vadhirAmayoH zabdarUpAnupalabdhiH / mano'navasthAnAda yathA vyagracittaH samyakathitamapi nAvadhArayati / saukSmavAda yathA dhUmomajalanohAraparamANavo gaganagatA nopalabhyante / vyavadhAnAd yathA kudyana pihitaM vastu noplbhyte| abhibhavAda yathA sUryatejasAbhibhUtA grahanakSatratArakAdayo noplbhynte| samAnAbhihArAda yathA mudrAzI mudgaH kSiptaH kuvalayAmalakamadhye kuvalayAmalake kSipte kapotamadhye kapoto nopalabhyate samAnaTravyamadhyA. ittvaat| evamaSTadhAnupalabdhiH satAmarthAnAmiha dRSTA / evaM cAsti kimabhyupagamyate pradhAnapuruSayorapyetayorvAnupalabdhiH kena hetunA kena copalabdhistaducyate // 7 // saukSmAttadanupalabdhiH pradhAnasyetyarthaH / pradhAnaM saukSmayAno. palabhyate yathAkAze dhUmomajalanohAraparamANava: santo'pi nopalabhyante / kathaM tarhi tadupalazciH / kAryatastadupalabdhiH / kAyaM dRSTvA kaarnnmmumiiyte| asti pradhAnaM kAraNaM yasyedaM kAryam / buDirahaGgArapaJcatanmAtrANi ekAdazendriyANi paJca. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| mahadAdi tacca kArya prakRtivirUpaM sarUpaM ca // 8 // asadakaraNATupAdAnagrahaNAt sarvasambhavAbhAvAt / zaktasya zakyakaraNAt kAraNabhAbhAcca satkAryam // 6 mahAbhUtAni eva tatkAryam / taca kAyaM prakRtivirUpam / prakRtiH pradhAnaM tasya virUpaM prakRterasadRzaM sarUpaM ca samAnarUpaM ca yathA loke'pi pitustulya iva puttro bhavatyatulyazca / yena hetunA tulyamatulya tadupariSTAhakSyAmaH / yadidaM mahadAdikArya tat kiM pradhAne sadutAhokhidasadAcAryavipratipatterayaM saMzayaH / yato'tra sAMkhyadarzane satkArya bauddhAdInAmasatkAryam / yadi sadasanna bhavatyazcAsatsanna bhavatIti vipratiSedhastatrAha // 8 // asadakaraNAnna sadasadasato'karaNaM tasmAtsatkAryam iha loke'matkaraNaM nAsti yathA sikatAbhyAsta lotpattistasmAmataH karaNAdasti praamukteH| pradhAne vyaktamataH satkAryam / kiM cAnyadupAdAnagrahaNATupAdAnaM kAraNaM tasya grahaNAdiha loke yo yenArthI sa tadupAdAnagrahaNaM karoti dadhyarthI kSIrasya na tu jalasya tammAt satkArya m| itazca sarvasambhavAbhAvAt sarvasya sarvatra mambhavo nAsti yathA suvarNasya rajatAdau TaNapAMzusikatAsu tasmAt sabasambhavAbhAvAt stkaarym| itazca zaktasya zakyakaraNAt / iha kulAla: zakto mRddaNDacakracIvararajjunaurA. dikaraNopakaraNaM vA zakyameva ghaTaM mRtpiNDAdutpAdayati sammAt satkAryam / itatha kAraNabhAvAcca satkAryam / kAraNaM yallakSaNaM tallakSaNameva kArya meva yathA yavebhyo'pi yavAH brohibhyo bIyaH yadA'satkAryaM syAttataH kodravebhyaH zAlayaH syuna ca mantIti tasmAt satkAya m| evaM paJcabhirhetubhiH For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| hetumadanityamavyApi sakriyamanekamAzrita linggm| sAvayavaM paratantra vyakta viparItamavyaktam // 10 // pradhAne mahadAdiliGgamasti tasmAt sata utpatti sata iti // prakRtivirUpaM sarUpaM ca yaduktaM tat kathamitya cyate // 8 // vyaktaM mahadAdikAyaM hetumaditi heturasyAsti hetumat / upAdAnaM hetuH kArakhaM nimittamiti paayaaH| vyaktasya pradhAnaM heturasti ato hetumada vyaktaM bhUtaparyantaM hetumada buddhitattvaM pradhAnena hetumAnahaGkAro buddhyA paJcatanmAtrANi ekAdazendriyANi hetumnyhngkaarenn| AkAzaM zabda. tanmAtreNa hetumt| vAyuH sparzatanmAtreNa hetumaan| tejo rUpatanmAtreNa hetumt| Apo rasatanmAtreNa hetumatyaH / pRthivI gandhatanmAtreNa hetumtii| evaM bhUtaparyanta vyakta hetumat // kiM cAnyadanityaM yasmAdanyasmAdutpadyate yathA mRtpiNDAdutpadyate ghaTaH sa cAnityaH // kiM cAvyApya. sarvagamityarthaH yathA pradhAnapuruSo sarvagato naiva vyaktam // kiM cAnyat sakriya saMsArakAle saMsarati trayodazavidhena karaNena saMyukta sUkSma zarIramAzritya saMsarati tasmAt sakriyam / kiM cAnyadaneka badhirahaGkAraH paJcatanmAtrANye kAdazendriyANi ca paJcamahAbhUtAni tanmAtrAzritAni // kiJca liGga layayuktaM khayakAle paJcamahAbhUtAni tanmAtreSu loyanta tAnye kAdazendriyaiH sahAhakAra sa ca buddhau sA ca pradhAne layaM yAtIti / tathA sAvayavam avayavAH zabdasparzarasarUpagandhAH taiH saha // kiJca paratantra nAtmanaH prabhavati yathA pradhAnatantrA buddhiH buDitantro'hakAraH ahaGkAratantrANi tanmAvANaundriyANi ca tanmAvatantrANi paJcamahAbhUtAni ca / evaM paratantra parAyattaM vyAkhyAtaM vyaktam / / For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| triguNamaviveki viSayaH sAmAnyamacetanaM prasavadharmi atho'vyakta vyaakhyaamH| viparItamavyaktam / etaireva guNairyatho. naviparautamavyaktaM hetumada vyaktamuktAm / nahi pradhAnAt paraM kizcidasti yata: pradhAnasyAnutpattiH tasmAdahetumadavyaktam / tathAnityaM ca vyaktaM nityamavyaktamanutpAdyatvAt nahi bhUtAni kutazcidutpadya nta iti pradhAnam // kiM cAvyApi vyaktaM vyApi pradhAnaM sarvagatatvAt // sakriyaM vyaktamakriyamavyakta sarvagata. vAdeva // tathA'neka vyaktamekaM pradhAnaM kAraNatvAt trayANAM lokAnAM pradhAnamekaM kAraNaM tasmAdekaM pradhAnam // tathAzrita vyaktamanAzritamavyaktamakAvyaM tvAbahi pradhAnAt kiJcidasti paraM yasya pradhAna kArya syAt // tathA vyakta liGgamaliGgamavyakta. nityatvAnAhadAdi liGgaM pralayakAle parasparaM praloyate nai pradhAnaM tasmAdaliGgaM pradhAnam // tathA sAvayavaM vyakta niravayavamavyakta nahi zabdasparzarasarUpagandhAH pradhAne santi // tathA paratantraM vyakta svatantramavyaktaM prabhavatyAtmanaH // evaM vyaktAvyatAyorvedharmyamuktaM sAdharmyamucyate yadukta sarUpaM ca // 10 // triguNaM vyaktaM satvarajastamAMsi trayo guNA yasyeti / aviveki vyaktaM na viveko'syAstauti / idaM vyavamime guNA iti na vivekakattuM yAti ayaM gaurayamakha iti yathA ye guNAstad, vyaktaM yadavya te ca guNA iti| tathA viSayo vyakta bhojyamityarthaH sarvapuruSANAM vissybhuuttvaat| tathA sAmAnya vyakta mUlyadAsIvat sarvasAdhAraNatvAt // acetanaM vyakta sukhaduHkhamohAnna cetayatItyarthaH / tathA prasavadharmi vyakta tad yathA buddherahaGkAraH prasUyate tasmAt paJcatanmAtrANi ekAdazendriyANi ca prasUyante tanmAtrebhyaH paJcamahAbhUtAni // evameta vyaktadharmAH For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| vyakta tathA pradhAnaM tadviparItastathA ca pumAn // 11 // prasavadharmAntA utA evamebhiravyakta sarUpaM yathA vyakta tathA pradhAnamiti / tatra viguNaM vyaktamavyaktamapi viguNaM yasyaitanmahadAdikAyaM triguNam / iha yadAtmakaM karaNaM tadAtmakaM kAryamiti yathA kRSNa tantukata: kRSNa eva paTo bhavati // tathAviveki vyatA pradhAnamapi guNairna bhidyate anye guNAH anyat pradhAnameva vivektu na yAti tadaviveki pradhAnam // tathA viSayo vyakta pradhAnamapi sarvapuruSaviSayabhUtatvAt viSaya iti // tathA sAmAnya vyaktaM pradhAnamapi sarvasAdhAraNatvAt // tathA'cetanaM vyakta pradhAnamapi sukhaduHkhamohAnna cetayatIti kathamanumauyata iha hyacetanAnmRtpiNDAdacetano ghaTa utpadyate // evaM pradhAnamapi vyAkhyAtam // idAnIM tahiparItastathA pumAnityetad vyAkhyAyate / tahiparItastAbhyAM vyaktAvya tAbhyAM viparItaH pumAn / tada yathA triguNaM vyaktamavyakta cAguNa: purussH| aviveki vyaktamavyakta ca vivekI purussH| tathA viSayo vyaktamavyakta cAviSayaH purussH| tathA sAmAnya vyaktamavyakta cAsAmAnyaH puruSaH / acetanaM vyaktamavyakta ca cetanaH puruSaH sukhaduHkhamohAMzcetayati saJjAnaute tasmAcetanaH puruSa iti / prasavadharmi vyaktaM pradhAnaM cAprasavadharmI puruSo nahi kiJcit puruSAt prsuuyte| sammA. dukta taviparIta: pumAniti // taduktaM tathA ca pumAniti / tat pUrvasyAmAyAyAM pradhAnamahetumad yathA vyAkhyAtaM tathA ca pumAn tad yathA hetumadanityamityAdi vyakta tahiparItamavyaktA tava hetumada vyaktamahetumat pradhAna tathA ca pumaanhetumaannutpaadytvaat| anityaM vyakta nitya pradhAnaM tathA ca nityaH pumaan| akriyaH sarvagatatvAdeva / aneka For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| prautyaprItiviSAdAtmakAH prkaashprvRttiniymaarthaaH| vyaktamekamavyaktaM tathA pumaanpyekH| AzritaM vyaktamanAzritamavyaktaM tathA ca pumaanmaashritH| liGgaM vyaktamaliGgaM pradhAnaM tathA ca pumaanpylinggH| na kacillIyata iti / sAvayavaM vyakta niravayavamavyaktaM tathA ca pumAn nirvyvH| nahi puruSe zabdAdayo'vayavAH santi / kiJca paratantra vyakta svatantramavyakta tathA ca pumAnapi svtntrH| AtmanaH prabhavatItyarthaH / evametadavyaktapuruSayoH sAdharmya vyAkhyAtaM pUrvasyAmA-yAm / vyaktapradhAnayoH sAdhayaM puruSasya vaidhamyaM ca triguNamavivekI. tyAdi prakRtyA-yAM vyAkhyAtam / tatra yadukta triguNamiti vyaktamavyakta ca tat ke te guNA iti tatvarUpapratipAdanAyedamAha // 11 // protyAtma kA aprotyAtmakA viSAdAtmakAzca guNAH satvarajastamAMsotyarthaH / tatra protyAtmaka satvaM prautiH sukhaM tdaatmkmiti| aprotyAtmakaM rjH| viSAdAtmakaM tamaH / viSAdo mohH| tathA prkaashprvRttiniymaarthaaH| arthazabdaH sAmarthyavAcI prakAzArthaM satva prakAzasamarthamityarthaH / pravRttyarthaM rajoniyamArtha tamaH sthitau samarthamityarthaH prakAzakriyAsthitizIlA guNA iti| tathA'nyo'nyAbhibhavAzrayajananamithunahattayazca / anyo'nyAbhibhavA: anyo'nyAzrayAH anyo'nyajananAH anyo'nyamithunAH anyo'nyavRttayazca te tthoktaaH| anyo'nyA. bhibhavA iti anyo'nya parasparamabhibhavantIti protyaprItyAdibhirdharmerAvirbhavanti yathA yadA satvamutkaTaM bhavati tadA rajastamasI abhibhUya svaguNaiH prautiprakAzAtmakenAvatiSThate yadA rajastadA satvatamasau aprItiprattidharmeNa For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 saaNkhykaarikaa| anyo'nyAbhibhavAzrayajananamithunavRttayazca guNAH 12 satvaM laghu prakAzakamiSTamupaSTambhakaM calaJca rajaH / guru varaNakameva tamaH pradIpavaccArthato vRttiH // 13 // yadA tamastadA satvarajaso viSAdasthityAtmakena iti| tathA'nyo'nyAzrayAzca hANukavat guNAH / anyo'nyajananAH yathA mRtpiNDo ghaTaM jnyti| tathA'nyo'nyamithunAzca yathA strIpaMsau anyo'nyamithunau tathA gunnaaH| uktaM ca anyonyamithanAH sarve sarve sarvatragAminaH / rajaso mithunaM satva satvasya mithunaM rajaH // tamasazcApi mithune te satvarajasI ubhe| ubhayoH satvarajasomithunaM tama ucyate / naiSAmAdiH samprayogo viyogo vopalabhyate // parasparasahAyA ityrthH| anyo'nyahattayazca parasparaM vartante guNA: guNeSu vartanta iti vacanAt / yathA surUpA suzIlA strI sarvasukhahetuH sapatnInAM saiva duHkhahetuH saiva rAgiNAM mohaM janayati eva satvaM rajastamasovRttiheturyathA rAjA sadodyuktaH prajApAlane duSTanigrahe ziSTAnAM sukhamutpAdayati duSTAnAM duHkha mohaM ca evaM rajaHsatvatamasohatti jnyti| tathA tamaH svarUpeNAvaraNAtmakena satvarajaso tti janayati yathA meghAH khamAtya jagataH sukhamutpAdayanti te dRSTyA karSakANAM karSaNodyogaM janayanti virahiNAM mohamevamanyo'nya. vRttayo guNAH / kiJcAnyat // 12 // __ satvaM laghu prakAzakaM ca yadA satvamutkaTaM bhavati tadA laghUnyaGgAni buddhiprakAzazca prasannatendriyANAM bhvti| upaSTambhaka calaM ca rajaH upaSTabhnAtItyupaSTambhakamudyotakaM yathA vaSo vRSa For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| avivekyAdiH siddhasvaiguNyAttaviparyayAbhAvAt / kAraNaguNAtmakatvAt kAryasthAvyaktamapi siddham 14 darzane utkaTamupaSTambhaM karoti eva rjovRttiH| tathA rajazva calaM dRSTaM rajovRttizcalacitto bhvti| guruvaraNakameva tamaH yadA tama utkaTaM bhavati tadA gurUNyaGgAnyAtAnaundriyANi bhavanti svArthAsamarthAni / anAha yadi guNAH parasparaM viruddhAH khamatenaiva kamarthaM niSpAdayanti tarhi kathaM pradIpavaJcArthato vRttiH pradIpana tulyaM pradIpavadarthataH sAdhanA vRttiriSTA yathA pradIpaH parasparaviruitailAgnivartisaMyogAdarthaprakAzatAMjanayati evaM satvarajastamAMsi parasparaM viruddhAnyarthaM niSpAdayanti / antaraprazno bhavati triguNamavivekiviSaya ityAdi pradhAnaM vyakta ca vyAkhyAtaM tatra pradhAnamupalabhyamAnaM mahadAdi ca triguNamavivekyAdIti ca kathamavagamyate tatrAha // 13 // ___ yo'yamavivekyAdirguNa: sa vaiguNyAnmahadAdo'vyaktenArya sidhyati / atrocyate tahiparyayAbhAvAttasya viparyayastaviparyayastasyAbhAvastahipayaMyAbhAvastasmAt siddhmvyktm| yathA yatraiva tantavastatraiva paTa: anya tantavo'nyaH paTo na kutastadipayaMyAbhAvAt / evaM vyaktAvyaktasampanno bhavati dUraM pradhAnamAsannaM vyaktaM yo vyakta pazyati sa pradhAnamapi pazyati tahipayaM. yAbhAvAt / itazcAvyakta siddhaM kAraNaguNAtmakatvAt kAryasya / loke yadAtmakaM kAraNaM tadAtmakaM kAryamapi tathA kRSNebhyastantubhyaH kRSNa eva paTo bhavati / evaM mahadAdiliGgamavivekiviSayaH sAmAnyamacetanaM prasavadharmi yadAtmakaM liGgaM tadAtmakamavyaktamapi siddhm| vaiguNyAdavivekyAdiLate siddhastahiparyayA. bhAvAt evaM kAraNaguNAtmakatvAt kAryasyAvyaktamapi siddhamiH For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 sAMkhyakArikA / bhedAnAM parimANAtsamanvayAcchaktitaH pravRttezca / kAraNakAryyavibhAgAdavibhAgAdvaizvarUpasya // 15 // tyetanmithyA loke yanopalabhyate tantrAsti evaM pradhAnamapyasti kintu nopalabhyate // 14 // kAraNamastya vyaktamiti kriyAkArakasambandhaH / bhedAnAM parimANAlloke yatra karttAsti tasya parimANaM dRSTaM yathA kulAla: parimitairmRtpiNDaiH parimitAneva ghaTAn karoti evaM mahadapi mahadAdiliGga parimitaM bhedataH pradhAnakArya mekA buddhire ko'haGkAraH paJcatanmAttrANi ekAdazendriyANi paJcamahAbhUtAnItyavaM bhedAnAM parimANAdasti pradhAnaM kAraNaM yAta parimi tamutpAdayati / yadi pradhAnaM na syAttadA niHparimANamidaM vyaktamapi na syAt parimANAcca bhedAnAmasti pradhAnaM yasmAda vyaktamutpannam / tathA samanvayAdiha loke prasiddhirdRSTA yathA vratadhAriNaM vaTu dRSTvA samanvayati nUnamasya pitarI brAhmaNAviti evamidaM triguNaM mahadAdiliGgaM dRSTvA sAdhayAmo'sya yat kAraNaM bhaviSyatIti zrataH samanvayAdasti pradhAnam / tathA zaktitaH pravRtteca iha yo yasmin zaktaH sa tasminnevArthe pravarttate yathA kulAlo ghaTasya karaNe samartho ghaTameva karoti na paTaM rathaM vA / tathAsti pradhAnaM kAraNaM kutaH kAraNakAryya vibhAgAt / karotIti kAraNam / kriyata iti kAryyam / kAryasya ca vibhAgo yathA ghaTo dadhimadhUdakapayasAM dhAraNe samartho na tathA tatkAraNaM mRtpiNDaH / mRtpiNDo vA ghaTaM niSpAdayati na caivaM ghaTo mRtpiNDam / evaM mahadAdiliGga dRSTvAnumIyate / asti vibhaktaM tatkAraNaM yasya vibhAga idaM vyaktamiti / itazca avibhAgAda vaizvarUpasya vizvaM jagat tasya rUpaM kAraNa stha For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| kAraNamastyavyakta pravarttate triguNataH samudayAcca / pariNAmataH salilavatpratipratiguNAzrayavizeSAt16 vyaktiH / vizvarUpasya bhAvo vaizvarUpaM tasyAvibhAgAdasti pradhAnaM yasmAt trailokyasya paJcAnAM pRthivyAdInAM mahAbhUtAnAM parasparaM vibhAgo nAsti mahAbhUteSvantabhUtAstrayo lokA iti pRthivyApastejo vAyurAkAzamiti etAni paJca mahAbhUtAni pralayakAle sRSTikrameNaivAvibhAgaM yAnti tanmAtraSu pariNAmiSu tanmAtrANyekAdazendriyANi cAhaGkAra ahaGkAro buddhau buddhiH pradhAne evaM trayo lokA: pralayakAle prakatAvavibhAgaM gacchanti tasmAdavibhAgAt kSIradadhivad vyaktAvyaktayorastyavyakta kaarnnm| atazca // 15 // __ avyakta prakhyAtaM kAraNamasti yasmAnmahadAdiliGgaM prvtte| triguNata: triguNAt satvarajastamoguNA yasmin tat triguNaM tat kimukta bhavati satvarajastamasAM sAmyAvasthA prdhaanm| tathA samudayAt yathA gaGgAsrotAMsi trINi rudra. mUrdhani patitAni eka zroto janayanti eva triguNamavyatamekaM vyakta janayati tathA vA tantavaH samuditAH paTaM janayanti evamavyakta guNasamudayAnmahadAdi janayatIti triguNataH samu. dayAJca vyaktaM jagat prvrtte| yasmAdekasmAt pradhAnAda vyakta tasmAdekarUpeNa bhavitavyam / naiSa doSaH pariNAmataH salilavat pratipratiguNAzrayavizeSAdekasmAt pradhAnAt vayo lokAH samutpatrAstulyabhAvA na bhavanti devAH sukhena yunA manuSyA TuHkhena tiryaJco mohena ekasmAt pradhAnAt pravRtta vyakta pratipratiguNAzrayavizeSAt pariNAmataH salilavadbhavati / prati. pratIti viisaa| guNAnAmAzrayo guNAzrayastavizeSastaM guNA; For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maakhykaarikaa| saGghAtaparArthatvAt vigunnaadivipryaayaaddhisstthaanaat| puruSo'sti bhoktRbhAvAt kaivalyArthaM pravRttezca // 11 // zrayavizeSa pratinidhAya pratipratiguNAzrayavizeSaM pariNAmAt pravata te vyaktaM yathA AkAzAdekarasaM salilaM patitaM nAnArU. pAt saMzleSAdbhidyate tadrasAntarairevamekasmAt pradhAnAt pravRttAstrayo lokA naikakhabhAvA bhavanti deveSu satvamutkaTaM rajastamasI udAsIne tena te'tyantasukhino manuSyeSu raja utkaTaM bhavati satvatamaso udAsIne tena te'tyantaduHkhinastiyatu tama utkaTaM bhavati satvarajasI udAsIne tena te'tyantamUDhAH // evamAryAdayena pradhAnasyAstitvamayamupagamyate itazcottaraM puruSAstitvapratipAdanArthamAha // 16 // yadukta vyaktAvyaktavijJAnAnmokSaH prApyata iti tatra vyaklAdanantaramavyakta paJcabhiH kAraNairadhigatamavyaktavat puruSo'pi sUkSmastasyAdhunAnumitAstitvaM prtikriyte| asti puruSaH kasmAt sngghaatpraarthtvaat| yo'yaM mahadAdisaGghAtaH sa puruSArtha ityanumIyate acetanatvAt pryvt| yathA paryaH pratyekaM gAnotpalakapAdavaTatUlIpracchAdanapaTopadhAnasaGghAtaH parArtho nahi svArthaH paya'zasya nahi kiJcidapi gAnotpalAdyavayavAnAM parasparaM kRtymsti| ato'vagamyate'sti puruSo yaH paryaGka zete yasyAyeM paryastatparArthamidaM zarIraM paJcAnAM mahAbhUtAnAM saGghAto varttate'sti puruSo yasyedaM bhogyazarIraM bhogyaM mahadAdisaGghAtarUpaM smutpmiti| itazcAtmA'sti triguNAdiviparya yaat| yadukta pUrvasyAmAryAyAM triguNamavibekiviSaya ityaadi| tasmAdiyayAya nokta tahiparIta For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| jananamaraNakaraNAnAM pratiniyamAdayugapatpravRttezca / puruSabahutvaM siddha vaiguNyaviparyayAccaiva // 18 // stathA pumaan| adhiSThAnAda yatheha laGghanaplavanadhAvanasamatharakhai yukto rathaH sArathinA'dhiSThita: pravartate tthaatmaa'dhisstthaanaacchrormiti| tathAcokta SaSThItanle puruSAdhiSThitaM pradhAnaM prava. tte| ato'syaatmaabhottvaat| yathA madhurAmnalavaNakaTu titakaSAyaSaDrasopahaMhitasya saMyuktasyAnasya sAdhyate evaM mahadAdiliGgasya bhokta tvAbhAvAdasti sa AtmA yasyedaM bhogyaM shriirmiti| itazca kaivalyArthaM pravRttazca kevalasya bhAvaH kaivalya tabimitta yA ca pravRttistasyAH khakaivalyArtha pravRttaH sakAzAdanumoyate astyAtmeti yato sarvo vihAnavihAMzca sNsaarsntaankssymicchti| evamebhirhetubhirastyAtmA zarIrAd vytiriktH| atha saH kimekaH sarvazarIre'dhiSThAtA maNirasanAtmakasUtravat Ahokhid bahava AtmanaH pratizarIramadhiSThAtAra ityatrocyate // 10 // janma ca maraNaJca karaNAni ca janmamaraNakaraNAni teSAM pratiniyamAt pratye kaniyamAdityarthaH / yadyeka eva AtmA syAttata ekasya janmani sarva eva jAyeran ekasya maraNe sarve'pi niye. ran ekasya karaNavaikalye vAdhiUndhatvamUkatvakuNitvakhaJjatvalakSaNe sarve'pi vadhirAndhakuNikhaJjAH syuna caivaM bhavati tasmAjjanmamaraNakaraNAnAM pratiniyamAt puruSabahutvaM siddhm| itavAyugapat pravRttezca yugapadekakAlaM na yugapadayugapat pravartanaM yasmAdayugapaddharmAdiSu pravRttidRzyate eke dharma prahattA anye'dharme vairAgye'nye jAme'nye prahattAH tasmAdayugapat pravRttezca bahava For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| tasmAcca viparyAsAtsiva sAkSitvamasya puruSasya / kaivalyaM mAdhyasthA draSTatvamakarTabhAvAzca // 16 // / iti siddham // kiJcAnyat vaiguNyaviparyAyAccaiva triguNabhAvaviparya yAcca puruSabahutvaM siddhm| yathA sAmAnya janmani ekaH sAttvika: sukho| anyo rAjaso duHkhau| anyastAmaso mohvaan| evaM vaiguNyaviparya yAbahutva sidhamiti / akartA puruSa ityetaducyate // 18 // ___ tasmAca viparyAsAttasmAcca yathoktatra guNyavipAsAdi. rya yAnirguNa: puruSo viveko bhoktetyAdiguNAnAM puruSasya yo viparyAsa uktastasmAt satvarajastamaHsu kartabhUteSu sAkSitvaM siddhaM puruSasyeti yo'yamadhikato bahutva prti| guNA eva kartAraH pravartanta sAkSI na pravataM te nApi nivartata eva / kiJcAnyat kaivalya kevalabhAvaH kaivalyamanyatvamityarthaH / triguNebhyaH kevlH| anyanmAdhyasthyaM madhyasthabhAvaH parivrAjakavat madhyasthaH purussH| yathA kazcit parivrAjako grAmINaSa karSaNArtheSu pravRttaSu kevalo madhyasthaH puruSo'pyevaM guNeSu vartamAneSu na prvrtte| tasmAdraSTutvamakartRbhAvazca yasmAnmadhyasthastasmAdRSTA tasmAdakartA puruSasteSAM karmaNAmiti satvarajastamAMsi trayo guNAH karmakartRbhAvena pravartante na puruSaH evaM puruSasthAstitvaM ca siddhm| yasmAdakartA puruSastat kathamadhyavasAyaM karoti dharma kariSyAmyadharma na kariSyAmautyataH kartA bhavati na ca kartA puruSaH evamubhayathA doSaH syaaditi| ata ucyate // 18 // For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| tasmAttatma yogAdacetanaM cetanAvadiva liGgam / guNakartRtve ca tathA karte va bhavatItyudAsInaH // 20 // puruSasya darzanA) kaivalyArthaM tathA pradhAnasya / paGgandhavaTubhayorapi saMyogastatkRtaH sargaH // 21 // iha puruSazcetanAt tena cetanAvabhAsaM yukta mahadAdi. liGga cetanAvadiva bhavati yathA loke ghaTa: zItasaMyukta: zItaH uSNasaMyukta uSNa evaM mahadAdiliGga tasya saMyogAt puruSasaMyogAcca tanAvadiva bhavati tasmAd guNA adhyavasAyaM kurvanti ma puruSaH / yadyapi loke puruSaH kartA gantetyAdi prayujyate tathApyakartA puruSaH kathaM guNa karTa tvaM ca tathA kataiva bhavatya: dAsInaH guNAnAM karttave sati udAsIno'pi puruSaH kartava bhavati na krtaa| atra dRSTAnto bhavati yathA'caurathoraiH saha gRhItacaura ityavagamyate evaM trayo guNAH karttArastaiH saMyuktaH puruSo'kartApi kartA bhavati kaH sNyogaat| evaM vyatAvya. tajJAnAM vibhAgo vikhyAto yahibhAgAnmokSaprAptiriti / athaitayoH pradhAnapuruSayoH kiMtuH saGghAta ucyate // 20 // puruSasya pradhAnena saha saMyogo darzanArthaM prakRti mahadAdi kAryyabhUtaparyanta puruSaH pazyati etadarthaM pradhAnasyApi purugheNa sNyogH| kaivalyArthaM sa ca saMyogaH paGgandhavaTubhayorapi draSTavyaH yathA ekaH paGga raikazcAndha etau hAvapi gacchantI mahatA sAmarthyanATavyAM sArthasya stenakatAdupaplavAt svabandhuparityaktI daivAditazcetaca svagatyA ca tau saMyogamupayAtau punastayoH svava. casovizvastatvena saMyogo gamanAyeM darzanArthaM ca bhavatyandhena paGguH skandhamAropita eva zarIrArUdapaGgadarbhitena mArgeNAndhI For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 22 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyakArikA / prakRtermahAMstato'haGkArastasmAdgaNazca Sor3azakaH / tasmAdapi Sor3azakAtpaJcabhyaH paJcabhUtAni // 22 // yAti paGguccAndhaskandhArUr3haH / evaM puruSe darzanazaktirasti paGgavatra kriyApradhAne kriyAzaktirastyandhavanna darzanazaktiH / yathA vAnayoH paGgandhayoH kRtArthayorvibhAgo bhaviSyatIpsitasthAnaprAptayorevaM pradhAnamapi puruSasya mokSaM kRtvA nivartate puruSo'pi pradhAnaM dRSTvA kaivalyaM gacchati tayoH kRtArthayorvibhAgo bhavi Syati / kiJcAnyat tatkRtaH sargastena saMyogena kRtastatkRtaH sargaH sRSTiH / yathA strIpuruSasaMyogAt sutotpattistathA pradhAnapuruSasaMyogAt sargasyotpattiH / idAnIM sarvavibhAgadarzanArthamAha // 21 // prakRtiH pradhAnaM brahma avyakta bahudhAnakaM mAyeti paryyAyAH / aliGgasya prakRteH sakAzAnmahAnutpadyate mahAn buddhirAsurI matiH khyAtirjJAnaM prajJApayryAyairutpadyate tasmAcca mahato'haGkAra utpadyate'haGkAro bhUtAdivaikkatastai jaso'bhimAna iti paryyAyAH tasmAdraNazca Sor3azakaH tasmAdahaGkArAcchor3azakaH Sor3azastrarUpeNa gaNa utpadyate / sa yathA / paJcatamAtrANi zabdatAcaM sparzatamAtra rUpatanmAtra rasatamAtra gandhatanmAtramiti / tanmAtrasUkSmaparyAyavAccAni / tata ekAdazendriyANi zrotra tvak cakSuSau jihvA ghrANamiti paJca buddhIndriyANi / vAkpANipAdapAyUpasthA : paJcakarmendriyANyubhayAtmakamekAdazaM mana eSaH Sor3azako gaNo'haGkArAdutpadyate / kiJca paJcabhyaH paJcabhUtAni tasmA cchor3azakAdgaNAt paJcabhyastanmAtrebhyaH sakAzAt paJca vai mahAbhUtAnyu tpadyante / yadukta zabdatanmAtrAdAkAzaM sparzatanmAtrA For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| 23 adhyavasAyo buddhirdharmo jJAnaM virAga aizvaryam / hAyuH rUpatanmAtrAttejaH rasatanmAtrAdApaH gandhatanmAtrAt pRthivI evaM paJcabhyaH paramANubhyaH paJcamahAbhUtAnyu tpadyante / yaduktaM vyaktAvyakta javijJAnAnmokSa iti tatra mahadAdi bhUtAnta vayo. viMzatibhedaM vyAkhyAtamavyaktamapi bhedAnAM parimANAdityA. dinA vyAkhyAtaM puruSo'pi sngghaatpraarthtvaadityaadibhihetubhirvyaakhyaatH| evametAni paJcaviMzatitattvAni yastailokyaM vyAptaM jAnAti tasya bhAvo'stitvaM tattvaM yathoktam / paJcaviMzatitattvakSo yatra tatvAzrame rtH| jaTI muNDau zikhI vApi mucyate nAtra saMzayaH // tAni yathA prakRtiH puruSo buddhirahaGkAraH paJcatanmAtrA ekAdazendriyANi paJcamahAbhUtAni ityetAni paJcaviMzati tattvAni / tatrotaM prakRtermahAnutpadyate tasya mahataH kiM lakSaNamityetadAha // 22 // ____adhyavasAyo buddhilkssnnm| adhyavasanamadhyavasAyaH yathA voje bhaviSyattiko'tharastavadadhyavasAyo'yaM ghaTo'yaM paTa ityevam adhyavasyati yA sA buddhiriti lakSyate sA ca buddhira STAGgikA sAtvikatAmasarUpabhedAt tatra buddheH sAtvikaM rUpaM caturvidhaM bhavati dharmo jJAnaM vairAgyamaikhayaM ceti / tatra dharmo nAma dayAdAnayamaniyamalakSaNastatra yamA niyamAzca pAta. jale'bhihitA ahiMsAsalyAsteyabrahmacaryAparigrahA yamA: zaucasantoSatapaHsvAdhyAyezvarapraNidhA niyamAH / jJAnaM prakAzosvagamo bhAnamiti paryAyAstaJca hividhaM vAhyamAbhyantaraM ceti / tatra vAhyaM nAma vedAH zikSAkalpa vyAkaraNaniruktacchandojyotiSAkhyaSaDaGgasahitAH purANAni nyAyamImAMsAdharma For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 saaNkhykaarikaa| sAtvikametadrUpaM tAmasamasmAdiparyastam // 23 // zAstrANi ceti| AbhyantaraM prakRtipuruSajJAnamiyaM prakRtiH satvarajastamasAM sAmyAvasthA'yaM puruSa: siddho nirguNo vyApI cetana iti| tatra vAhya jJAnena lokapatirlokAnurAga ityarthaH / AbhyantareNa jJAnena mokSa ityrthH| vairAgyamapi hividhaM vAhyamAbhyantaraM ca vAhyaM dRSTaviSayavaitRSNAmajanarakSaNa. kSayasaGgahiMsAdoSadarzanAt viraktasyAbhyantaraM pradhAnamapyatra svapnendrajAlasadRzamiti viraktasya mokSepasoryadutpadyate tadAbhyantaraM vairAgyam / aizvaryamaukharabhAvastaccASTaguNamaNimA mahimA marimA laghimA prAptiH prAkAmyamauziva vazitvaM yatra kAmAvasAyitva ceti| aNorbhAvo'NimA sUkSmo bhUtvA jagati vicrtiiti| mahimA mahAn bhUtvA vicrtiiti| laghimA mRNAlatulAvayavAdapi laghutayA puSpakezarAgreSvapi tiSThati / prAptirabhimataM vastu yatra tatrAvasthita: praapnoti| prAkAmyaM prakAmato yadeveSyati tadeva vidadhAti / IzitvaM prabhutayA trailokya. mpausstte| vazitva sarva vshiibhvti| yatra kAmAvasAyitva brahmAdistambaparyanta yatra kAmastatraivAsya khecchayA sthaanaasnvihaaraanaacrtiiti| catvAra etAni buddheH sAtvikAni rUpANi yadA satvena rajastamasI pabhibhUte tadA pumAn buddhiguNAn dhrmaadiinaapnoti| kiJcAnyat tAmasamasmAda viparyastamasmAdharmAdeviparautaM tAmasaM buddhirUpaM tatra dharmAhi. parIto'dharma evmjnyaanmvairaagymnaishvrymiti| evaM sAtvikai. stAmasaiH kharUpairaSTAGgA buddhistrigunnaadvyktaadutpdyte| evaM bahilakSaNamuktAmahaGkAralakSaNamucyate // 23 : For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyakArikA / 25. 1 abhimAno'haGkArastasmAd dvividhaH pravata te sargaH ekAdazakazca gaNastanmAtraH paJcakacaiva // 24 // sAtvika ekAdazakaH pravarttate vaidyatAdahaGkArAt / bhUtAdestanmAtraH sa tAmasastaijasAdubhayam // 25 // ekAdazakazca gaNa ekAdazendriyANi tathA tanmAtro gaNaH paJcakaH paJcalakSaNopetaH zabdatanmAtrasparzatanmAtrarUpatamAtraramatanmAtragandhatanmAtralakSaNopetaH kiMlacaNAt sarga itya eta dAha // 24 // satvenAbhibhUte yadA rajastamasau ahaGkAre bhavatastadA mo'haGkAraH sAtvikastasya ca pUrvAcAryaiH saMjJA kRtA vaikRta iti / tasmAddikRtAdahaGkArAdekAdazaka indriyagaNa utpadyate / tasmAt sAtvikAni vizuddhAnIndriyANi svaviSayasamarthAni tasmAducyate sAtvika ekAdazaka iti / kiJcAnyada bhUtAdestanmAtraH sa tAmasaH tamasAbhibhUte satvarajasI ahaGkAre yadA bhavataH so'haGkArastAmasa ucyate tasya pUrvAcAryakatA saMjJA bhUtAdistasmAd bhUtAderahaGkArAttanmAtraH paJcako gaNa utpadyate bhUtAnAmAdibhUtastamo bahula stenoktaH sa tAmasa iti / tasmAd bhUtAdeH paJcatanmAtrako gaNaH kiJca taijasAdubhayaM yadA rajasAbhibhUte satvatamasau bhavatastadA tasmAt so'hadvArastejasa iti saMjJAM labhate tasmAttaijasAdubhayamutpadyate / ubhayamiti ekAdazo gaNastanmAtraH paJcakaH / so'yaM sAtviko SeGgA vaikRtiko vikRto bhUtvA ekAdazendriyANyutpAdayati sa taijasamahaGkAraM sahAyaM gRhNAti sAtviko niHkriyaH sa taijasayukta indriyotpattau samarthaH tathA tAmaso'haGkAro bhUtAdiH 3 For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 saaNkhykaarikaa| buDDaundriyANi cakSuHzrotraghrANarasanasparzanakAni / vAkpANipAdapAyUpasthAn karmendriyANyAhuH // 26 // ubhayAtmakamatra manaHsaGkalpakamindriyaJcasAdharmyAt maMjito ni:kriyatvAttaijasenAhaGkAreNa kriyAvatA yuktastanmAtrANyutpAdayati tenotaM tejamAdubhayamiti evaM taijasenAhaGkAraNendriyANya kAdaza paJcatanmAtrANi kRtAni bhavanti sAtvika ekAdazaka ityuktaH yo vaikRtAt sAlikAdahaGgArAdutpadyate tasya kA saMjJetyAha // 25 // __cakSurAdauni sparzanaparyantAni buddhaundriyANya cyante / spRzyata aneneti sparzanaM tvagindriyaM tahAcI siddhaH sparzanazabdo'sti tenedaM pacyate sparzanakAnIti zabdasparza rUparasagandhAn paJcaviSayAn budhyanta avagacchantIti pnycbuddhaundriyaanni| vAkpANipAdapAyapasthAn karmendriyANyAhuH karma kurvantIti karma ndriyaanni| tatra vAgvadati hastau nAnAvyApAraM kurutaH pAdau gamanAgamanaM pAyurutsarga karoti upastha Ananda prjotpttyaa| evaM buddhIndriyakarmendriyabhedena dazendriyANi vyAkhyAtAni mana ekAdazakaM kimAtmakaM kiMkharUpaM ceti taducyate // 26 // atrendriyavarge mana ubhayAtmakaM buddhaundriyeSu buddhaundriyavat karmendriyeSu karmendriyavat yasmAd buddIndriyANAM pravRttiM kalpayati karmendriyANAM ca tasmATubhayAtmakaM manaH saGkalpayatIti saGkalpa km| kiJcAnyadindriyaM ca sAdhAt samAnadharmabhAvAt sAtvikAhArAT buddhIndriyANi karmendriyANi manasA sahotpadyamAnAni manasaH sAdharmya prati tasmAtmAdharmyAnmanopaundriyamevametAnya kAdazendriyANi sAtvikAdakatAdahakArA. For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| guNapariNAmavizeSAnAnAtvaM vAhyabhedAzca // 27 // dutpnnaani| tatra manasaH kA httiriti| saGkalpo vRttiH / buddaundriyANAM zabdAdayo vRttayaH karmendriyANAM vacanAdayo'thaitAnIndriyANi bhinnAni bhinnArthagrAhakANi kimIvareNa uta khabhAvena katAni yataH pradhAnabuddAhArA acetanA purusso'pykrtetytraah| iha sAMkhyAnAM svabhAvo nAma kazcitkAraNamasti / atrIyate guNapariNAmavizeSAvAnAtvaM vAhyabhe. dAzca / imAnyekAdazendriyANi zabdasparzarUparasagandhAH paJcAnAM vadhanAdAnaviharaNotsargAnandAtha paJcAnAM saGkalpa va manasa eva. mete bhivAnAmavendriyANAmarthAH guNapariNAmavizeSAt guNAnAM pariNAmo guNapariNAmastasya vizeSAdindriyANAM nAnAtvaM vAdyArthabhedAzca / arthatantrAnAtvanezvareNa nAhaGkAraNa na buddayA na pradhAnena na puruSeNa svabhAvAt ktgunnprinnaamneti| guNA. nAmacetanatvAna pravartate pravartata eva kathaM vakSyatauhaiva vatsavi. hahinimitta kSIrasya yathA prahattirajasya puruSasya vimokSArthaM tathA pravRtti: prdhaansy| evamacetanA guNA ekAdazendriyabhAvena pravarttanta vizeSo'pi tatkata eva yenoccaiH pradeze cakSuH khalo. kanAya sthitaM tathA ghrANaM tathA zrotraM tathA jihvA svadeze svaarthgrhnnaay| evaM karmendriyANyapi yathAyathaM svArthasamarthAni khadezAvasthitAni khabhAvato guNapariNAmavizeSAdeva na tadarthA api yata uktaM shaastraantre| guNA guNeSu vartante guNAnAM yA hattiH sA guNaviSayA eveti vAdyArthA vijeyA guNakatA evetyrthH| pradhAnaM yasya kaarnnmiti| athendri: yasya kasya kA vRttirityucate // 27 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| zabdAdiSu paJcAnAmAlocanamAtramiSyate vRttiH / vacanAdAnaviharaNotsargAnandAzca paJcAnAm // 28 // khAlakSaNya vRttistrayasya saiSA bhvtysaamaanyaa| sAmAnyakaraNattiH prANAdyA vAyavaH paJca // 26 // mAtrazabdo vishessaarthH| avizeSavyAvRttyartho yathA bhikSAmAtra labhyate nAnyo vizeSa iti| tathA cakSuH rUpamAtra na rasAdiSu evaM zeSAsyapi tadyathA cakSuSo rUpaM jihvAyA raso prANasya gandhaH zrotrasya zabdaH tvacaH sprshH| evameSAM buddhaundriyANAM vRttiH kathitA karmendriyANAM vRttiH kathyate vacanAdAna viharaNotsargAnandAzca paJcAnAM karmendriyANAmityarthaH / vAco vacanaM hastayorAdAnaM pAdayorviharaNaM pAyobhatasyAhArasya pariNato malotsargaH upasthasyAnandaH sutotpattiviSayA vRttiriti smbndhH| adhunA buddhAhakAramanasAmucyate // 28 // khalakSamakhamAvA khaalkssnnyaa| adhyavasAyo yo buddhiriti lakSaNamukta saiva buddhivRttiH| tathA'bhimAno'haGkAra itybhimaanlkssnno'bhimaanhttishc| saGkalpakaM mana iti lakSaNamukta tena saGkalpa eva manaso vRttiH / trayasya buDyahaGkAramanasAM khAlakSaNyA vRttirasAmAnyA yA prAgabhihitA buddaundriyANAM ca vRtti: saa'pysaamaanyaiveti| idAnIM sAmAnyA httiraakhyaayte| sAmAnyakaraNavRtti: sAmAnyena karaNAnAM vRttiH prANAdyAH vAyavaH paJca prANApAnasamAnodAnavyAnA iti paJca vAyavaH sarvendriyANAM sAmAnyA vRttiy'tH| prANo nAma vAyumukhanAsikAntargocarastasya yat syandanaM karma tat trayo dazavidhasyApi sAmAnyA vRttiH sati prANe yasmAt karaNA. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyakArikA / 28 yugapaccatuSTayasya tu dRttiH kramazazca tasya nirdiSTA / dRSTaM tathApyadRSTaM trayasya tatpUrvikA dRttiH // 30 // tathA'pana nAmAtmalAbha iti / prANo'pi paJjarazakunivat sarvasya calanaM karotIti / prANanAt prANa itya ucyate / yanAdapAnastatra yat syandanaM tadapi sAmAnyavRttirindriyasya / tathA samAno madhyadezavarttI ya zrahArAdinayanAsamaM nayanAt samAno vAyustatra yat syandanaM tat sAmAnyakaraNavRtti / tathA UrdvArohaNAdutkarSAdutrayanAddA udAno nAbhidezamastakAntagaucarastatrodAne yat syandanaM tat sarvendriyANAM sAmAnyA vRttiH / kiJca zarIravyAptirabhyantaravibhAgazca yena kriyate'sau zarIrAvyApyAkAzavadyAnastatra yat syandanaM tat karaNajAlasya sAmAnyA vRttiriti / evamete paJca vAyavaH sAmAnyakaraNahavRttiriti vyAkhyAtA trayodazavidhasyApi karaNasAmAnyA vRttirityarthaH // 28 // yugapaJcatuSTayasya buhyahaGkAramanasAmekai kendriya sambandhe sati catuSTayaM bhavati catuSTayasya dRSTa prativiSayAdhyavasAye yugapadRttirbuDAhaGkAramanazcakSUMSi yugapadekakAlaM rUpaM pazyati sthANurayamiti / buDhAhaGkAramanojihvA yugapadrasaM gRhNanti / budhahAramanoghrANAni yugapagandhaM gRhNanti / tathA tvakzrove api / kiJca kramazazca tasya nirdiSTA tasyeti catuSTayasya kramazava vRttirbhavati / yathA kazcit pathi gacchan dUrAdeva dRSTvA sthANurayaM puruSo veti saMzaye sati tatroparUDhAM talliGgaM pazyati zakuniM vA tato tasya manasA saGkalpite saMzaye vyavacchedabhUtA buDirbhavati sthANurayamityato'haGkArazca nizcayArthaH sthANurevetya vaM budharahaGkAramanacakSuSAM kramazo vRttirdRSTA yathA rUpe tathA zabdA For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| khAM khAM pratipadyante parasparAkUtahetukAM vRttim / puruSArtha eva heturna kenacit kAryate karaNam // 31 karaNaM trayodazavidhaM tadAharaNadhAraNaprakAzakaram / kAryaM ca tasya dazadhA hAyaM dhArya prakAzyaJca // 32 diSvapi boddhavyA dRSTa dRssttvissye| kiJcAnyattathA'pyadRSTe trayasya tatpUrvikA vRttiradRSTa'nAgate'tIte ca kAle buddhyaha kAramanasAM rUpe cakSuHpUrvikA trayasya vRtti: sparza tvakpUrvikA gandhe vANapUrvikA rase rasanapUrvikA zabde zravaNapUrvikA buddhAhaGkAramanasAmanAgate bhaviSyati kAle'tIte ca tatpUrvikA kramazo vRttivartamAne yugapat krmshshceti| kiJca // 30 // khAM svAmiti vImA buddhAhakAramanAMsi vAM svAM vRtti 'parasparAkUtahetukAmAkUtakAdarasambhama iti pratipadyanta purupaarthkrnnaay| buddherahaGkArAdayo buddhirahaGkArAkUtaM jJAtvA svasvaviSayaM pratipadyate kimarthamiti cet puruSArtha eva hetuH puruSArthaH kartavya ityevamathai guNAnAM pravRttistasmAdetAni kara NAni puruSArtha prakAzayanti kathaM svayaM pravartante na kenacit kAya te karaNaM puruSArtha evaikaH kArayatauti vAkyArtho na kena. cidaukharaNa puruSeNa kArya te prabodhyate krnnm| buyAdi katividhaM tadilyucyate // 31 // karaNaM mahadAdi trayodazavidhaM boddhavyaM paJcabuddhIndriyANi cakSurAdIni paJcakarmendriyANi vAgAdonauti trayodazavidhaM karaNaM tat kiM karotItya tadAha tadAharaNadhAraNaprakAzakaram / natrAharaNaM dhAraNaM ca karmendriyANi kurvanti prakAzaM buddau For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| 31 antaHkaraNaM vividha dazadhA vAhyaM trayasya viSayAkhyaM sAmpratakAlaM vAhyaM vikAlamAbhyantaraM karaNam // 33 ndriyaanni| katividhaM kArya tasyota tducyte| kAyaM ca tasya dazadhA tasya karaNasya kArya karttavyamiti dazadhA dazaprakAraM zabdasparzarUparasagandhAkhya vacanAdAnaviharaNotsargAnandAkhyametaddazavidhaM kArya buddhIndriyaiH prakAzita karmendriyANyAharanti dhArayanti ceti // 32 // ____ antaHkaraNamiti buddhAhakAramanAMsi trividhaM mhdaadibhedaat| dazadhA vAhyaM ca budhaundriyANi paJca karmendriyANi paJca dazavidhametat karaNaM vAhyaM tatra yasyAntaHkaraNasya viSayAkhya buddAhaGkAramanasAM bhogya sAmpratakAlaM thotraM vartamAnameva zabda zRNoti nAtItaM na ca bhaviSyanta cakSurapi vatta mAnaM rUpaM pazyati nAtItaM nAnAgataM tvagvartamAnaM spazaM jihvA vartamAnaM rasaM nAsikA vartamAnaM gandhaM nAtItAnAgataM ceti / evaM karmendriyANi vAgvartamAna zabdamuccArayati nAtItaM nAnAgataM pANI vartamAnaM ghaTamAdadAte nAtItamanAgataM ca pAdau vartamAnaM panyAnaM viharato nAtItaM nApyanAgataM pAyUpasthau ca vartamAnAvutsargAnandau kuruto nAtItau naanaagtii| evaM vAhyaM karaNaM sAmpratakAlamukta' trikAlamAbhyantaraM karaNaM buddAhaGkAramanAMsi trikAlaviSayANi buddhivartamAnaM ghaTaM vudhyata atItamanAgataM ceti| ahaGkAro vartamAne'bhimAnaM karotyatote'nAgate c| tathA mano vartamAne saGkalpaM kuruta atIte. 'nAgate ca evaM vikAlamAbhyantaraM krnnmiti| idAnaumi. ndriyANi kati savizeSaM viSayaM gRhNanti / kAni nirvizeSamiti taducyate // 33 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| buDDaundriyANi teSAM paJca vizeSAvizeSaviSayANi / vAgbhavati zabdaviSayA zeSANi tu paJcaviSayANi sAntaHkaraNA buddhiH sarva viSayamavagAhate yasmAt / tasmAt vividhaM karaNaM hAri dvArANi zeSANi // 35 // ete pradIpakalpAH parasparavilakSaNA guNavizeSAH / kRtsna puruSasthArtha prakAzya buDDhI prayacchanti // 36 // buddhIndriyANi tAni savizeSaM viSayaM gRhNanti savizeSaviSayaM mAnuSANAM zabdasparzarUparasagandhAna sukhaduHkhamohavi. SayayuktAn buddhaundriyANi prakAzayanti devAnAM nirvizeSAn viSayAn prakAzayanti tathA karmendriyANAM madhye vAgbhavati zabdaviSayA devAnAM mAnuSANAM ca vAgvadati zlokAdInuccArayati tasmAddevAnAM mAnuSANAM ca vAgindriyaM tulyaM zeSANyapi vAgvyatiriktAni pANipAdapAyUpasthasaMjitAni paJcaviSayANi paJca viSayAH zabdAdayo yeSAM tAni paJcaviSayANi zabdasparzarUparasagandhA pANI santi paJcazabdAdilakSaNAyAM bhuvi pAdo viharati pAyindriyaM paJcala,ptamutsarga karoti tathopasthendriya paJcalakSaNaM zukramAnandayati // 34 // sAntaHkaraNA buddhirahaGkAramanaHsahitetyarthaH yasmAt sarva viSayamavagAhate gRhNAti viSvapi kAleSu zabdAdIn gTahNAti tasmAt trividhaM karaNaM hAri dvArANi zeSANi zeSANi karaNAnauti vaakyshessH| kiJcAnyat // 35 // yAni karaNAnyutAni ete guNavizeSAH kiM viziSTAH For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| 33 sarva pratyupabhogaM yasmAt puruSasya sAdhayati buddhiH / saiva ca vizinaSTi punaH pradhAnapuruSAntaraM sUkSmam tanmAtrANyavizeSAstegyo bhUtAni paJca paJcabhyaH / ete smRtA vizeSAH zAntA ghorAzca mUDhAzca // 38 // pradIpakalpAH pradIpavahiSayaprakAzakAH parasparavilakSaNA asadRzA bhinnaviSayA ityrthH| guNaviSayA ityarthaH / guNavizeSA guNebhyo jaataaH| katna puruSasyArtha buddhIndriyANi karmendriyAyahaGkAro manazcaitAni va svamarthaM puruSasya prakAzya buddhau prayacchanti buddhisthaM kurvantItyarthaH / yato buddhisthaM sarva viSayaM sukhAdikaM puruSa upalabhyate / idazcAnyat // 36 // sarvendriyagataM viSvapi kAleSu sarva pratyu pabhogamupabhogaM prati devamanuSyatithyagbuddIndriyakarmendriyahAreNa sAntaHkaraNA buddhiH sAdhayati sampAdayati yasmAt tasmAt saiva ca vizinaSTi pradhAnapuruSayoviSayavibhAgaM karoti pradhAnapuruSAntaraM nAnAtvamityarthaH sUkSmamityanadhikatatapazcaraNairaprApyamiyaM prakRtiH satvarajastamasA sAmyAvasthA iyaM buddhirayamahaGkAra etAni paJcatanmAtrANye kAdazendriyANi paJcamahAbhUtAnyayamanyaH puruSa ebhyo vyatirikta ityeva bodhayati buddhiyasyAvApAdapavargo bhavati / pUrvamukta vizeSA vizeSaviSayANi tat ke viSayAstacca darza yati // 37 // yAni paJca tanmAtrANya haGkArAdutpadyante te zabdatanmAtra sparzatanmAtraM rUpatanmAtraM rasatanmAtraM gandhatanmAtrametAnyavizeSA uccante devAnAmate mukhalakSaNA viSayA duHkhamoharahitAstebhyaH For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 sAMkhyakArikA / sUkSmA mAtApitRjAH saha prabhUtaistridhA vizeSAH syuH / sUkSmAsteSAM niyatA mAtApitRjA nivarttante // 3 // paJcabhyastanmAtrebhyaH paJcamahAbhUtAni pRthivyapta jovAyu kAzasaMjJAni yAnyutpadyante / ete smRtA vizeSAH / gandhatanmAtrAt pRthivI rasatayAvAdApo rUpatanmAtrAttejaH sparzatanmAtrAdAyuH zabdatanmAttrAdAkAzamityevamutpannAnyetAni mahAbhUtAnyete vizeSA mAnuSANAM viSayAH zAntAH sukhalakSaNA ghorA duHkhalakSaNA mUr3hA mohajanakA yathAkAmaM kasyacidanavakAzAdantargRhAdernirgatasya sukhAtmakaM zAntaM bhavati tadeva zItoSNavAtavarSAbhibhUtasya duHkhAtmakaM ghoraM bhavati tadeva panthAnaM gacchato vanamArgAd bhraSTasya dilohAnmUDhaM bhavati / evaM vAyurdhamarttasya zAnto bhavati zautArttasya ghoro dhUlozarkarAvimizro'tivAn mUr3ha iti / evaM tejaHprabhRtiSu draSTavyam / athA'nya e vizeSAH // 38 // sUkSmAstanmAtrANi yatsa gRhItaM tanmAvikaM sUkSmazarIraM mahadAdiliGgaM sadA tiSThati saMsarati ca te sUkSmAstathA mAtApiTajA sthUlazarIropacAyakA RtukAle mAtApiDhasaMyoge zoNitazukramizraubhAvenodarAntaH sUkSmazarIrasyopacayaM kurvIta tat sUkSmazarIraM punarmAturazitapItanAnAvidharasena nAbhinibandhenApyAyate tathApyArabdhaM zarIraM kSmairmAtApiDhajaiva sahamahAbhUtaistridhAvizeSaiH pRSThodarajaGghAkaTyuraH ziraHprabhRti SAT kauzikaM pAJcabhautikaM rudhiramAMsanAyuzukAsthimajja saMbhRtamA. kAzo'vakAzadAnAdvAyuvarddhanAt tejaH pAkAdApaH saMgrahAt pRthivI dhAraNAt samastAvayavopetaM mAturudarAt vahirbhavati / evamete vividhA vizeSAH TuH / avAha ke nityA: ke vA " For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| 35 pUrvotpannamasakta niyataM mahadAdisUkSmaparyantam / saMsarati nirupabhogaM bhAvairadhivAsitaM liGgam // 40 anityAH sUkSmAstaSAM niyatAH sUkSmAstanmAtrasaMjJakAstaSAM madhye niyatA nityAsta rArabdhaM zarIraM karmavazAt pazumRgapakSisarospasthAvarajAtiSu saMsarati dharmavazAdindrakAdilokeSvevametaviyataM sUkSmazarIraM sarati yAvat jJAnamutpadyate utpanna jJAne vihAMccharoraM tyA mokSaM gacchati tasmAdete vizeSAH sUkSmA nityA iti mAtApiTajA nivartante tat sUkSmazaroraM parityajyehaiva prANatyAgavelAyAM mAtApiTajA nivartante maraNakAle mAtApiTajaM zarIramihaiva nivayaM bhUmyAdiSu pralIyate yathA tattva sUkSma ca kathaM saMsarati tadAha // 38 // yadA lokA anutpannAH pradhAnAdisarga tadA sUkSma shriirmutptrmiti| kiJcAnyadasataM na saMyuktaM tiryagyonidevamAnuSasthAneSa sUkSmatvAt kucidasata parvatAdiSu apratihataprasaraM sarati gcchti| nityaM yAvanna jJAnamutpadyate tAvat saMsarati tacca mahadAdisUkSmaparyanta mahAnAdau yasya tanmahadAdi buhi. rahaGkAro mana iti paJcatanmAvANi sUkSma paryantaM tanmAtraparyanta saMsarati zUlagrahapipIlikAvat baunapi lokAn / nirUpabhoga bhogarahitaM tat sUkSma zarIraM piTamATajena vAhya - nopacayena kriyAdharmagrahaNAbromeSu samarthaH bhvtiityrthH| bhAvairadhivAsitaM purastAddhAvAn dharmAdIn vakSyAmastairadhivAsitamuparacitaM liGgamiti / pralayakAle mahadAdisUkSmaparyanta karaNopetaM pradhAne lauyata asaMsarayukta sadA sargakAlamatra vartate prakRtimohabandhanabandha sat saMsaraNAdikriyAkhasamarthamiti For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 saaNkhykaarikaa| civa yathAzrayamate sthANvAdibhyo yathA vinA chAyA tahadinA vizeSainaM tiSThati nirAzrayaM liGgam // 41 // puruSArthahetukamidaM nimittanaimittikaprasaGgena / prakRtervibhutvayogAnnaTavad vyavatiSThate liGgam // 42 // punaH sargakAle saMsarati tasmAlliGgaM suukssmm| kiM prayojanena trayodazavidhaM karaNaM saMsaratItyevaM codite satyAha // 40 // citraM yathA kuDyAzrayamRte na tiSThati sthAgavAdibhyaH kola. kAdibhyo vinA chAyA na tiSThati taivinA na bhavatyAdigrahaNAdyathA maitya vinA nApo bhavanti zaitya vaa'ddhivinaa| agniruSNa vinA vAyuH sparza vinA AkAzamavakAzaM vinA pRthi. vo gandhaM vinA tahadetena dRSTAnta na nyAyena vinA vizeSeravi. zeSai stanmAtra vinA na tisstthti| atha vizeSabhUtAnyu cyanta zaroraM paJcabhUtamayaM vaizeSiNA zarIreNa vinA ka liGgasthAnaM ceti kA ekadehamumati tadevAnyamAzrayati nirAzrayamAzraya rahitaM liGga trayodazavidhaM karaNamityarthaH / kimarthaM taducyate // 41 // __puruSArthaH kartavya iti pradhAna pravartate sa ca vividhaH zabdAdyupalabdhilakSaNo guNapuruSAntaropalabdhilakSaNazca / zabdA. yupalabdhibrahmAdiSu lokeSu gndhaadibhogaavaaptiH| guNapuruSAntaropalabdhirmokSa iti / tasmAdukta puruSArthahetukamidaM sUkSmazaroraM pravartata iti / niminanaimittikaprasaGgena nimitta dharmAdi naimittikamUrddhagamanAdi purastAdeva vakSyAmaH prasaGkana prasaktyA prakRteH pradhAnasya vibhutvayogAdyathA rAjA kharASTra vibhutvAdyadyadicchati tattat karotIti tathA prakRteH sarvatra For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| sAMsiDvikAcabhAvAH prAkRtikAvaikRtikAca dharmAdyAH dRSTA karaNAyiNa kAzriyiNazca klvaadyaaH||43 vibhutvayogAnimittanaimittikaprasaGgena vyavatiSThate pRthak pRthagdehadhAraNa liGgasya vyavasthAM kroti| liGga sUkSmaH paramANubhistanmAtrairupacitaM zarIraM trayodazavidhakaraNopetaM mAnuSadevatiryagyoniSu vyavatiSThate kathaM naTavat yathA naTaH paTAntaraNa pravizya devo bhUtvA nirgacchati punarmAnuSaH punrviduusskH| evaM liGgaM nimittanaimittikaprasaGgenodarAntaH pravizya hastI strI pumAn bhvti| bhAvairadhivAsitaM liGgaM saMsaratItyu to tat ke bhAvA ityAha // 42 // ___ bhAvAstri vidhAzcintyanta sAMsiddhikAH prAkRtA vaikatAca / tatra sAMmiddhikA yathA bhagavata: kapilasyAdisarge utpadyamAnasya catvAro bhAvAH sahotpannA dharmo jJAna vairaagymaikhrymiti| prAkRtAH kathyanta brahmaNazcatvAraH putrAH sanakasanandanamamAtanasanatkumArA babhUvuH teSAmutpanna kAryakAraNAnAM zarIriNAM SoDazavarSANAmete bhAvAzcatvAraH samutpannAstasmAdete praakRtaaH| tathA vaikatA yathA AcArya mUrtinimittaM kRtvA'smadAdInAM jJAnamutpadyate jJAnAhairAgya vairAgyAdharmo dhrmaadaishvrymiti| prAcAryyamUrtirapi vitatiriti tasmAdakatA ete bhAvA uccanta yairadhivAsitaM liGga saMsaratye te catvAro bhAvAH sAtvikAstAmasA viparItAH sAvikametadrUpaM tAmasamasmAdipavyaM stamityatra vyAkhyAtA evamaSTau dharmo jJAnaM vairAgyamaizvaryama dharmo'jJAnamavairAgyamanaikhayamityaSTau bhAvAH / ka vartante dRSTA: karaNAyiNo buddhiH karaNaM tadAyiNaH / etadutAmadhyavasAyo buddhiH dharmo jJAnamiti kAyaM dehastadAzrayAH kalalAdyA ye For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| dharmeNa gamanamUcaM gamanamadhastAdbhavatyadharmeNa / jJAnena cApavargo viparyayAdiSyate bandhaH // 44 // vairAgyAtprakRtilayaH saMsAro bhavati rAjasAdrAgAt aizvaryAdavighAto viparyayAt tahiparyAsaH // 45 // mATajA ityuktAH zukrazoNitasaMyoge vivRddhihetukAH kalalAdyA buddhadamAMsapezIprabhRtayaH tathA kaumArayauvanasthaviratvAdayo bhAvAH anapAnarasanimittA niSpadyanta ata: kAryAyiNa ucyanta abAdiviSayabhoganimittA jAyante / nimittanaimittikaprasaGgeneti yaduktamatrocyate // 43 // ___ dharmeNa mamanamUddha dharma nimitta kavorDamupanayati U mi. tyaSTau sthAnAni gTadyanta tdythaa| brAhmaM prAjApatya saumyamaindra gAndharva yAkSaM rAkSasaM paizAcamiti tat sUkSmaM zarIraM gacchati pazumRgapakSisarIsRpasthAvarAnta vadharmo nimittama / kiJca jJAnena cApavargazca paJcaviMzati tattvajJAnaM tena nimina . nApavargo mokSa: tataH sUkSma zarIraM nivarttate paramAtmA ucyte| vipathyaM yAdiSyate bandha ajJAnaM nimittaM sa caiSa naimittikaH prAkRto vaikAriko dAkSiNikazca bandha iti vakSyati purastAdyadidamuktaM prAkRtena ca bandhena tathA vaikArikeNa ca / dakSiNAbhistatauyena baddho nAnyena mucyte| tathA'nyadapi nimittam // 44 // ___ yathA kasyacidairAgyamasti na tattvajJAnaM tasmAdajJAnapUrvA vairAgyAt praktatilayo mRto'STAsu prakRtiSu pradhAnabuDyahaGkAratanmAtreSu lIyate na mokSaH tato bhUyo'pi saMsarati tathA yo'yaM rAjaso rAgaH yaz2Ami dakSiNAM dadAmi yenAmumin loke'tra For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| eSa pratyayasargo viparyAyAzaktituSTisiyAkhyaH / guNavaiSagyavimardAttasya ca bhedAstu paJcAzat // 46 // yadivyaM mAnuSaM sukhamanubhavAmyetasmAdrAjasAdAgAt saMsAro bhavati / tathA aikhAdavighAta etadaizvaryamaSTaguNamaNimAdiyukta tasmAdaizvaryAnimittAdavighAto naimittiko bhavati brahmAdiSu sthAneSvaizvayye na vihnyte| kiJcAnyahiparya yAhiparyAsaH tasyAvighAtasya viparyAso vidhAto bhavatyanaivAt sarvatra vihnyte| eSa nimittaiH saha naimittikaH Sor3azavidhI vyAkhyAtaH sa kimAtmaka ityAha // 45 // ___ yathA eSa Sor3azavidho nimittanaimittabhedo vyAkhyAta eSa pratyayasarga ucyte| pratyayo buddhirityaktA'dhyavasAyo buddhirdharmo jJAnamityAdi sa ca pratyayasargacaturdhA bhidyate viparya yaashktitussttisiyaakhyaabhedaat| tatra sNshyo'jnyaanm| yathA kasya. cit sthANudarzane sthANurayaM puruSo veti sNshyH| ashktiythaa| tameva sthANu samyag dRSTvA saMzayaM chattu na shknotiityshktiH| evaM TatoyastuTyAkhyo ythaa| tameva sthANu jJAtu saMzayitu vA necchati kimanenAsmAkamityeSA tuSTiH / caturthaH sidhAkhyo yathA / AnanditendriyaH sthANumArUDhAM valiM pazyati zakuni vA tasya siddhirbhavati sthaayrymiti| eva. masya caturvidhasya pratyayasargasya guNavaiSamyavimardai tasya bhedAstu paJcAzat yo'yaM satvarajastamoguNAnAM vaiSamyo vimardaH tena tasya pratyayasargasya paJcAzadbhedA bhavanti tathA kApi satvamutkaTaM bhavati rajastamaso udAsIne kApi rajaH kApi tama iti bhedAH kaSyanta // 46 // For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| paJca viparyayabhedA bhavantyazaktizca karaNavaikalyAt aSTAviMzatibhedAstuSTirnavadhA'STadhA siviH // 47 // bhedastamaso'STavidho mohasya ca dazavidho mahAmohaH tAmitro'STadazadhA tathA bhvtyndhtaamistrH||48|| paJca viparyayabhedAste yathA tamo moho mahAmohastA misro'ndhatAmisra ityeSAM bhedAnAM nAnAtvaM vakSyate'nantara* meveti| azakta stvaSTAviMzatibhedA bhavanti karaNavaikalyAt tAnapi vakSyAmastathA ca tuSTinavadhA aIsrotasi rAjasAni jnyaanaani| tathASTavidhA siddhiH sAtvikAni jAnAni tatrai. vo srotsi| etat krameNaiva vakSyante tatra viparyayabhedA ucyante // 47 // tamasastAvadaSTadhA bhedaH pralayo'jJAnAvibhajyate so'STAsu prakRtiSu loyate pradhAnabuvAhaGkArapaJcatanmAnASTAsu tatra lonamAtmAnaM manyate mukto'hamiti tamobheda eSo'STavidhasya mohasya bhedo'STavidha evetyrthH| yatrASTaguNamaNimAdyaizvayaM tatra saGgAdindrAdayo devA na mokSa prApta vanti punazca tatkSaye saMsarantya So'STavidho moha iti| dazavidho mahAmohaH zabdasparzarUparasagandhA devAnAmete paJcaviSayA sukhalakSaNAH mAnuSANAmapyete eva zabdAdayaH paJcaviSayA evameteSu dazasu mahAmoha iti| tAmisro'STadazadhA'STavidhamaizvaryaM dRSTAnuzravikA viSayA daza eteSAmaSTAdazAnAM sampadamanunandanti vipadaM nAnumodantyeSo'STAdazavidho vikalpastAmisaH / yathA tAmisamaSTaguNamaizvarya dRSTAnuavikA dazaviSayAstathAndhatAmisro'pyaSTAdazabheda evaM kintu viSayasampattau sambhogakAle For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maaNkhykaarikaa| 41 ekAdazendriyabadhAH saha buddhibdhairshktiruddissttaa| saptadazavadhA buDveviparya yAt tuSTisiddhInAm // 46 // AdhyAtmikAzcatasaH prkRtyupaadaankaalbhaagyaakhyaaH| vAhyA viSayoparamAtyaJca nava tussttyo'bhimtaaH||50 ya eva mriyate'STa guvAhA bhrasyate tatastasya mahad duHkhamutpadyate so'ndhatAmisra iti| evaM viparyayabhedAstamaHprabhRtayaH paJca pratyeka bhidyamAnA dviSaSTibhedAH saMvRttA iti / azaktibhedAH kathyante // 48 // bhavatva zaktozca karaNavaikalpAdaSTAviMzatibhedA itya ddiSTaM tatraikAdazendriyabadhAH vAdhiya'mandhatAprasutirupajihikAghrANapAko mUkatA kuNitva' khAjA gudAvata: klo vyamunmAda iti / saha buddhibadhairazatiruddiSTA ye buddhibadhAstaiH sahAzatoraSTA. viMzatibhedA bhavanti saptadazabadhA buddheH saptadaza badhAste tuSTibhedasiddhibhedavaparItya na tuSTibhedA nava siddhibhedA aSTau ye te viparItaiH saha ekAdazavidhA evamaSTAviMzativikalpA azaktiriti viparya yAt siddhituSTInAmeva bhedakramo draSTavyaH / tatra tuSTinavadhA kathyate // 46 // __ AdhyAtmikAzatamrastuSTayo'dhyAtmani bhavA AdhyAtmikAH tAzca prakRtyu paadaankaalbhaagyaakhyaaH| tatra prakratyAkhyA yathA kazcit prakRtiM vetti tasyAH saguNanirguNatvaM ca tena tattvaM tatkArya vijJAyaiva kevalaM tuSTastasya nAsti mokSa eSA prktyaakhyaa| upAdAnAkhyA yathA kazcihisAyaiva tatvAnyupAdAnagrahaNaM karoti vidaNDa kamaNDaluvividikAmyo mokSa iti tasyApi mAstyeSA upaadaanaakhyaa| tathA kAnAkhyA kAlena, For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| ahaH zabdo'dhyayanaM duHkhavighAtAsvayaH suhRtyAptiH / moco bhaviSyatIti kiM tattvAbhyAsenetyaSA kAlAkhyA tuSTistasya nAsti mokSa iti| tathA bhAgyAkhyA bhAgyenaiva mokSo bhaviSyatIti bhaagyaakhyaa| caturdA tussttiriti| vAhyAviSayoparamAJca pnyc| vAdyAstuSTayaH paJca viSayoparamAt zabdasparzarUparasagandhebhya uparato'rjanarakSaNakSayasaGgahiMsAdarzanAt / vRddhinimittaM pAzapAlyabANijyapratigrahasevAH kAryA etadarjanaM duHkhamarjitAnAM rakSaNe duHkhamupabhogAt kSIyata iti kssydu:khm| tathA viSayopabhogasaGga kRte nAstIndriyANAmupazama iti saGgadoSaH / tathA na anupahatya bhUtAnya pabhoga ityeSa hisaadossH| evamajanAdi doSadarzanAt paJcaviSayoparamAt paJca tussttyH| evamAdhyAtmikavAhyabhedAnava tuSTayastAsAM. nAmAni zAstrAntare proktAni / ambhaH salilaM magho vRSTiH matamo pAraM sunetra naariikmnuttmaambhsikmiti| AsAM tuSTaunAM viparItazatibhedAda buddhibadhAH bhavanti / tadyathA anambho'salilamanAgha ityAdivairItyAda buddhibadhA iti| siddhirucyate // 50 // ho yathA kazcinityamUhate kimiha satya kiM paraM kiM naizreyasaM kiM kRtArthaH syAmiti cintayato jJAnamutpadyate pradhAnAdanya eva puruna ityanyA budiranyo'haGkAro'nyAni tanmAtrANaundriyANi paJcamahAbhUtAnautyevaM tattvajJAnamutpadyate yena mokSo bhavati eSA UhAkhyA prathamA siddhiH| tathA pAbdajJAnAt pradhAnapuruSaba DAhaGkAratanmAtrendriyapaJcamahAbhUtaviSayaM jJAnaM bhavati tato mokSa ityeSA zabdAkhyA siddhiH / adhyayanAdAdizAstrAdhyayanAt paJcaviMzatitattvajJAnaM prApya For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| dAnaM ca sivayo'STA siddheH pUrvo'dyazasvividhaH // 51 // mokSaM yAti ityeSA hatIyA siddhiH| duHkhavighAtatrayamA. dhyAtmikAdhibhautikAdhidaivikaduHkhatrayavidhAtAya guru samupagamya tata upadezAnmokSaM yAtyeSA caturthI siddhiH| eSaiva duHkhatraya bhedAt vidhA kalpanIyA iti SaT sihayaH / tathA suhRtprAptiyathA kazcit suhRt jJAnamadhigamya mokSaM gacchati eSA saptamI siddhiH / dAnaM yathA kazcidbhagavatAM pratyAzrayauSadhividaNDa. kuNDikAdInAM grAsAcchAdanAdInAM ca dAnenopakatya tebhyo jJAnamavApya mokSaM yAtva pASTamI siddhiH| AsAmaSTAnAM siddhaunAM zAstrAntare saMcAH kRtAstAraM sutAraM tAratAraM pramodaM pramuditaM pramodamAnaM ramyaka sdaaprmuditmiti| AsAM vipa. yaM yAda buddhe baMdhA ye viparItAsta azaktI nikSiptA yathA'tAramasutAramatAratAramityAdi draSTavyamazaktibhedA aSTAviMzatirukAsta saha buddhibadheraikAdazendriyavadhA iti| tatra tuSTivipavyaM yA navasiddhInAM viparyAyA aSTau evamete saptadazabuddhibadhA etaiH sahandriyabadhA aSTAviMzatirazaktibhedAH pazcAt kathitA iti viparyAyAzatituSTisiddhInAmevoha zo nirdezazca kata iti| kiJcAnyat siddeH pUrvo'GgazAstravidhaH siddheH pUrvA yA viparyAyAktituSTayastA eva siDeraGgazasta dAdevaM vividho yathA hastau grahItAkuzena vazo bhavatya va viparyayAzaktituSTibhirguhoto loko'jJAnamAtoti tasmAdetAH parityajya siddhiH sevyA sa siddhestattvajJAnamutpadyate tamokSa iti| atha yadukta bhAveradhivAsitaM liGga tatra bhAvA dharmAdayo'STAvaktA buddhiparigAmAviparyayAzaktituSTisiddhipariNatAH sa bhAvAkhyaH pratyaya For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| na vinA bhAvarliGgaM na vinA liGgena bhAvanirvRttiH liGgAkhyo bhAvAkhyastasmAdividhaH pravarttate sargaH 52 aSTavikalpo daivastairya gyonazca paJcadhA bhavati / mAnuSyazcaikavidhaH samAsato bhautikaH sargaH // 53 // jaI satvavizAlastamovizAlaca mUlataH sargaH / madhye rajovizAlo brahmAdistambaparyantam // 54 // sargaH liGgacca tanmAnasargazcaturdazabhUtaparyanta uktastatraikainaiva sargeNa puruSArthasiya kimubhayavidhasargeNetyata Aha // 51 // ___ bhAvaiH pratyayasavinA liGgaM na tanmAtrasargo na pUbbapUrvasaMskArAda dRSTakAritatvAduttarottaradehalambhasya liGgena tanmAtrasargeNa ca vinA bhAvanivRttina sthUlasUkSmadehasAdhyatvAimAderanAditvAcca sargasya vaujAzrAvanyonyAzrayo na doSAya tattajjAtIyApekSitve'pi tattahAtInAM parasparAnapekSitvAtta. smAdbhAvAkhyo liGgAkhyazca vividhaH pravartate sarga iti kiJcA. nyat // 52 // ___ tatra daivamaSTaprakAraM bAhyaM prAjApatya saumyamaindraM gAndhavaM yAkSaM rAkSasaM paishaacmiti| pazumRgapakSisarIsRpasthAvarANi bhUtAnyeva paJcavidhAni taizca mAnuSayonirekaiva iti caturdazabhUtAni triSvapi lokeSu guNatrayamasti tatra kasmin kimadhikamucyate // 53 // avamityaSTasu devasthAneSu satvavizAla: satvavistAraH satvotkaTa arddhasatva iti| tatrApi rajastamaso stH| tamovizAlo mUlataH pakhAdiSu sthAvarAnteSu sarvaH sargasta masAdhi For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhya kArikA / 45 tatra jarAmaraNa kRtaM duHkhaM prApnoti cetanaH puruSaH / liGgasyAvinivRtta stasmAd duHkhaM khabhAvena // 55 // ityeSa prakRtikRto mAdAdivizeSabhUtaparyantaH / kyena vyAptastatrApi satvarajaso stH| madhye mAnuSthe raja utkaTaM tatrApi satvatamasI vidyate tasmAda duHkhaprAyA manuSyAH / evaM brahmAdistambaparyanta: brahmAdisthAvarAnta ityarthaH / evamabhautikasargo liGgasargo bhAvasargo bhUtasargo devamAnuSatairyagyonaya ityeSaH pradhAnataH Sor3azasargaH // 54 // ___ tatreti teSu devamAnutirya gyoniSu jarAkataM maraNakataM caiva duHkhaM cetana: caitanyavAn puruSaH prApnoti na pradhAnaM na buddhirnAhakAro na tanmAtrANaundriyANi mahAbhUtAni ch| kiyantaM kAlaM puruSo duHkhaM prApnotIti thivinkti| liGgasyAvinihatta yaMttanmahadAdiliGgazarIreNAvizya tatra vyatIbhavati tadyAvanivarttate saMsArazarIramiti saMkSepeNa triSu sthAneSu puruSo jarAmaraNakRtaM du:khaM prApnoti, liGgasyAvinivRttaH liGgasya vinivRtti yAvat / liGganivRttI mokSo mokSaprAptI nAsti duHkhmiti| tat punaH kena nivarttate yadA paJcaviMzati tattva. jJAnaM syAt satvapuruSAnyathAkhyAtilakSaNamidaM pradhAnamiyaM buddhirayamahaGkAra imAni paJcatanmAtrAye kAdazendriyANi paJca mahAbhUtAni yebhyo'nyaH puruSo visadRza ityevaM jJAnAlliGganittista to mokSa iti| pravRtta: kiM nimittamArambha ityu cyate // 55 // __ ityeSa parisamApto nirdeze ca prakatikatau prakRtikaraNe pratikriyAyAM ya Arambho mahadAdivizeSabhUtaparyantaH prakRte For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 saaNkhykaarikaa| pratipuruSavimokSArtha khArtha iva parArtha ArambhaH // 56 vatmavidbhinimitta kSIrasya yathA prattiratasya / puruSavimokSanimitta tathA prattiH pradhAnasya // 5 // autsukyanivRttyarthaM yathA kriyAsu pravartate lokaH / puruSasya vimokSArthaM pravartate tahadavyaktam // 38 // mahAn mahato'haGkArastasmAttanmAtrANye kAdazendriyANi tanmAtrebhyaH paJcamahAbhUtAnItyeSaH pratipuruSavimokSArtha puruSaM prati devamanuSthatiyaMgabhAvaM gatAnAM vimokSArthamArambhaH kathaM svArtha iva erAthamArambhaH yathA kazcit khArthe tyatvA mitra kAryANi karoti evaM pradhAnam / puruSo'tra pradhAnasya na kiJcit pratya pa. kAraM kroti| svArtha iva na ca svArthaH parArtha evArthaH zabdAdiviSayopalabdhiguNapuruSAntaropalabdhizca triSu lokeSu zabdAdiviSayaiH puruSA yojayitavyA ante ca mokSeNeti pradhAnasya pravRttistathA coktam / kumbhavat pradhAnapuruSArtha klatvA niva. tata iti| atrocyate'cetanaM pradhAnaM cetanaH puruSa iti mayA triSu lokeSu zabdAdibhirviSayaH puruSo yojyo'nta mokSaH kartavya iti kathaM cetanavat prvRttiH| satya' kinvacetnAnAmapi prahatti yA nivRttizca yasmAdityAha / 56 // yathA raNodakaM gavA bhakSitaM kSIrabhAvana pariNamya vatsavivahiM karoti puSTe ca vatse nivartata eva puruSavimokSani. mitta pradhAnam / annasya pravRttiriti / kiJca // 57 // yathA loka iSTautsukye sati tasya nivRttyartha kriyAsu pravartate gamanAgamanakriyAsu katakAryo nivartate tathA puruSasya vimokSArtha zabdAdiviSayopabhogopalabdhilakSaNaM guNapuruSAntaropa For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| raGgasya darzayitA nivarttate nartakI yathA nRtyAt / puruSasya tathAtmAnaM prakAzya nivarttate prakRti: ||puur nAnAvidhairupAyairupakAriNyanupakAriNa: puMsaH / guNavatyaguNasya satastasyArthamapArthakaM carati // 6 // prakRteH sukumArataraM na kiJcidastIti me matirmavati yA dRSTAsmIti punarna darzanamupaiti puruSasya // 61 // labdhilakSaNaM ca vividhamapi puruSArtha kRtvA pradhAnaM nivrttte| kiJcAndat // 58 // yathA natta ko zRGgArAdirasairitihAsAdibhAvaizca nibaddhagotavAdivavRttAni raGgasya dayitvA kRtakA- nRtvAnivatate tathA prakRtarapi puruSasyAtmAnaM prakAzya buddhyahaGkAratanmA. jendriyamahAbhUtabhedena nivrttte| kathaM ko vA syAnivartako hetustadAha // 58 // ___nAnAvidhairupAyaiH prakRti: puruSasyopakAriNyanupakAriNaH puMsaH kathaM devamAnuSatirya gbhAvena sukhaduHkhamohAtmakabhAvena zabdAdiviSayabhAvena evaM nAnAvidhairupAyairAtmAnaM prakAzyAhamanyA tvamanya iti nivartata ato nityasya tasyArthamapArtha kurute carati ca yathA kazcit paropakArau sarvasyopakurute nAtmanaH pratyu pakAramauhata eva prakRtiH puruSArtha carati karo. tyapArthakam / pazcATuktamAtmAnaM prakAzya nivarttate nihattA ca kiM karotItyAha // 6 // loka prakRte sukumArataraM na kizcidastItya va me matibhavati yena parArtha evaM matirutpannA kasmAdahamanena puruSeNa dRSTAsmItyasya puMso punadarzanaM nopaiti puruSasyAdarzanamupayAto. For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ge saaNkhykaarikaa| tasmAnna badhyate nAni mucyate nApi saMsarati kazcita saMsarati badhyate mucyate ca nAnAzrayA prakRtiH // 62 tyarthaH / tatra sukumArataraM vrnnyti| IkharaM kAraNaM bruvate / ajo januranauzo'yamAtmanaH mukhaduHkhayorovaraprerito gacchet svarga narakameva vaa| apara svabhAvakAraNikAM bruvate / kena zuklaukatA haMsA mayUrA: kena citritAH khbhaavenaiveti| atra mAMkhyAcAryA AhuH nirguNatvAdokharasya kathaM saguNata: prajA jAyeran kathaM vA puruSAvirgaNAdeva tasmAt prakateyujyate tathA zukla bhyastantubhyaH zukla eva paTo bhavati kRSNebhyaH kRSNa eveti / evaM triguNAt pradhAnAt vayo lokAstriguNAH samutpanA iti gmyte| nirguNa IkharaH saguNAnAM lokAnAM tasmAdutpattira. yukta ti| anena puruSo vyaakhyaatH| tathA keSAJcit kAla: kAraNamitya kta c| kAla: paJcAsti bhUtAni kAla: saMharate jagat / kAla: supteSu jAgatti kAlo hi duratikramaH / vyaktama vyaklapuruSAstrayaH padArthAsta na kAlo'ntarbhUto'sti sa vyaktaH sarvakartRtvAt kAlasyApi pradhAnameva kAraNaM svabhAdo'pyatrai. valInaH tasmAt kAlo na kAraNam / nApi svabhAva iti| tasmAt prakRtireva kAraNaM na prakRteH kaarnnaantrmstiiti| na punardazanamupayAti puruSasya / ataH prakRteH sukumArataraM subho. gyataraM na kiJcidIzvarAdikAraNamastIti me mtirbhvti| tathA ca zloke rUr3ham / puruSo muktaH puruSaH saMsArIti codite. tyaah| 61 // ___ tasmAt kAraNAt puruSo na badhyate nApi mucyate nApi saMsarati yasmAt kAraNAt prakatireva nAnAzrayA daivamAnuSativyaMgyonyAzyA buhAhakAratamAtrendriyabhUtakharUpeNa badhyate For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhykaarikaa| rUpaiH saptabhireva badhAtyAtmAnamAtmanA prkRtiH| saiva ca puruSArtha prati vimocayatyekarUpeNa // 6 // evaM tattvAbhyAsAnnAsmi na me nAhamityaparizeSam / aviparyayAdizaI kevalamutpadyate jJAnam // 645 mucyate saMsarati ceti / atha mukta eva svabhAvAt sa savaMgataca kathaM saMsaratyaprAptaprApaNArtha saMsaraNamiti tena puruSo vadhyate puruSo mucyate saMsarati vyapadizyate yena saMsAritvaM na vidyate satvapuruSAntanAnAt tattva puruSasyAbhivyajyate / tadabhivyaktI kevala: zuddho muktaH svarUpapratiSThaH puruSa iti / atra yadi puruSasya bandho nAsti tato mokSo'pi naasti| atrocate prakRtirevAtmAnaM badhnAti mocayati ca yatra sUkSmazarIraM tammA. traka vividhakaraNopetaM tat trividhena bandhena vadhyate / uktaJca / prAkRtena ca bandhena tathA vaikArikeNa ca / dAkSiNena tRtIyena baDo nAnyena mucyte| tat sUkSmaM zarIraM dharmAdharmasaMyuktam / prakRtitha badhyate prakRtizca mucyate saMsaratIti kathaM tducte||2|| rUpaiH saptabhirevaitAni sapta procyante dharmo vairAgyamaizvaryamadharmo'jJAnamavairAgyamanaizvayametAni prakRteH sapta rUpANi tairAtmAnaM khaM badhnAti prakatirAtmAnaM khameva saiva prakRti: puruSasyArthaH puruSArthaH karttavya iti vimocayatyAtmAnamekarUpeNa jAnena / kathaM tajjJAnamutpadyate // 63 // evamuktona krameNa paJcaviMzatitatvAlocanAbhyAsAdiyaM prakatirayaM puruSa etAni paJcatanmAtrendriyamahAbhUtAnauti puruSasya jJAnamutpadyate nAsti nAhameva bhavAmi na me mama For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maaNkhykaarikaa| tena niTattaprasavAmarthavazAt saptarUpaviniTattAm / prakRtiM pazyati puruSaH prekSakavadavakhitaH muskhH||65 dRSTAmayetyupekSaka eko dRssttaahmityuprmtynyaa| sati saMyoge'pi tayoH prayojanaM nAsti sargasya // 66 zarIraM tadya to'hamanyaH zarIramanyannAhamityaparizeSamahaMkAra. rahitamaparizeSamaviparyayAhizuddha viparyAyaH saMzayo'viparya. yAdasaMzayAdizuddha kevalaM tadevanAnyadastauti mokSakAraNa mutpadyate'bhivyajyate jJAnaM paJcaviMzatitatvajJAnaM puruSasya ti| jJAne puruSaH kiM karoti // 64 // tena vizuddhe na kevalajJAnena puruSaH prakRtiM pazyati prekSakavat prekSakeNa tulyamavasthitaH svastho yathA raGgaprekSako'vasthito natta kI pazyati svasthaH svasmin tiSThati svasthaH svsthaansthitH| kathaMbhUtAM prakati nivRttaprasavAM nivRttabaddhAhakArakAryAnartha. vazAt saptarUpavinivRttAM nivartitobhayapuruSaprayojana vazAda yaiH saptabhiH rUpaidharmAdibhirAtmAnaM badhnAti tebhyaH saptabhyo rUpebhyo vinivRttAM prakRtiM pshyti| kiJca // 65 // __raGgasya iti yathA raGgasya ityevamupekSaka ekaH kevalaH zuddhaH puruSastenAhaM dRSTeti kRtvA uparatA nivRttA ekA ekaiva prakRtiH trailokyasyApi pradhAna kAraNaM bhUtA na dvitIyA prakRtirasti mUrti badhe jAtibhedAdevaM prakRtipuruSayonivRttAvapi vyApakatvAt saMyogo'sti na tu saMyogAt kutaH sargo bhvti| sati saMyoge'pi tayoH prakRtipuruSayoH sarvagatatvAt satyapi saMyoge prayojanaM nAsti sargasya sRSTezcaritArthatvAt prakate. bividhaprayojanaM zabdaviSayopalabdhigaMgApukUSAntaropalabdhizca / For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhylaarikaa| samyagjJAnAdhigamAvarmAdInAmakAraNaprAptau / tiSThati saMskAravazAccakrabhramavad dhRtazarIraH // 17 // prApte zarIrabhede caritArthatvAt prdhaanvinivRttau| ubhayatrApi caritArthatvAt sargasya nAsti prayojanaM yaH punaH sarga iti| yathA dAnagrahaNanimitta uttamarNAdhamaNayordravyavizuddhau sApa saMyoga na kazcidarthasambandho bhvti| evaM prazAtipuruSayorapi nAsti pryojnmiti| yadi puruSasyoH tpanne jJAne mokSo bhavati tato mama kasmAba bhvtiiti| ata ucyate / 66 // yadyapi paJcaviMzatitattvajJAnaM samyajJAnaM bhavati tathApi saMskAravazAvRtazarorI yogI tiSThati kathaM cakramamavazkabhrameNa tulya yathA kulAlacakra bhramayitvA ghaTaM karoti mRtpiNDaM cakramAropya punaH kRtvA ghaTaM paryAmuJcati cakra bhramatya va saMskAravazAdevaM samyagjJAnAdhigamAdutpatrasamyagjJAnasya dharmAdaunAmakAraNa prApto etAni saptarUpANi bandhanabhUtAni samyagjJAnena dagdhAni yathA nAgninA dagdhAni vIjAni prarohaNasamarthAnyevamatAni dharmAdIni bandhanAni na mmryaani| dharmAdInAmakAraNamAptI saMskAvazAtazarIrastiSThati jJAnAhartamAnadharmAdharmakSayaH kasmAnna bhavati vartamAnatvAdeva kSaNAntare kSayamapyeti jJAnaM tvanAgatakarma dahati vartamAna zarIreNa ca yat karoti tadapauti vihitAnuSThAnakaraNAditi saMskArakSayAccharIrapAte mokssH| sa kiviziSTo bhavatItya cyate // 67 // dharmAdharmajanitasaMskArakSayAt prApte zarIrabhede caritArtha For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .50 sAMkhyakArikA / aikAntikamAtyantikamubhayaM kaivalyamAnoti // 8 // puruSArthajJAnamidaM guhyaM paramarSiNA samAkhyAtam / sthityutpattipralayAzcintyante yava bhUtAnAm // 66 // etatpavitramagrA munirAsuraye'nukampayA pradadau / Asurirapi paJcazikhAya tena ca bahudhA kRtaM tantram ziSyaparamparayAgatamIzvarakRSNa na caitadAObhiH / saMkSiptamAryamatinA samyagvijJAya siddhAntam // 7 // saptatyAM kila ye'rthAste'rthAH kRtsnasya SaSThitantrasya / AkhyAyikAvirahitAH paravAdavivarjitAzcApi // 2 vAt pradhAnasya nivRttI aikAntikamavazyamAtyantikamanantahitaM kaivalyaM kevalabhAvAnmokSa ubhayamaikAntikAtyantikamitya vaviziSTakavalayamApnoti // 68 // puruSArtho mokSastadartha jAnamidaM guhyaM rahasyaM paramarSiNA zrIkapilarSiNA samAkhyAtaM samyagukta yatra jAne bhUtAnAM vaikAriNAM sthityutpattipralayA avasthAnAvirbhAvatirobhAvAzcintyante vicAryanta yeSAM vicArAt samyak paJcaviMzatitattvavivecanAmikA sampadyate saMvittiriti sAMkhyaM kapilamuninA prokta saMsAravimuktikAraNaM hi / yautAH saptatirA- bhASyaM cAtra gaur3apAdakatam // 6 // - For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only