________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४
सांख्यकारिका ।
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्त्तन्ते ॥ ३॥
पञ्चभ्यस्तन्मात्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्त जोवायु काशसंज्ञानि यान्युत्पद्यन्ते । एते स्मृता विशेषाः । गन्धतन्मात्रात् पृथिवी रसतयावादापो रूपतन्मात्रात्तेजः स्पर्शतन्मात्रादायुः शब्दतन्मात्त्रादाकाशमित्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ताः सुखलक्षणा घोरा दुःखलक्षणा मूढ़ा मोहजनका यथाकामं कस्यचिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति तदेव शीतोष्णवातवर्षाभिभूतस्य दुःखात्मकं घोरं भवति तदेव पन्थानं गच्छतो वनमार्गाद् भ्रष्टस्य दिलोहान्मूढं भवति । एवं वायुर्धमर्त्तस्य शान्तो भवति शौतार्त्तस्य घोरो धूलोशर्कराविमिश्रोऽतिवान् मूढ़ इति । एवं तेजःप्रभृतिषु द्रष्टव्यम् । अथाऽन्य े विशेषाः ॥ ३८ ॥
सूक्ष्मास्तन्मात्राणि यत्स गृहीतं तन्माविकं सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्मास्तथा मातापिटजा स्थूलशरीरोपचायका ऋतुकाले मातापिढसंयोगे शोणितशुक्रमिश्रौभावेनोदरान्तः सूक्ष्मशरीरस्योपचयं कुर्वीत तत् सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभिनिबन्धेनाप्यायते तथाप्यारब्धं शरीरं क्ष्मैर्मातापिढजैव सहमहाभूतैस्त्रिधाविशेषैः पृष्ठोदरजङ्घाकट्युरः शिरःप्रभृति षाट् कौशिकं पाञ्चभौतिकं रुधिरमांसनायुशुकास्थिमज्ज संभृतमा. काशोऽवकाशदानाद्वायुवर्द्धनात् तेजः पाकादापः संग्रहात् पृथिवी धारणात् समस्तावयवोपेतं मातुरुदरात् वहिर्भवति । एवमेते विविधा विशेषाः टुः । अवाह के नित्या: के वा
"
For Private and Personal Use Only