________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२
सांख्यकारिका ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ दृष्टवदानुश्रविकः सवविशुद्धिक्ष यातिशययुक्तः ।
ग्राहस्थावरेभ्यो जरायुजाण्डजखे दजोद्भिज्जेभ्यः सकाशादुधजायते ॥ आधिदैविकम् । देवानामिदं दैविकम् । दिवः प्रभवसोति वा देवं तदधिकृत्य यदुपजायते शीतोष्णवातवर्षाशनिपातादिकम् ॥
एवं यथादुःखत्रयाभिघाताज्जिज्ञासा कार्य्या क्व । तदभि घातके हेतौ । तस्य दुःखत्रयस्य अभिघातको योऽसौ हेतुस्तत्रेति ॥ दृष्टे सापार्था चेत् । दृष्ट हेतौ दुःखत्रयाभिघात के सा जिज्ञासाऽपार्था चेद यदि । तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियसमागमाप्रियपरिहारकटुतिक्तकषायादिकाथादिभिर्दृष्ट एवं आध्यात्मिकोपायः । श्रधिभौ तिकस्य रचादिनाऽभिघातो दृष्टः । दृष्टे साऽपार्था चेदेवं मन्यसे न । एकान्तात्यन्ततोऽभावात् । यत एकान्ततोऽवश्यम् अत्यन्ततो नित्यं दृष्टेन हेतुनाऽभिघातो न भवति तस्मादन्यत्र एकान्तात्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्य्येति
-
॥ १ ॥
यदि दृष्टादन्यव जिज्ञासा कार्य्या ततोऽपि नैव यत आनुश्रविको हेतुः दुःखत्रयाभिघातकः । अनुश्रवतीत्यनुश्र वस्तत्र भव: आनुश्रविकः स च आगमात् सिद्धः । यथा
अपाम सोमममृता अभूमागन्म ज्योतिरविवाम देवान् । किनूनमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमयस्य ॥ कदाचिदिन्द्रादीनां देवानां कल्प श्रासीत् । कथं वयममृता अभूमेति विचार्य्यामुं यस्माद्दयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम श्रमरा भूतवन्त इत्यर्थः किञ्च अगन्म
For Private and Personal Use Only