Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ge
सांख्यकारिका।
तस्मान्न बध्यते नानि मुच्यते नापि संसरति कश्चित संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२
त्यर्थः । तत्र सुकुमारतरं वर्णयति। ईखरं कारणं ब्रुवते । अजो जनुरनौशोऽयमात्मनः मुखदुःखयोरोवरप्रेरितो गच्छेत् स्वर्ग नरकमेव वा। अपर स्वभावकारणिकां ब्रुवते । केन शुक्लौकता हंसा मयूरा: केन चित्रिताः खभावेनैवेति। अत्र मांख्याचार्या आहुः निर्गुणत्वादोखरस्य कथं सगुणत: प्रजा जायेरन् कथं वा पुरुषाविर्गणादेव तस्मात् प्रकतेयुज्यते तथा शुक्ल भ्यस्तन्तुभ्यः शुक्ल एव पटो भवति कृष्णेभ्यः कृष्ण एवेति । एवं त्रिगुणात् प्रधानात् वयो लोकास्त्रिगुणाः समुत्पना इति गम्यते। निर्गुण ईखरः सगुणानां लोकानां तस्मादुत्पत्तिर. युक्त ति। अनेन पुरुषो व्याख्यातः। तथा केषाञ्चित् काल: कारणमित्य क्त च। काल: पञ्चास्ति भूतानि काल: संहरते जगत् । काल: सुप्तेषु जागत्ति कालो हि दुरतिक्रमः । व्यक्तम व्यक्लपुरुषास्त्रयः पदार्थास्त न कालोऽन्तर्भूतोऽस्ति स व्यक्तः सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं स्वभादोऽप्यत्रै. वलीनः तस्मात् कालो न कारणम् । नापि स्वभाव इति। तस्मात् प्रकृतिरेव कारणं न प्रकृतेः कारणान्तरमस्तीति। न पुनर्दशनमुपयाति पुरुषस्य । अतः प्रकृतेः सुकुमारतरं सुभो. ग्यतरं न किञ्चिदीश्वरादिकारणमस्तीति मे मतिर्भवति। तथा च श्लोके रूढ़म् । पुरुषो मुक्तः पुरुषः संसारीति चोदिते. त्याह। ६१॥ ___ तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति यस्मात् कारणात् प्रकतिरेव नानाश्रया दैवमानुषतिव्यंग्योन्याश्या बुहाहकारतमात्रेन्द्रियभूतखरूपेण बध्यते
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59