Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
सांख्यकारिका।
प्रतिपुरुषविमोक्षार्थ खार्थ इव परार्थ आरम्भः ॥५६ वत्मविद्भिनिमित्त क्षीरस्य यथा प्रत्तिरतस्य । पुरुषविमोक्षनिमित्त तथा प्रत्तिः प्रधानस्य ॥५॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्तते तहदव्यक्तम् ॥३८॥ महान् महतोऽहङ्कारस्तस्मात्तन्मात्राण्ये कादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीत्येषः प्रतिपुरुषविमोक्षार्थ पुरुषं प्रति देवमनुष्थतियंगभावं गतानां विमोक्षार्थमारम्भः कथं स्वार्थ इव एराथमारम्भः यथा कश्चित् खार्थे त्यत्वा मित्र कार्याणि करोति एवं प्रधानम् । पुरुषोऽत्र प्रधानस्य न किञ्चित् प्रत्य प. कारं करोति। स्वार्थ इव न च स्वार्थः परार्थ एवार्थः शब्दादिविषयोपलब्धिगुणपुरुषान्तरोपलब्धिश्च त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्या अन्ते च मोक्षेणेति प्रधानस्य प्रवृत्तिस्तथा चोक्तम् । कुम्भवत् प्रधानपुरुषार्थ क्लत्वा निव. तत इति। अत्रोच्यतेऽचेतनं प्रधानं चेतनः पुरुष इति मया त्रिषु लोकेषु शब्दादिभिर्विषयः पुरुषो योज्योऽन्त मोक्षः कर्तव्य इति कथं चेतनवत् प्रवृत्तिः। सत्य' किन्वचेत्नानामपि प्रहत्ति या निवृत्तिश्च यस्मादित्याह । ५६ ॥
यथा रणोदकं गवा भक्षितं क्षीरभावन परिणम्य वत्सविवहिं करोति पुष्टे च वत्से निवर्तत एव पुरुषविमोक्षनि. मित्त प्रधानम् । अन्नस्य प्रवृत्तिरिति । किञ्च ॥ ५७ ॥
यथा लोक इष्टौत्सुक्ये सति तस्य निवृत्त्यर्थ क्रियासु प्रवर्तते गमनागमनक्रियासु कतकार्यो निवर्तते तथा पुरुषस्य विमोक्षार्थ शब्दादिविषयोपभोगोपलब्धिलक्षणं गुणपुरुषान्तरोप
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59