Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। रङ्गस्य दर्शयिता निवर्त्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य निवर्त्तते प्रकृति: ॥पूर नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥६॥ प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्मवति या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥६१॥ लब्धिलक्षणं च विविधमपि पुरुषार्थ कृत्वा प्रधानं निवर्त्तते। किञ्चान्दत् ॥ ५८॥ यथा नत्त को शृङ्गारादिरसैरितिहासादिभावैश्च निबद्धगोतवादिववृत्तानि रङ्गस्य दयित्वा कृतका- नृत्वानिवतते तथा प्रकृतरपि पुरुषस्यात्मानं प्रकाश्य बुद्ध्यहङ्कारतन्मा. जेन्द्रियमहाभूतभेदेन निवर्त्तते। कथं को वा स्यानिवर्तको हेतुस्तदाह ॥ ५८ ॥ ___नानाविधैरुपायैः प्रकृति: पुरुषस्योपकारिण्यनुपकारिणः पुंसः कथं देवमानुषतिर्य ग्भावेन सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन एवं नानाविधैरुपायैरात्मानं प्रकाश्याहमन्या त्वमन्य इति निवर्तत अतो नित्यस्य तस्यार्थमपार्थ कुरुते चरति च यथा कश्चित् परोपकारौ सर्वस्योपकुरुते नात्मनः प्रत्यु पकारमौहत एव प्रकृतिः पुरुषार्थ चरति करो. त्यपार्थकम् । पश्चाटुक्तमात्मानं प्रकाश्य निवर्त्तते निहत्ता च किं करोतीत्याह ॥ ६ ॥ लोक प्रकृते सुकुमारतरं न किश्चिदस्तीत्य व मे मतिभवति येन परार्थ एवं मतिरुत्पन्ना कस्मादहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसो पुनदर्शनं नोपैति पुरुषस्यादर्शनमुपयातो. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59